SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भिगम्म विणएणं । भालयलमिलिअकरकमलसेहरो वंदिर भणइ ॥ १७ ॥ २९२ ॥ आरुहिअमहं सुपुरिस! | भत्तपरिन्नापसत्थयोहित्थं । निजामएण गुरुणा इच्छामि भवन्नवं तरि ॥ १८ ॥ २९३ ॥ कारनामयनीसंदमुंदरो सोऽवि से गुरू भणइ । आलोअणवयखामणपुरस्सरं तं पवज्जेसु ॥१९॥ २९४ ॥ इच्छामुत्ति भणित्ता भत्तीबहुमाणसुद्धसंकप्पो । गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ॥२०॥ २९५ ॥ सल्लं उद्धरिअमणो संवेगुधे अतिवसद्धाओ। जं कुणइ सुद्धिहे सो तेणाराहओ होइ ॥ २१ ॥२९६ ॥ अह सो आलोअणदोसवजिअं उजुअं जहाऽऽयरिअं। बालुव्व बालकालाउ देइ आलोअणं सम्मं ॥२२॥ २९७ ॥ ठविए पाय|च्छित्ते गणिणा गणिसंपयासमग्गेणं । सम्ममणुमनिअ तवं अपावभावो पुणो भणइ ॥ २३ ॥ २९८ ॥ दारुणदुहजलयरनिअरभीमभवजलहितारणसमत्थे । निप्पचवायपोए महत्वए अम्ह उक्खिवसु ॥ २४ ॥ २९९॥ GACASCARDASTRAIGANGA कमलशेखरो वन्दित्वा भणति ॥ १७ ।। आरुह्याहं सुपुरुष! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भवार्णवं तरीतुम् ॥१८॥ | कारुण्यामृतनिस्स्यन्दसुन्दरः सोऽपि तस्य गुरुर्भणति । आलोचनाव्रतक्षामणापुरस्सरं तत् प्रपद्यस्व ॥ १९ ।। इच्छामीति भणित्वा भक्ति| बहुमानशुद्धसङ्कल्पः । गुरोविगतापायौ पादावभिवन्द्य विधिना ।। २० ॥ शल्यमुद्ध मनाः संवेगोद्वेगतीप्रश्रद्धाकः । यत् करोति शुदिहेतोः स तेनाराधको भवति ।। २१ ।। अथ स आलोचनादोपवर्जितं जुकं यथाऽऽचीर्णम् । बाल इव बालकालाहदायालोचनां सम्यक् ।।२२।। स्थापिते प्रायभित्ते गणिना गणिमम्पममप्रेण । सम्यगनमा नपोऽपापभावः पनर्भणति ॥ २३ ॥ दारुणदःखजलचरनिकरमीमभवजल-11 Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy