SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ च. स. १९ Jain Education International ।। १४२२ ।। निखिला फासेयवा सरीरसंलेहणाविही एसा । इतो कसायजोगा अज्झप्पविहिं परम वृच्छं ।। १८८ ।। १४२३ ।। कोहं खमाइ माणं मद्दवया अज्जवेण मायं च । संतोसेण व लोहं निज्जिण चत्तारिवि कसाए || १८९ ।। १४२४ | कोहस्स व माणस्स व मायालोभेसु वा न एएसिं । वच्चई वसं खर्णपि हु दुग्ग इगवणकराणं ॥ १९० ॥। १४२५ ॥ एवं तु कसायरिंग संतोसेणं तु विज्झयो । रागद्दोसपवत्तिं वज्जेमाणस विज्झाइ ॥ १९९ ॥ १४२६ ॥ जाति केइ ठाणा उदीरगा हुंति हु कसायाणं । ते उ सया वज्र्ज्जतो विमुत्तसंगो मुणी विहरे ।। १२२ ।। १४२७ ॥ संतोवसंतधिइमं परीसहविहिं व समहियासंतो । निस्संगपाइ सुविहिप संलिह मोहे कसाए य ॥ १९३ ॥ १४२८ ॥ इट्ठाणिट्टेसु सया सदफरिसरसख्वगंधेहिं । सुहदुक्ख निविसेसो जियसंगपरीसहो विहरे ॥ १९४ ॥ १४२९ ॥ समिईसु पंचसमिओ. जिणाहि तं पंच इंदिए सुट्ट शरीरसंलेखनाविधिरेषः । अतः कपाय ( जय ) योग्यमध्यात्मविधिं परमं वक्ष्ये ।। १८८ ।। क्रोधं क्षमया मानं मार्दवेन आर्जवेन मायां च संतोषेण च लोभं निर्जय चतुरोऽपि कपायान् ।। १८९१ । क्रोधस्य च मानव च मायालोभयोश्च नैतेषां । व्रजति वशं क्षणमपि दुर्गतिगति( प्राप्ति) वर्धनकराणाम् ॥ १५० ॥ एवं तु कषायाभिः संतोषेण तु विध्यापयितव्यः । रागद्वेषप्रवृत्तिं वर्जयतो विध्याति ।। १९१ ॥ यावन्ति कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् । १९२ ।। शान्त उपशान्त धृतिमान परीषविधिं समध्यासयन् । निस्संगतया सुविहित ! संलिख कपायान् मोहं च ।। १९३ ॥ इष्टानिष्टेषु सदा शब्दस्पर्श रसरूपगन्धेषु सुखदुःखनिर्विशेषो जितसंगपरीपहो विहरेः ॥ १९४ समितिषु पंचसु समितो जय त्वं पंचेन्द्रियाणि सुष्ठु । त्रिभिगौरव रहितो भवति ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy