________________
RAKESARKARI
च, हरिसं दीणभावयं । उस्सुअत्तं भयं सोगं, रहमरदं च वोसिरे ॥५॥१३८ ॥ रोसेण पडिनिवेसेणं अक-!है। यण्णुयाए तहेवऽसज्झाए । जो मे किंचिधि भणिओ तमहं (तिविहं) तिविहेण खामेमि ॥६॥ १३९॥ खामेमि सच्चजीवे, सत्वे जीवा खमंतु मे । आसाओ (आसवे) वोसिरित्ताणं, समाहिं पडिसंधए ॥७॥१४॥ निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्जं । आलोएमि य सवं जिणेहिं जं जं च पडिसिद्धं (कुट) PI॥८॥१४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । ममत्तं सबदधेसु, परिजाणामि केवलं ॥९॥१४२॥
ममत्तं परिजाणामि, निम्ममत्ते उवडिओ। आलंषणं च मे आया, अवसेसं च वोसिरे ॥१०॥१४३ ॥ आया मे जं नाणे आया मे दंसणे चरित्ते य । आया पचक्खाणे आया मे संजमे जोगे ॥११॥१४४ ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । ते सधे निंदामि पडिक्कमे आगमिस्साणं ॥१२॥१४५ ॥ इकोऽहं प्रद्वेषं च हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रविमरति च व्युत्सृजामि॥५॥ रोषेण प्रतिनिवेशेन अकृतज्ञतया वथैवासद्ध्यानेन यन्मया | किश्चिदपि भणितं तदहं (त्रिविध)त्रिविधेन क्षाम्यामि ॥६॥ क्षास्यामि सर्वजीवान् सर्वे जीवाः क्षाम्यन्तु मयि । आशा (आश्रवान् ) व्युकत्सृज्य समाधि प्रतिसंदधे ॥७॥ निन्दामि निन्दनीयं गहें च यच्च मे गर्हणीयम् । आलोचयामि च सर्व जिनैर्यद् यच्च प्रतिषिद्धम् (कुष्ठं)॥८॥
उपधि शरीरमेव आहारं च चतुर्विधम् । ममत्वं सर्वद्रव्येषु परिजानामि केवलम् ।।९।। ममत्वं परिजानामि निर्ममत्वे उपस्थितः। आलम्बनं |च मे आत्मा अवशेषं च युत्सृजामि ॥ १०॥ यन्मे ज्ञानमात्मा आत्मा मे दर्शनं चारित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो। | योगश्च ॥ ११ ॥ मूलगुणा उत्तरगुणाश्च ये मया नाराधिताः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्याम्यागमिष्यताम् ।। १२ ।। एकोऽहं
CACANCACACAKACACKy
Jan Education
matina
For Personal Private Use Only
www.jainolibrary.org