SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ संस्तारके सौख्यं ५ तंदुलव- सबंपि खवेइ सो तहिं कम्मं । अणुसमयं साहुपयं साह वुत्तो तहिं समए ॥४७॥६३३॥ तणसंधारनिसन्नोऽपि चारिके मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिमुहं कत्तो तं चक्कवट्टीवि.१ ॥४८॥ ६३४ ॥ तप्पु(नियपु०) रिस-10 नाडयंमिवि न सा(जा)रई तह सहस्स(त्थ)वित्थारे। जिणवयणमिवि सा ते हेउसहस्सोवगूदमि ॥४९॥६३५॥ जं रागदोसमइअं सुक्खं जं होइ विसयमईयं च । अणुहवइ चक्कवट्टी न होइ तं वीअरागरस ॥ ५० ॥६३६॥ मा होइ वासगणया न तत्थ वासाणि परिगणिज्जंति । बहवे गच्छं वुत्था जम्मणमरणं च ते खुत्ता ॥५१॥ 31॥ ६३७ ।। पच्छावि ते पयाया खिप्पं काहिंति अप्पणो पत्थं । जे पच्छिमंमि काले मरंति संथारमारूढा ॥५२॥ है॥६३८॥ नवि कारणं तणमओ संथारो नवि अ फासुआ भूमी । अप्पा खलु संथारो हवइ विसुद्धे चरि तमि ॥ ५३ ॥ ६३९ ॥ निचंपि तस्स भावुनुअस्स जत्थ व जहिं व संथारो । जो होइ अहक्खाओ विहारक्षपयति तत्र कर्म । अनुसमयं साधुपदात् साधुरुक्तस्तत्र समये ॥ ४७ ॥ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः। यत् प्राप्नोति मुक्तिसौख्यं कुतस्तत चक्रवर्त्यपि ? ॥४८॥ निजपुरुषनाटकेऽपि तथा स्वहसविस्तारे सा(या)रतिर्न । जिनवचनेऽपि सा ते हेतुसह| स्रोपगूढे ॥ ४९ ॥ यद् रागद्वेपमयं सौख्यं यद् भवति विषयमयं च । अनुभवति चक्रवर्ती न भवति तद् वीतरागस्य ।। ५०॥ मा भूत् वर्षगणका न तत्र वर्षाणि परिगण्यन्ते । बहवो गच्छे उपिता जन्ममरणयोस्ते निमग्नाः ।। ५१ ॥ पश्चादपि ते प्रयाताः क्षिप्रं करिष्यन्त्या| त्मनः पथ्यम् । ये पश्चिमे काले म्रियन्ते संस्तारकमारूढाः ।। ५२ ॥ नैव कारणं तृणमयः संस्तारको नैव च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धे चारित्रे ।। ५३ ॥ नित्यमपि तस्योद्युतभावस्य यत्र वा यदा वा संस्तारकः । यो भवति यथास्यातो विहा -CRUGARCANCCOUNDCLOST ॥५६॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy