SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ % AAKASH आराहणोवउत्तो कालं काऊण सुविहिओ सम्म । उक्कोसं तिन्नि भवे गंतुणं लहइ निवाणं ॥६१ ॥१२४ ।। समणोत्ति अहं पढमं बीयं सवत्थ संजओमित्ति । सवं च वोसिरामि एवं भणियं समासेणं ॥६२ ॥१२५ ॥ लई अलद्धपुवं जिणवयण सुभासियं अमियभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ॥६॥ ॥ १२६ ॥ धीरेणवि मरियर काउरिसेणवि अवस्स मरियवं । दुण्हंपि हु मरियवे वरं खुधीरत्तणे मरि ॥ ६४ ॥१२७ ॥ सीलेणवि मरियवं निस्सीलेणवि अवस्स मरियवं । दुहपि हु मरियो वरं खु सीलसणे हे मरिउ ॥६५॥ १२८ ॥ नाणस्स दंसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुचिहिसि ॥ ६६ ॥ १२९ ॥ चिरउसियबंभयारी पप्फोडेऊण सेसयं कम्मं । अणुपुचीइ विसुद्धो गच्छद सिद्धिं धुयकिलेसो ॥ ६७ ॥ १३०॥ निक्कसायस्स दंतस्स, सूरस्स ववसाइणो । संसारपरिभीयस्स, पच्चमरणदेशकाले। आराधनोपयुक्तश्चिन्तयन् (भवति सः)आराधको भवति ॥६०॥ आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् । उत्कृष्टतस्त्रीन भवान् गत्वा लभते निर्वाणम् ॥६शा अहं श्रमण इति प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति। सर्वे च व्युत्सृजामि एतद्भणितं समासेन ॥२॥ | लब्धमलब्धपूर्व जिनवचनं सुभाषितममृतभूतम् । गृहीतः सुगतिमार्गों नाहं मरणाद्विभेमि ॥६॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यम्। द्वयोरपि मर्त्तव्ये वरमेक धीरत्वेन मर्तुम्॥६४॥ शीलवताऽपि मर्त्तव्यं निःशीलेनाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्ये वरमेव शीलवता |मर्तुम् ॥६५।। ज्ञानस्य दर्शनस्य च सम्यक्त्वस्य च चारित्रयुक्तस्य । यः करिष्यत्युपयोगं संसारात्स विमोक्ष्यते ॥६६॥ चिरोषितब्रह्मचारी |प्रस्फोव्य शेषकं कर्म । आनुपूर्व्या विशुद्धो गच्छति सिद्धिं धुतक्लेशः ॥६७॥ निष्कषायस्य दान्तस्य शूरस्य व्यवसायिनः । संसारपरिभीतस्य +ICANSACC0 For Personal Prese
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy