SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ शकुनाः १० प्रकी- र्णकेषु ८गणिविद्यायां ॥७४॥ हए । उप्पायम्मि वयंतेसु, सउणेसु मरणं भवे ॥६०॥९०६ । पक्मतेसु सउणेसु, हरिसं तुहि च वागरे । दारं ७। चल्लरासिविलग्गेसु, सेहनिक्खमणं करे ॥ ६१॥९०७॥ धिररासिविलग्गेसु, वओवट्ठावणं करे। सुयक्खंधाणुनाओ, उद्दिसे य समुदिसे ॥ ६२॥९०८ ॥ यिसरीरविलग्गेसु, सज्झायकरणं करे । रविहोराविलग्गेसु, सेहनिक्खमणं करे ॥ ६३ ॥९०९॥ चंदहोराविलग्गेसु, सेहीणं संगहं करे । सुम्मदिकोणलग्गेसु, चरणकरणं तु कारए ॥ ६४ ॥९१०॥ कूणदिकोणलग्गेसु, उत्तमझु तु कारए । एवं लग्गाणि जाणिज्ज, दिक्कोणेसु ण संसओ ॥६५॥ ९११ ॥ सोमग्गहें विलग्गेसु, सेहनिक्खमणं करे । कूरग्गहविलग्गेसु, उत्तमहं तु कारए ॥६६॥ ९१२ ।। राहुकेउविलग्गेसु सबकम्माणि वजए । विलग्गेसु पसत्येसु, पसत्थाणि उ आरभे ॥ ६७॥ ॥९१३॥ अप्पसत्थेसु लग्गेसु, सबकम्माणि वजए। विलग्गाणि जाणिज्जा, गहाण जिणभासिए ॥६८॥९१४॥ रत्सु उत्तमार्थ तु कारयेत् ॥ ५९ ।। बिलमूले व्याहरत्सु स्थानं तु परिगृह्णीयात् । उत्पाते व्रजत्सु शकुनेषु मरणं भवेत् ॥ ६० ॥ प्रक्राम्यत्सु शकुनेषु हर्ष तुष्टिं च व्याकुर्यात् । चलराशिविलनेषु शैक्षनिष्क्रमणं कुर्यात् ।। ६१ ॥ स्थिरराशिविलमेषु व्रतोपस्थापनं कुर्यात् । श्रुतस्कन्धानुज्ञा उद्देशांश्च समुद्देशान् ।। ६२ ॥ द्विशरीरविलग्नेषु स्वाध्यायकरणं कुर्यात् । रविहोराविलग्नेषु शैक्षनिष्क्रमणं कुर्यात् ॥ ६३ ॥ चन्द्रहोराविलगेपु शैक्षीणां सङ्घहं कुर्यात् । सौम्यदिकोणलग्नेषु चरणकरणं तु कारयेत् ॥ ६४ ।। कूणदिकोणलग्नेषु उत्तमार्थ तु कारयेत् । एवं लग्नानि जानीयात् दिक्कोणेषु न संशयः ।। ६५ । सोमप्रहविलग्नेषु शैक्षनिष्कमणं कुर्यात् । क्रूरग्रहविलग्नेषु उत्तमार्थ तु काणि येत् ।। ६६ ।। राहु केतुविलग्नेषु सर्वकर्माणि वर्जयेत् । विलनेषु प्रशस्तेषु प्रशस्तानि तु आरभेत् ।। ६७ ॥ अप्रशस्तेपु लमेषु सर्वकर्मार ॥ ७४॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy