SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ RAKESARKARI च, हरिसं दीणभावयं । उस्सुअत्तं भयं सोगं, रहमरदं च वोसिरे ॥५॥१३८ ॥ रोसेण पडिनिवेसेणं अक-!है। यण्णुयाए तहेवऽसज्झाए । जो मे किंचिधि भणिओ तमहं (तिविहं) तिविहेण खामेमि ॥६॥ १३९॥ खामेमि सच्चजीवे, सत्वे जीवा खमंतु मे । आसाओ (आसवे) वोसिरित्ताणं, समाहिं पडिसंधए ॥७॥१४॥ निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्जं । आलोएमि य सवं जिणेहिं जं जं च पडिसिद्धं (कुट) PI॥८॥१४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । ममत्तं सबदधेसु, परिजाणामि केवलं ॥९॥१४२॥ ममत्तं परिजाणामि, निम्ममत्ते उवडिओ। आलंषणं च मे आया, अवसेसं च वोसिरे ॥१०॥१४३ ॥ आया मे जं नाणे आया मे दंसणे चरित्ते य । आया पचक्खाणे आया मे संजमे जोगे ॥११॥१४४ ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । ते सधे निंदामि पडिक्कमे आगमिस्साणं ॥१२॥१४५ ॥ इकोऽहं प्रद्वेषं च हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रविमरति च व्युत्सृजामि॥५॥ रोषेण प्रतिनिवेशेन अकृतज्ञतया वथैवासद्ध्यानेन यन्मया | किश्चिदपि भणितं तदहं (त्रिविध)त्रिविधेन क्षाम्यामि ॥६॥ क्षास्यामि सर्वजीवान् सर्वे जीवाः क्षाम्यन्तु मयि । आशा (आश्रवान् ) व्युकत्सृज्य समाधि प्रतिसंदधे ॥७॥ निन्दामि निन्दनीयं गहें च यच्च मे गर्हणीयम् । आलोचयामि च सर्व जिनैर्यद् यच्च प्रतिषिद्धम् (कुष्ठं)॥८॥ उपधि शरीरमेव आहारं च चतुर्विधम् । ममत्वं सर्वद्रव्येषु परिजानामि केवलम् ।।९।। ममत्वं परिजानामि निर्ममत्वे उपस्थितः। आलम्बनं |च मे आत्मा अवशेषं च युत्सृजामि ॥ १०॥ यन्मे ज्ञानमात्मा आत्मा मे दर्शनं चारित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो। | योगश्च ॥ ११ ॥ मूलगुणा उत्तरगुणाश्च ये मया नाराधिताः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्याम्यागमिष्यताम् ।। १२ ।। एकोऽहं CACANCACACAKACACKy Jan Education matina For Personal Private Use Only www.jainolibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy