SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ****** ॥ अह देविंदचयपइण्णयं ॥९॥ अमरनरवंदिए वंदिऊण उसभाइजिणवरिंदे । वीरवरअपच्छिमंते तेलुकगुरू पणमिऊणं ॥१॥९२९॥ कोइ पढमपाउसंमि सावओ समयनिच्छयविहिण्णू । वन्नेह थयमुयारं जिणमाणे (माणो) वद्धमाणम्मि ॥२॥ 8॥ ९३०॥ तस्स थुणंतस्स जिणं सोइ(सामि)यकडा पिया सुहनिसन्ना । पंजलिउडा अभिमुही सुणइ थयं 81 |वद्धमाणस्स ॥ ३ ॥९३१॥ इंदविलयाहिं तिलयरयणंकिए लक्खणंकिए सिरसा । पाए अवगयमाणस्स वंदिमो वद्धमाणस्स ॥४॥९३२॥ विणयपणएहि सिढिलमउडेहिं अप(पय)डियजसस्स देवेहिं । पाया पसंतरोसस्स वंदिमो वद्धमाणस्स ॥५॥९३३ ॥ बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छायं । तो (नो) द तस्स वियच्छेयं पायच्छायं उवेहामो ॥६॥ ९३४ ॥ बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंत-द * ANSARKARANAS *** ____ अथ देवेन्द्रस्तवप्रकीर्णकम् ॥ ९॥ अमरनरवन्दितान् वन्दित्वा ऋषभा दिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान् (शेषान् ) त्रैलोक्यगुरून् प्रणम्य ॥१२॥ कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि वर्णयति स्तवमुदारं जातबहुमाने(?) वर्द्धमाने ॥२॥ तस्य | जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटाऽभिमुखी प्रिया बर्द्धमानस्य स्तवं सुखनिषण्णा शृणोति ॥ ३ ॥ इन्द्रवनितामिस्तिलकरत्नाकितान् लक्षणाकितान् । अपगतमानस्य वर्द्धमानस्य पादान शिरसा वन्दामहे ॥ ४ ॥ विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति (प्रकटि)वयशसो बर्द्धमानस्य पादान् वन्दामहे ॥५॥ द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः। ततस्तस्य विगतच्छेदां पादच्छायामाश्रयामः For Personal Prese Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy