SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही ॥१०९॥ HOCOLLACY तिहिं गारवेहिं रहिओ होह तिगुत्तो य दंडेहिं ॥ १९५ ॥ १४३०॥ सन्नासु आसवेसु अ अट्टे रुद्दे अतं विसु- कषायरागद्वप्पा । रागहोसपवंचे निजिणिउं सवणोजुत्तो ॥ १९६ ॥ १४३१ ॥ को दुक्खं पाविजा? कस्स य सुक्खेहि | द्वेषनिग्रहः विम्हओ हुज्जा? । को व न लभिज मुक्खं ? रागहोसा जइ न हुजा ॥ १९७ ॥ १४३२ ॥ नवि तं कुणइ अमित्तो सुद्द विय विराहिओ समत्थोवि । जं दोवि अनिग्गहिया करंति रागो य दोसोय ॥१९८॥१४३३॥ तं मुयह रागदोसे सेयं चिंतेह अप्पणो निचं । ज तेहिं इच्छह गुणं तं वुक्कह बहुतरं पच्छा ॥१९९ ॥१४३४ ॥ इहलोए आयासं अयसं च करिंति गुणविणासं च । पसर्वति य परलोए सारीरमणोगए दुक्खे ॥ २००॥ ॥१४३५ ॥ घिद्धी अहो अकजं जं जाणंतोऽवि रागदोसेहिं । फलमउलं कडुयरसं तं चेव निसेवए जीवो ॥ २०१॥१४३६ ॥ तं जइ इच्छसि गंतुं तीरं भवसायरस्स घोरस्स । तो तवसंजमभंडं सुविहिय ! गिण्हाहि त्रिगुप्तश्च दण्डेषु ।। १९५ ।। संज्ञासु आश्रवेषु च आर्ते रौद्रे च त्वं विशुद्धात्मन् ! । रागद्वेषप्रपंचान् निर्जेतुं सत्रण ! उद्युक्तो (भव) ॥ १९६ ॥ को दुःखं प्राप्नुवीत ? कस्य वा सौख्यैर्विस्मयो भवेत् । को वा न लभेत मोक्षं ? रागद्वेषौ यदि न स्याताम् ॥ १९७ ॥ नैव तत् करोति अमित्रं सुष्टुपि बिराद्धः सनथोऽपि । यद् द्वावपि अनिगृहीतौ कुरुतो रागश्च द्वेषश्च ।। १९८ ॥ तत् मुञ्चत रागद्वेषौ | श्रेयः चिन्तयत आत्मनो नित्यम् । यं ताभ्यामिच्छत गुणं तस्माद्वहुतरं पश्चात् लभध्वं ।। १९९ ।। इह लोके आयासं अयशश्च कुरुतो, | गुणविनाशं च । प्रमुवाते च परलोके च शारीरमनोगतानि दुःखानि ।। २०० ।। धिग् धिग् अहो अकार्य यत् जानानोऽपि रागद्वेपा ॥१०९ भ्याम् । फलमतुलं कटुकरसं तावेव निपेवते जीवः ॥ २०१॥ तद् यदीच्छसि गन्तुं तीरं भवसागरस्य घोरस्य । तर्हि तपःसंयमभाण्डं
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy