SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ हीणो । उच्चत्तइ परियत्तइ उरगो जह अग्गिमज्झमि ॥ ६४६ ॥ १८८१॥ असुह सरीरं रोगा जम्मणसयसाहणं छुहा तण्हा । उहं सीयं वाओ पहाभिघाया यऽणेगविहा ॥ ६४७ ॥१८८२ ॥ सोगजरामरणाई परि|स्समो दीणया य दारिदं । तहय पियविप्पओगा अप्पियजणसंपओगा य ॥ ६४८॥ १८८३ ॥ एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि । पच्चक्खं पिक्खंतो को न मरइ तं विचिंतंतो? ॥६४९॥१८८४॥ लभ्रूणवि माणुस्सं सुदुल्लहं केइ कम्मदोसेणं । सायासुहमणुरत्ता मरणसमुद्देऽवगाहिति ॥ ६५० ॥ १८८५॥ तेण उ इहलोगसुहं मोत्तुणं माणसंसियमईओ। विरतिक्खमरणभीरू लोगसुईकरणदोगुंछी ॥६५१॥१८८६॥ दारिद्ददुक्खवेयणबहुविहसीउण्हखुप्पिवासाणं । अरईभयसोगसामियतकरदुभिक्खमरणाई ॥३५२॥१८८७॥ एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए । जं पुण अच्चंतसुहं तस्स परुक्खा सया लोया ॥ ६५३ ॥ नीयगतो दुःखार्त्तः स्वजनबन्धुपरिहीनः। उद्वर्त्तते परिवर्तते उरगो यथाऽग्निमध्ये ॥ ६४६ ॥ अशुचि शरीरं रोगा जन्मशतसाधनं क्षुत्तृष्णा । उज्णं शीतं वातः पथ्यभिघाताश्चानेकविधाः ॥ ६४७ ॥ शोकजरामरणानि परिश्रमो दीनता च दारिद्र्यम् । तथैव प्रियविप्रयोगा| अप्रियजनसंप्रयोगाश्च ॥६४८॥ एतानि चान्यानि च मानुष्ये बहुविधानि दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् ? ॥६४९॥ जालन्ध्वाऽपि मानुष्यं सुदुर्लभं केचित्कर्मदोषेण । सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ॥ ६५०॥ तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितम-1 |तिकः । विरतिक्षमरणभीरुर्लोकश्रुतिकरणजुगुप्सी ।। ६५१ ॥ दारिद्र्यदुःखवेदना बहुविधशीतोष्णक्षुत्पिपासाः । अरतिभयशोक-* स्वामितस्करदुर्भिक्षमरणानि ।। ६५२ ॥ एतेषां तु दुःखानां यः प्रतिपक्षस्तल्लोके सुखमिति । यत्पुनरत्यन्तसुखं तस्य परोक्षाः सदा For Personal Prese
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy