SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ N है हिओ निचं । आरुहइ० सुवि० ॥३९॥ ६२५ ॥ पंचमहत्वयकलिओ पंचसु समिईसु मुटु आउत्तो। आरुहह. सुवि०॥४०॥ ६२६ ॥ छक्काया पडिविरओ सत्तभयहाणविरहिअमईओ। आरुहह सुवि०॥४१॥ ६२७॥ अट्ठमयठाणजड्डो कम्मट्टविहस्स खवणहेउत्ति । आरुहइ० सुवि०॥४२॥ ६२८॥ नववंभचेरगुत्तो उजुत्तो दसविहे समणधम्मे । आरुहइ० सुवि०॥४३॥ ६२९ ॥ जुत्तस्स उत्तमढे मलिअकसायस्स निवियारस्स । भण केरिसो उ लाभो संधारगयस्स समणस्स? ॥४४॥ ६३०॥ जुत्तस्स उत्तमढे मलिअकसायस्स निविआरस्स । भण केरिसं च सुक्खं संधारगयस्स खमगस्स? ॥४५॥ ६३१॥ पढमिल्लुगंमि दिवसे संथारगयस्स जो हवइ लाभो । को दाणि तस्स सक्का अग्धं काउं अणग्घस्स ॥ ४६ ॥ ६३२ ॥ जो संखिजभवहिई AGARICANSPORNCOM AGROCIALCUCUSALAM कषायमथनश्चतसृभिर्विकथाभिर्विरहितो नित्यम् । आरोहति च संस्तारकं सुवि० ॥ ३९ ॥ पञ्चमहाव्रतकलितः पञ्चसु समितिषु सुष्वायुक्तः । आरोहति च संस्तारकं सुवि०॥४०॥ षड्भ्यः कायेभ्यः प्रतिविरतः सप्तभयस्थानविरहितमतिकः । आरोहति च संस्तारकं सुवि० ॥४१॥ त्यकाष्टमदस्थानः कर्मणोऽष्टविधस्य क्षपणहेतोरिति । आरोहति च संस्तारकं सुवि० ॥ ४२ ॥ नवब्रह्मचर्यगुप्त उद्युक्तो दशविधे श्रमणधर्मे । आरोहति च संस्तारकं सुवि० ॥ ४३ ॥ युक्तस्योत्तमार्थे मर्दितकषायस्य निर्विकारस्य । भण कीदृशस्तु लाभः संस्तार कगतस्य श्रमणस्य ? ॥ ४४ ।। युक्तस्योत्तमार्थे मर्दितकपायस्य निर्विकारस्य । भण कीदृशं च सौख्यं संस्तारकगतस्य क्षपकस्य ? ॥ ४५ ॥ हा प्रथमे दिवसे संस्तारकगतस्य यो भवति लाभः । क इदानीं तस्य शक्तोऽयं कर्तुमनर्घस्य ? ।। ४६ ॥ यः संख्येयभवस्थितिकं सर्वमपि स For Personal en
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy