SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 404560 भावियहियएण झाणवावारो । करणिज्जो समणेणं जं झाणं जेसु झायचं ॥ ६६०॥ १८९५ ॥ इति संलेहणासुयं ॥ एयं मरणविभत्तिमरणविसोहिं च नाम गुणरयणं । मरणसमाही तइयं संलेहणसुयं चउत्थं च ॥ ६६१ ॥ १८९६ ॥ पंचम भत्तपरिणा छट्टै आउरपञ्चक्खाणं च । सत्तम महपचखाणं अट्टम आराहणपइण्णो ॥ ६६२॥ १८९७ ॥ इमाओ अट्ट सुयाओ भावा उ गहियंमि लेस अत्याओ। मरणविभत्तीरइयं बिय नाम मरणसमाहिं च ॥६६३॥ १८९८॥ इति सिरिमरणविभत्तीपदण्णयं संमत्तं ॥८॥ इति संलेखनाश्रुतम् ।। ॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ॥१०॥ एतत् मरणविभक्तिः मरणविशोधिश्च नाम गुणरत्नम् । मरणसमाधिस्तृतीयं संलेखनाश्रुतं चतुर्थं च ॥ १ ॥ पञ्चमं भक्तपरिज्ञा पष्ठमातुरप्रत्याख्यानं च । सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ॥ २॥ एतेभ्योऽष्टभ्यः श्रुतेभ्यो भावेनावगृह्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ॥३॥ इति श्रीमरणसमाधिः॥ १ इति श्रीषतुशरणादि मरणसमाध्यन्तं प्रकीर्णकदशकं समाप्तिमगमत् । 6-505 इति श्रीआगमोदयसमितिग्रन्थोद्धारे ग्रन्थांकः ४६. Oy For Ponal Prva Jan Education www.janelibrary.org in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy