SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥ १७३५ ॥ महुराइ इंददत्तो सक्कारा पायछेयणे सहो । पन्नाइ अन्जकालग सागरखमणो य दिटुंतो॥५०१॥ ॥ १७३६ ॥ नाणे असगडताओ खंभगनिधी अणहियासणे भद्दो । दंसणपरीसहम्मि उ आसाढभूई उ आयरिया ॥ ५०२ ॥ १७३७ ॥ चरियाए मरणम्मि उ समुइण्णपरीसहो मुणी एवं । भाविज निउणजिणमयउवएससुईइ अप्पाणं ॥ ५०३ ॥ १७३८ ॥ उम्मग्गसंपयायं मणहत्यि विसयसुमरियमणंतं । नाणंकुसेण धीरो धरेइ दित्तंपिव गइंदं ॥ ५०४ ॥१७३९ । एए उ अहासूरा महिहिए को व भाणिउं सत्तो? । किं वाति मृवमाए जिणगणधरथेरचरिएK ॥ ५०५॥ १७४०॥ किं चित्तं जइ नाणी सम्मट्टिी करंति उच्छाहं । हतिरिएहिवि दुरणुचरो केहिवि अणुपालिओ धम्मो ॥५०६ ॥ १७४१॥ अरुणसिहं दट्टणं मच्छो सण्णी | साधुजुगुप्सायां जलप्रचुराने कौशाम्ब्यां जन्म निष्क्रमणं वेदनं साधुप्रतिमायाम् ।। ५०० ।। मथुरायामिन्द्रदत्तः असत्कारः पादपीलने श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृष्टान्तः ॥५०१ ॥ ज्ञानेऽशकटातातः स्तम्भनिधिरनध्यासने स्थूलभद्रः । दर्शनपरीषहे तु| | आषाढभूतय आचार्याः ।।५०२।। चर्यायां मरणे तु समुदीर्णपरीषहो मुनिः एवं । भावयेत् निपुण जिनमतोपदेशभुत्याऽऽत्मानम् ।। ५०३ ॥ | उन्मार्गसंप्रयातं मनोहसिनं स्मृतविषयमनन्तं । झानाङ्कुशेन धीरो धारयति दृप्तमिव गजेन्द्रम् ॥ ५०४॥ स्वांस्तु यथाशूरान् महर्द्धिकान् को वा भणितुं शक्तः । किं वाऽत्युपमया जिनगणधरस्थविरचरितेषु ॥ ५०५ ॥ किं चित्रं यदि शानिनः सम्यग्दृष्टयः कुर्वन्ति (धर्मे ) तिमाह। नितिरपि हरननरः शिदनालितो धर्मः ॥ १६ ॥ अमाशिमं ना मन्गः मंसी महासाने - ति करो। www.jainelibrary.org Jan Educa For Pools Private Use Only ion
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy