SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणस माही ॥१३४॥ CASCALAAMACHAR भएसु विविहेसुं । हियएण चिंतणिज्जं रयणनिही एस उपसग्गो ॥५२॥ १७८७॥ किं जायं जइ मरणं | प्राग्भव अहं च एगाणिओ इह पाणी । वसिओऽहं तिरियत्ते बहुसोएगागिओ रणे ॥५५३ ॥ १७८८ ॥ वसि-II स्मरणं ऊणवि जणमझे वच्चइ एगागिओ इमो जीयो । मुत्तूण सरीरघरं मधुमुहाकहिओ संतो॥५५४॥ १७८९॥४] निभीकता जह बीहंति अ जीया विविहाण विहासियाण एगागी। तह संसारगएहिं जीवहिं बिहेसिया अन्ने ॥५५५॥ ॥ १७९० ॥ सावयभयाभिभूओ बहसु अडवीसु निरभिरामासु । सुरहिहरिणमहिससूयरकरवोडियरुक्खछायासु ॥५५६ ॥ १७९१ ॥ गयगवघखग्गगंडयवग्यतरच्छच्छभल्लचरियासु । भलंकिकंकदीवियसंचरसभावकिपणासुं ॥ ५५७ ॥ १७९२ ॥ मत्तगइंदनिवाडियभिल्लपुलिंदावकुंडियवणासुं। वसिओऽहं तिरियत्ते भीसणसंसारचारम्नि ॥५५८ ॥ १७९३ ॥ कत्थ य मुद्धमिगत्ते बहुसो अडवीसु पयइविसमासु । वग्यहृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ॥ ५५२ ।। किं जातं यदि मरणं अहं चैकाकीह प्राणी । उषितोऽहं तिर्यक्त्वे बहुश एकाक्यरल्ये ॥ ५५३ ॥ उपित्वाऽपि जनमध्ये ब्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृह मृत्युमुखाकर्पितः सन् ॥ ५५४ ॥ यथा बिभ्यति च | |जीवा विविधेभ्यो विभीषिकाभ्य एकाकिनः। तथा संसारगतै वैर्बिभीपिका अन्याः (सोटाः) ॥५५५।। श्वापदभयामिभूतो बहुष्व-| टवीपु निरभिरामासु । रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। ५५६ ॥ गजगवयखनिगण्डकव्याघ्रतरक्षाच्छभल्लचरितासु । शृगालकद्वीपिकसद्भावसंचारकीर्णासु ॥ ५५७ ॥ मत्तगजेन्द्रनिपातितमिल्लपुलिन्द्रावकुण्टितवनासु (अटवीषु) । उपितोऽहं तिर्यक्त्वे भीपणे सा॥१३४॥ दासंसारचारके ॥ ५५८ ॥ कचित् मुग्धमृगत्वे बहुशोऽटवीपु प्रकृतिविषमासु । व्याघ्रमुखापतितेन रसितमविभीतहृदयेन ॥५५९॥ कचिदति-1 For Personal Pratene
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy