________________
१० प्रकी-|| कुजा, गणहरे इत्थ वा षए। सुयक्खंधाणुनाओ अणुना गणिवायए ॥ ७६ ॥ ९२२॥ निमित्तेसुऽपसत्थेसु, निमित्ता
केषु ||सिटिलेसुऽबलेसु य । सबकजाणि वजिज्जा, अप्पसाहरणं करे ॥७७॥९२३ ॥ पसस्थेसु निमित्तेसु, पस-13 दिषुबला८ गणिवि- स्थाणि सयारभे । अप्पसस्थनिमित्तेसु, सबकजाणि वजए॥७८॥९२४॥ दिवसाओ तिही बलिओ तिहीउ बलता द्यायां |बलियं तु सुधई रिक्खं । नक्खत्ता करणमाइंसु करणाउ गहदिणा बलिणो॥७९॥९२५॥ गहदिणा उ मुहुत्ता,
18 मुहुत्ता सउणो बली। सउणाओ बलवं लग्गं, तओ निमित्तं पहाणं तु ॥ ८०॥९२६ ॥ विलग्गाओ निमि-18 ॥७५॥
ताओ, निमित्तबलमुत्तमं । न तं संविजए लोए, निमित्ता ज पलं भवे ॥ ८१॥९२७॥ एसो बलाबलविही समासओ कित्तिओ सुविहिएहिं । अणुओगनाणगझो नायवो अप्पमत्तेहिं ॥ ८२॥ ९२८ ॥ गणिविजापइण्णं सम्मत्तं ॥८॥
KESAKASSASARASANSAR
|नुज्ञामनुज्ञा गणिवाचकयोः ॥ ७६ ।। निमित्तेष्वप्रशस्तेषु लथेष्वबलेषु च । सर्वकार्याणि वर्जयेत् आत्मसंधारणं कुर्यात् ॥ ७७ ॥ प्रश|स्तेषु निमित्तेषु प्रशस्तानि सदाऽऽरभेत् । अप्रशस्तनिमित्तेषु सर्वकार्याणि वर्जयेत् ।। ७८ ॥ दिवसातिथिलीयान् तिधेर्बलीयस्तु भूयते
क्षम् । नक्षत्रात्करणमाहुः करणाद् प्रदिना बलिनः ॥७९।। महदिनेभ्यो मुहूर्चा मुहूर्ताच्छकुनो बळी । शकुनालवल्लमं ततो निमित्तं प्रधानं Pातु ॥ ८॥ विलग्नानिमित्तानिमित्तबलमुत्तमम् । न तद्विद्यते लोके निमित्ताद् यदलवद् भवेत् ॥ ८१ ॥ एष बलाबलविधिः समासतः
कीर्तितः सुविहितैः । अनुयोगज्ञानप्राशो ज्ञातव्योऽप्रमत्तैः ॥ ८२ ॥ इति गणिविद्याप्रकीर्णकम् ॥८॥
॥७५।
www.janelibrary.org
Jan Education
For Personal Private Use Only
and