SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही परीषहसो. तिर्यग्दष्टान्ताः महासमुद्दम्मि । हा ण गहिउत्ति काले झसत्ति संवेगमावण्णो॥५०७॥१७४२॥ अप्पाणं निंदंतो उत्त- रिऊणं महन्नवजलाओ । सावज्जजोगविरओ भत्तपरिणं करेसीय ॥५०८॥१७४३ ॥ खगतुंडभिन्नदेहो दूसहसूरग्गितावियसरीरो । कालं काऊण सुरो उववन्नो एव सहणिज्जं ॥ ५०९॥ १७४४ ॥ सो वानर जूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ ॥५१०॥१७४५ ॥ तं सीहसेणगयवरचरियं सोऊण दुक्करं रणे । को हु णु तवे पमायं करेज जाओ मणुस्सेसुं? ॥५११॥ १७४६ ॥ भुयग पुरोहियडको राया मरिण सल्लइवणम्मि । सुपसत्थगंधहत्थी बहुभयगय भेलणो जाओ॥५१२॥१७४७॥ है सो सीहचंदमुणिवरपडिमापडियोहिओ सुसंवेगो । पाणवहालियचोरियअन्यंभपरिग्गह नियत्तो॥१३॥ ॥ १७४८॥ रागहोसनियत्तो छ?क्खमणस्स पारणे ताहे । आससिऊणं पंडं आयवतत्तं जलं पासी ॥१४॥ ॥१३॥ SSSSSSSMSNASAKAL SARKARKAKAASARAKAR झटिति संवेगमापन्नः॥ ५०७ ॥ आत्मानं निन्दयन् उत्तीर्य महार्णवजलात् । सावद्ययोगविरतो भक्तपरिक्षामकार्षीत् ।। ५०८ ॥ खगतुण्डभिन्नदेहो दुस्सहसूर्यामितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ।। ५०९ ॥ स वानरयूथपतिः कान्तारे सुविहितानुकम्पया। भासुरवरबोन्दिधरो देवो वैमानिको जातः ॥ ५१०॥ तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि प्रमादं कुर्यात् जातो मनुष्येषु? ॥ ५११ ।। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः 51॥ ५१२ ॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतिबोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्तः ॥ ५१३ ॥ रागद्वेषनिवृत्तः ॥१३ ॥ JanEducation animational For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy