SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २ आतुरप्रभाविय ते पुरिसा मरणदेसकालम्मि । पुषकयकम्मपरिभावणाएँ पच्छा परिवडंति ॥५३॥ ११६ ॥ तम्हा | पंडितमरत्याख्याने 8|चंदगविज्झं सकारणं उल्लुएण पुरिसेणं । जीवो अविरहियगुणो कायद्यो मुक्खमग्गंमि ॥५४॥ ११७ ॥ याहि-II णादि दि रजोगविरहिओ अम्भितरमाणजोगमल्लीणो। जह तंमि देसकाले अमूढसनो चयइ देहं ॥५५॥ ११८ ॥ ॥९॥ तूण रागदोसं छित्तूण य अट्टकम्मसंघायं । जम्मणमरणरह मित्तूण भवा विमुचिहिसि ॥५६॥११९॥ एयं सवएसं जिणदिद्वं सदहामि तिविहेणं । तसथावरखेमकरं पारं निधाणमग्गस्स ॥ ५७॥१२० ॥ न हु। तम्मि देसकाले सक्को धारसविहो सुयक्खंघो । सबो अणुचिंते धणियंपि समत्थचित्तेणं ॥५८॥१२१॥ | एगंमिवि जम्मि पए संवेगं वीयरायमग्गंमि । गच्छद नरो अभिक्खं तं मरणं तेण मरियवं ॥ ५९॥ १२२ ।।। ता एगंपि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतो राहगो होइ ॥ ६० ॥१२३ ॥ AKARSA + + |मरणदेशकाले परिपतन्ति ।। ५३ ॥ तस्माच्चन्द्रकवेध्यं सकारणं (प्रति) उद्युक्तेन (ऋजुकेन)पुरुषेण जीवोऽविराधितगुणः कर्त्तव्यो मोक्षमार्गे ॥ ५४ । बाह्ययोगविरहितोऽभ्यन्तरध्यानयोगमाश्रितः (कर्त्तव्यः) । यथा तस्मिन्देशकालेऽमूढसशस्त्यजति देहम् ।। ५५ ।। हत्वा रागद्वेपो | छित्वा चाष्टकर्मसङ्घातम् । जन्ममरणारहट्टं भित्त्वा भवाद् विमोक्ष्यसे ।। ५६ ॥ एतं सर्वोपदेशं जिनदृष्टं भरधे त्रिविधेन । सस्थावरक्षेमकरं पारं निर्वाणमार्गस्य ।। ५७ ॥ नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ ५८ ॥ एकस्मिन्नपि यस्मिन् पदे संवेग वीतरागमार्गे। गच्छति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ।। ५९ ॥ तदेकमपि श्लोकं यः पुरुषो XI For Personal & Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy