SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ३ महाप्र- त्याख्यानं ॥१०॥ खाणं सुहं भवे ॥ ६८ ॥ १३१ ॥ एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसन्नो सो ग-I मंगलादि च्छह सासयं ठाणं ॥ ६९॥ १३२॥ धीरो जरमरणविऊ वीरो विनाणनाणसंपन्नो। लोगस्सुजोयगरो दिसउ खयं सवदुक्खाणं ॥ ७० ॥१३३ ॥ इति आतुरप्रत्याख्यानम् ॥२॥ ॥ अथ महाप्रत्याख्यानप्रकीर्णकम् ॥ ३॥ | एस करेमि पणामं तित्थयराणं अणुत्तरगईणं । सवेसि च जिणाणं सिद्धाणं संजयाणं च ॥१॥१३४॥ सवदुक्खप्पहीणाणं, सिद्धाणं अरहओ नमो । सबहे जिणपन्नत, पचक्खामि य पावगं ॥२॥१३५॥ किंचिवि दुचरियं तमहं निंदामि सवभावेणं । सामाइयं च तिविहं करेमि सचं निरागारं ॥ ३ ॥१३६ ॥ बाहिरभंतरं उवहिं, सरीरादि सभोअणं । मणसा वयकाएणं, सवं तिविहेण वोसिरे ॥४॥ १३७ ॥ रागबंधं पओसं प्रत्याख्यानं शुभं भवेत् ॥ ६८॥ एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले। धीरोऽमूढसञ्ज्ञः स गच्छति शाश्वतं स्थानम् ॥६९॥ धीरो जरामरणवित् वीरो विज्ञानज्ञानसंपन्नः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ॥ ७० ॥ इति आतुरप्रत्याख्यानम् ॥ २॥ अथ महाप्रत्याख्यानम् ॥३॥ एष करोमि प्रणाम तीर्थकरेभ्योऽनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥१|| प्रक्षीणहे सर्वदुःखेभ्यः सिद्धेभ्योऽईयो नमः । श्रद्दधे जिनप्रज्ञप्नं प्रत्याख्यामि च पापकम्॥२।। यत्किञ्चिद् दुश्चरितं तदहं निन्दामि सर्वभावेन । सामायिक ॥१ च त्रिविधं करोमि सर्व निराकारम् ।।३।। बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् । मनोवाकायेन सर्व त्रिविधेन व्युत्सृजामि ॥४॥ रागबन्धं For Personal Private Use Only Jan Education www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy