SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचार्यस्वरूपम् प्रकीर्णकेषु नासीणं ॥३१॥७४०॥ सुद्धं सुसाहुमागं कहमाणो ठवह तइयपक्खंमि । अप्पाणं इयरो पुण मिहत्थधम्माओ ७ गच्छा चुकेति ॥३२॥ ७४१ ॥ जइवि न सकं काउं सम्मं जिणभासिज अणुहाणं । तो सम्म भासिजा जह भणि चारे 18खीणरागेहिं ॥ ३३ ॥ ७४२ ॥ ओसन्नोऽवि विहारे कम्मं सोहेइ सुलभवोही अचरणकरणं विसुद्धं उबवू-18 ॥ ६३॥ हिंतो परूवितो ॥ ३४ ॥७४३॥ सम्मग्गमग्गसंपहिआण साहूण कुणइ वच्छल्लं । ओसहभेसजेहि असयमनेणं तु कारेई ॥ ३५॥ ७४४॥ भूए अस्थि भविस्संति केइ तेलुकनमिअकमजुअला । जेसिं परहिअकरणेकपद्धलक्खाण वोलिही कालो॥ ३६॥ ७४५॥ तीआणागयकाले केई होहिंति गोअमा! सूरी । जेसि नामग्गहणेवि हुज्ज नियमेण पच्छित्तं ॥ ३७॥ ७४६ ॥ जओ-सयरीभवंति अणधिक्खयाइ जह भिववाहणा लोए। पडिपुच्छसोहिनोअण तम्हा उ गुरू सया भयइ ॥३८॥७४७॥ जो उप्पमायदोसेणं, आलस्सेणं तहेव य। शुद्धं सुसाधुमार्ग कथयन् स्थापयति तृतीयपक्षे । आत्मानं इतरः पुनर्गृहस्थधर्माद्भश्यति ॥ ३२ ॥ यद्यपि न शक्यं कर्तुं सम्यग् जिनभातापितमनुष्ठानम् । तथाऽपि सम्यग भाषेत यथा भणितं क्षीणरागैः ॥ ३३ ॥ अबसन्नोऽपि विहारे कर्म शोधयति सलभबोधिन । परकणकरणं विशुद्धं उपबृंहयन् प्ररूपयंश्च ।। ३४ ।। सन्मार्गमार्गसंप्रस्थितानां साधूनां करोति वात्सल्यम् । औषधभैषज्यैश्च स्वयमन्येन त कारयेत् ॥ ३५ ॥ भूताः सन्ति भविष्यन्ति केऽपि त्रैलोक्यनतक्रमयुगलाः । येषां परहितकरणैकबद्धलक्षाणां व्यतिब्रजति कालः ॥३६॥ ॥ ३६ ॥ अतीतानागतकालयोः केचिद्भविष्यन्ति गौतम! सूरयः । येषां नामग्रहणेऽपि भवति नियमेन प्रायश्चित्तम् ॥ ३७॥ यतःअनपेक्षया यथा लोके भृत्यवाहनानि स्वैरीभवन्ति तथा प्रतिपृच्छाशुद्धिनोदना (बिना शिष्याः) तस्माद्दरं सदा भजेत् ॥ ३८ ॥ यस्तु www.jainelibrary.org Jan Education For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy