________________
ASSAMASANSARASHTS
सीसवग्गं न चोएइ, तेण आणा विराहिआ ॥ ३९॥ ७४८ ॥ संखेवेण मए सोम्म !, वणि गुरुलक्खणं ।। गच्छस्स लक्खणं धीर!, संखेवेणं निसामय ॥४०॥७४९॥ गीयत्थे जे सुसंविग्गे, अणालसी दढवए।। अक्खलियचरिते सययं, रागद्दोसविवजए ॥४१॥ ७५०॥ निट्ठविअअहमयठाणे, सुसिअकसाए जिईदिए । विहरिज्जा तेण सद्धिं तु, छउमत्थेणवि केवली ॥४२॥ ७५१ ॥ जे अणहिअपरमत्था, गोअमा! संजया भवे । तम्हा ते विवजिजा, दोग्गईपंथदायगे ॥४३॥७५२॥ गीअत्थस्स वयणेणं, विसं हलाहलं पिवे । निश्विकप्पो य भक्खिजा, तक्खणे जं समुद्दवे ॥ ४४ ॥ ७५३ ॥ परमत्थओ विसं णोतं, अमयरसायणं खु तं । निविग्धं जं न तं मारे, मोवि अमयस्समो ॥४५॥ ७५४ ॥ अगीअत्थस्स वयणेणं, अमयंपि न घुटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥४६॥ ७५५ ॥ परमत्थओ न तं अमयं, विसं हालाहल प्रमाददोषेण आलस्येन तथैव च । शिष्यवर्ग न नोदयति तेनाज्ञा विराद्धा ॥३९॥ सङ्केपेण मया सौम्य ! वर्णितं गुरोर्लक्षणम् । गच्छस्य लक्षणं धीर! संक्षेपेण निशमय ।। ४०॥ गीतार्थो यः सुसंविनोऽनालस्यो दृढव्रतः । अस्खलितचारित्रः सततं रागद्वेषविवर्जकः ॥४१॥ निष्ठिताष्टमस्थानः शोपितकषायो जितेन्द्रियः । विहरेत्तेन छद्मस्थेनापि साई तु केवली ॥ ४२ ॥ येऽनधीतपरमार्था गौतम! संयता
भवेयुः । तस्मात् तान् दुर्गतिपथदायका इति विवर्जयेत् ॥ ४३ ॥ गीतार्थस्य वचनेन हालाहलं विषं पिवेत् । तत्क्षणे यत्समुपद्रवेत्तन्निर्वि४ कल्पश्च भक्षयेत् ।। ४४ ॥ परमार्थतो विपं न तत् अमृतरसायनमेव तत् । निर्विघ्नं यन्न तन्मारयेत् मृतोऽप्यमृतसमः ॥ ४५ ॥ अगी-18
तार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद्भवेदमृतं यद्गीतार्थेन दिष्टम् ॥ ४६॥ परमार्थतो न तदमृतं विषं हालाहलमेष तत् ।