SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १० प्रकी-|| कुजा, गणहरे इत्थ वा षए। सुयक्खंधाणुनाओ अणुना गणिवायए ॥ ७६ ॥ ९२२॥ निमित्तेसुऽपसत्थेसु, निमित्ता केषु ||सिटिलेसुऽबलेसु य । सबकजाणि वजिज्जा, अप्पसाहरणं करे ॥७७॥९२३ ॥ पसस्थेसु निमित्तेसु, पस-13 दिषुबला८ गणिवि- स्थाणि सयारभे । अप्पसस्थनिमित्तेसु, सबकजाणि वजए॥७८॥९२४॥ दिवसाओ तिही बलिओ तिहीउ बलता द्यायां |बलियं तु सुधई रिक्खं । नक्खत्ता करणमाइंसु करणाउ गहदिणा बलिणो॥७९॥९२५॥ गहदिणा उ मुहुत्ता, 18 मुहुत्ता सउणो बली। सउणाओ बलवं लग्गं, तओ निमित्तं पहाणं तु ॥ ८०॥९२६ ॥ विलग्गाओ निमि-18 ॥७५॥ ताओ, निमित्तबलमुत्तमं । न तं संविजए लोए, निमित्ता ज पलं भवे ॥ ८१॥९२७॥ एसो बलाबलविही समासओ कित्तिओ सुविहिएहिं । अणुओगनाणगझो नायवो अप्पमत्तेहिं ॥ ८२॥ ९२८ ॥ गणिविजापइण्णं सम्मत्तं ॥८॥ KESAKASSASARASANSAR |नुज्ञामनुज्ञा गणिवाचकयोः ॥ ७६ ।। निमित्तेष्वप्रशस्तेषु लथेष्वबलेषु च । सर्वकार्याणि वर्जयेत् आत्मसंधारणं कुर्यात् ॥ ७७ ॥ प्रश|स्तेषु निमित्तेषु प्रशस्तानि सदाऽऽरभेत् । अप्रशस्तनिमित्तेषु सर्वकार्याणि वर्जयेत् ।। ७८ ॥ दिवसातिथिलीयान् तिधेर्बलीयस्तु भूयते क्षम् । नक्षत्रात्करणमाहुः करणाद् प्रदिना बलिनः ॥७९।। महदिनेभ्यो मुहूर्चा मुहूर्ताच्छकुनो बळी । शकुनालवल्लमं ततो निमित्तं प्रधानं Pातु ॥ ८॥ विलग्नानिमित्तानिमित्तबलमुत्तमम् । न तद्विद्यते लोके निमित्ताद् यदलवद् भवेत् ॥ ८१ ॥ एष बलाबलविधिः समासतः कीर्तितः सुविहितैः । अनुयोगज्ञानप्राशो ज्ञातव्योऽप्रमत्तैः ॥ ८२ ॥ इति गणिविद्याप्रकीर्णकम् ॥८॥ ॥७५। www.janelibrary.org Jan Education For Personal Private Use Only and
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy