________________
३ महाप्र- त्याख्यानं
॥१०॥
खाणं सुहं भवे ॥ ६८ ॥ १३१ ॥ एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसन्नो सो ग-I मंगलादि च्छह सासयं ठाणं ॥ ६९॥ १३२॥ धीरो जरमरणविऊ वीरो विनाणनाणसंपन्नो। लोगस्सुजोयगरो दिसउ खयं सवदुक्खाणं ॥ ७० ॥१३३ ॥ इति आतुरप्रत्याख्यानम् ॥२॥
॥ अथ महाप्रत्याख्यानप्रकीर्णकम् ॥ ३॥ | एस करेमि पणामं तित्थयराणं अणुत्तरगईणं । सवेसि च जिणाणं सिद्धाणं संजयाणं च ॥१॥१३४॥ सवदुक्खप्पहीणाणं, सिद्धाणं अरहओ नमो । सबहे जिणपन्नत, पचक्खामि य पावगं ॥२॥१३५॥ किंचिवि दुचरियं तमहं निंदामि सवभावेणं । सामाइयं च तिविहं करेमि सचं निरागारं ॥ ३ ॥१३६ ॥ बाहिरभंतरं उवहिं, सरीरादि सभोअणं । मणसा वयकाएणं, सवं तिविहेण वोसिरे ॥४॥ १३७ ॥ रागबंधं पओसं प्रत्याख्यानं शुभं भवेत् ॥ ६८॥ एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले। धीरोऽमूढसञ्ज्ञः स गच्छति शाश्वतं स्थानम् ॥६९॥ धीरो जरामरणवित् वीरो विज्ञानज्ञानसंपन्नः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ॥ ७० ॥ इति आतुरप्रत्याख्यानम् ॥ २॥
अथ महाप्रत्याख्यानम् ॥३॥ एष करोमि प्रणाम तीर्थकरेभ्योऽनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥१|| प्रक्षीणहे सर्वदुःखेभ्यः सिद्धेभ्योऽईयो नमः । श्रद्दधे जिनप्रज्ञप्नं प्रत्याख्यामि च पापकम्॥२।। यत्किञ्चिद् दुश्चरितं तदहं निन्दामि सर्वभावेन । सामायिक ॥१
च त्रिविधं करोमि सर्व निराकारम् ।।३।। बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् । मनोवाकायेन सर्व त्रिविधेन व्युत्सृजामि ॥४॥ रागबन्धं
For Personal Private Use Only
Jan Education
www.jainelibrary.org