________________
Jain Education Intemati
दारं ८ । न निमित्ता विवज्जंति, न मिच्छा रिसिभासियं । दुद्दिद्वेणं निमित्तेणं, आदेसो उ विणस्सइ ॥ ६९ ॥ ॥ ९९५ ॥ सुदिद्वेण निमित्तेणं, आदेसो न विणस्सह । जाय उप्पाइया भासा, जं च जंपंति बालया ॥ ७० ॥ ॥ ९९६ ॥ जं वित्धीओ पभासंति, नत्थि तस्स वइक्कमो । तज्जाएण य तजायं, तन्निभेण य तन्निभं ॥ ७१ ॥ ९१७॥ तारूवेण य तारूवं, सरिसं सरिसेण निद्दिसे । श्रीपुरिसनिमित्तेसु, सेहनिक्खमणं करे ।। ७२ ।। ९९८ ।। नपुंसकनिमित्तेसु, सङ्घकज्जाणि वज्जए । वामिस्सेसु निमित्तेसु, सधारंभे विवज्जए ॥ ७३ ॥ ९९९ ॥ निमित्ते कित्तिमे नत्थि, निमित्ते भावि सुज्झए । जेण सिद्धा वियाणंति, निमित्तुप्पायलक्खणं ॥ ७४ ॥ ९२० ॥ निमि| तेसु पसत्थेसु, दढेसु बलिएसु य । सेहनिक्खमणं कुज्जा, वडवद्वावणाणि य ॥ ७५ ॥ ९२९ ॥ गणसंगहणं
| वर्जयेत् । विलग्नानि जानीयाद् ग्रहाणां जिनभाषिते ।। ६८ ।। न निमित्ताद् विपद्यन्ते न मिथ्या ऋषिभाषितम् । दुर्दिष्टेन निमित्तेन | आदेशस्तु विनश्यति । सुदृष्टेन निमित्तेनादेशो न विनश्यति ।। ६९ ।। या चोत्पातिकी भाषा यच्च जल्पन्ति बालकाः ।। ७० ।। यच्चापि स्त्रियः प्रभाषन्ते नास्ति तस्य व्यतिक्रमः । तज्ज्ञातेन च तज्जातं तन्निभेन च तन्निभम् ॥ ७१ ॥ ताद्रूप्येण च ताद्रूष्यं सदृशं सदृशेन निर्दिशेत् । स्त्रीपुरुषनिमित्तेषु शैक्षनिष्क्रमणं कुर्यात् ।। ७२ ।। नपुंसकनिमित्तेषु सर्वकार्याणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् विवर्जयेत् ॥ ७३ ॥ निमित्ते कृत्रिमता नास्ति निमित्तं भावि दर्शयेत् । येन सिद्धा विजानन्ति निमित्तोत्पातलक्षणम् ॥ ७४ ॥ निमित्तेषु प्रशस्तेषु दृढेषु वलिकेषु च । शैक्षनिष्क्रमणं कुर्याद् व्रतोपस्थापनानि च ।। ७५ ।। गणसङ्ग्रहणं कुर्यात् गणधरोऽत्र वा व्रजेत् । श्रुतस्कन्धा
For Personal & Private Use Only
www.jainelibrary.org