SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ भक्तपरिज्ञा जइवि स खंडिअचंडो अखंडमहत्वओ जई जइवि। पवजवउहावणमुट्ठावणमरिहइ तहावि ॥ २५ ॥ ३००॥ महाव्रतो पहुणो सुकयाणत्तिं भवा पञ्चप्पिणंति जह विहिणा । जावजीवपइण्णाणत्तिं गुरुणो तहा सोऽवि ॥२२॥३०१॥[६ क्षेपः संघ जो साइआरचरणो आउदिअदंडखंडिअवओ वा । तह तस्सवि सम्ममुवट्ठिअस्स उट्ठावणा भणिआ ॥२७॥ | पूजादि 8॥३०२॥ तत्तो तस्स महत्वयपवयभारोनमंतसीसस्स । सीसस्स समारोवइ सुगुरूवि महत्वए विहिणा ॥२८॥ १७-३१ ॥३०३ ॥ अह हुज्ज देसविरओ सम्मत्तरओ रओ अ जिणधम्मे । तस्सवि अणुवयाई आरोविजंति सुद्धा ॥२९॥ ३०४॥ अनियाणोदारमणो हरिसवसविसकंचुयकरालो । पूएइ गुरुं संघं साहम्मिअमाइ भत्तीए 5॥३०॥३०५॥ निअदबमपुवजिणिंदभवणजिणबिंयवरपइट्टासु । विअरइ पसत्थपुत्थयसुतित्थतित्थयरपूआसु ॥ ३१॥ ३०६ ॥ जइ सोऽवि सवविरईकयाणुराओ विसुद्धमइकाओ । छिन्नसयणाणुराओ विसयविसाओ धितारणसमर्थेन । निष्प्रत्यपायं महात्रतपोतेनास्मान् उत्क्षिप ॥२४॥ यद्यपि स खण्डितचण्डोऽखण्डमहावतो यतिर्यद्यपि । प्रत्रज्यात्रतोपस्थापन उत्थानमर्हति तथापि ॥ २५ ॥ प्रभोः सुकृताज्ञप्तिं भृत्याः प्रत्यर्पयन्ति यथा विधिना । यावजीवप्रतिज्ञाऽऽज्ञप्तिं गुरोस्तथा सोऽपि ॥२६॥ यः सातिचारचरण आकुट्टीदण्डखण्डितत्रतो वा । तथा तस्यापि सम्यगुपस्थितस्योपस्थापना भणिता ।। २७ ।। ततस्तस्य महात्रतपर्वतभा| रावनमच्छीर्षस्य शी समारोपति सुगुरुरपि महाव्रतानि विधिना ।। २८ ॥ अथ भवेद्देशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुत्रतान्यारोन्यन्ते शुद्धानि ।। २९ ।। अनिदानोदारमना हर्पवशविसर्पद्रोमाञ्चकचककरालः । पूजयति गुरुं सङ्घ साधर्मिकादिं च भक्त्या ॥ २१॥ ॥ ३० ॥ निजद्रव्यमपूर्वजिनेन्द्रभवनजिनविम्बवरप्रतिष्ठासु । वितरति प्रशस्तपुस्तकसुतीर्थतीर्थकरपूजासु ॥ ३१ ॥ यदि सोऽपि सर्व 404040CC 25 For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy