SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥ १५८० ।। आगरसमुट्ठियं तह अमुसिरवागतणपत्तकडए य । कहसिल्लाफलगंमि व अणभिजय निप्पकप्पमि ॥ ३४६ ॥१५८१॥ निस्संधिणातणमि व सुहपडिलेहेण जइपसत्थेणं । संथारो कायवो उत्तरपुवस्सिरो वावि ॥ ३४७ ॥ १५८२ ॥ दोसुत्थ अप्पमाणे अंधकारे समम्मि अणिसिट्टे । निरुवहयम्मि गुण मणे वणम्मि गुत्ते (थणंनि गुत्ते) य संथारो॥ ३४८ ॥ १-८३ ॥ जुत्ते पमाणरइओ उभउकालपडिलेहणातसुद्धो । विहिविहिओ संथारो आरुहियो तिगुस्सेणं ॥ ३४९ ॥ १५८४ ॥ आरुहियचरित्तभरो अनेसु उ (अन्नसउ) परमगुरुसगासम्मि । दधेसु पजवेसु य खित्ते काले य ममि ॥ ३५० ॥ १५८५ ।। एएसु चेष ठाणेसु चउसु सबो चउधिहाहारो। तवसंजमुत्ति किच्चा बेसिरियो तिगुत्तेणं ॥ ३५१ ॥ १५८६ ॥ अहवा समाहिहेउं कायबो पाणगस्स आहारो । तो पाणगंपि पच्छा वोसिरियचं जहाकाले ॥ ३५२ ॥ १५८७ ॥ ACACACAAAAACACAC आकरसमुत्थिते तथा अशुषिरवल्कतृणपत्रकटके च । काष्ठशिलाफलके वा अमिद्यमाने निष्प्रकल्पे ॥३४६॥ निस्सन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्तव्य उत्तरस्यां पूर्वस्यां शिरो वाऽपि ।।३४७॥ दोषोऽत्र अप्रमाणे अन्धकारे च (ततः) समे च निसृष्टे । निरुपहते गुणवति बने गुप्ते च संस्तारकः ॥३४८॥ युक्ते प्रमाणरचित उभयकालप्रतिलेखनायुक्तः शुद्धः । विधिविहितः संस्तारकः आरूढव्यस्त्रिगुप्तेन ॥३४५॥ आरूढचारित्रमारः अन्येष्वपि परमगुरुसकाशे। द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) ।। ३५० ॥ एतेषु चैव स्थानेषु चतुर्पु सर्वश्चतुर्विध आहारः । तपःसंयम कृत्वा व्युत्प्रष्टव्यत्रिगुप्तेन ॥ ३५१ ॥ अथवा समाधिहेतोः Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy