SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अकित्तिजणए नाजसजणए नकजकारी अ । न पचयणउडाहकरे कंठग्गयपाणसेसेऽवि ॥ ५५ ॥! ला॥७६४॥ गुरुणा कजमकले खरककसदुद्दनिट्ठरगिराए । भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं F॥५६॥ ७६५॥ दरुझिअ पत्ताइसु ममत्तए निप्पिहे सरीरेऽवि । जायमजायाहारे बायालीसेसणाकुसले W॥७॥ ७६६ ॥ तंपि न रूवरसत्थं न य वपणत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वह णत्थं ॥५८॥७६७ ॥ वेयण वेयावच्चे इरियट्ठाए य संजमहाए । तह पाणवत्तियाए छ8 पुण धम्मचिंताए ॥ ५९॥ ७६८ ॥ जत्थ य जिट्ठकणिट्ठो जाणिजह जिट्टविणयबहुमाणो । दिवसेणवि जो जिट्टो न हीलिजह स गोअमा गच्छो ॥३०॥७६९ ।। जत्थ य अज्जाकप्पं पाणचाएवि रो(घो)र दुभिक्खे । न य परिभुजह सहसा गोअम ! गच्छं तयं भणियं ॥ ११ ॥ ७७० ॥ जत्थ य अजाहि समं थेरावि न उल्लर्विति गयदसणा। जनको नाकार्यकारी च । न प्रवचनोडाहकरः कण्ठगतप्राणशेषोऽपि ॥ ५५ ॥ गुरुणा कार्येऽकार्ये वा खरकर्कशदुष्टनिष्ठुरगिरा। भणिते तयेतिशिष्या भणन्ति यत्र गौतम! तं गच्छं जानीहि ॥ ५६ ॥ दूरोज्झितपात्रादिममत्वो निःस्पृहः शरीरेऽपि । जाताजाताहारपरिष्ठापनायां द्विचत्वारिंशदेषणासु कुशलः ॥ ५७ ॥ तदपि न रूपरसायं न च वर्णार्थ न चैव दार्थ । संयमभरवहना) वहनार्थमझोपाञ्जनमिव ।। ५८ ॥ वेदनायै वैयावृत्त्याय ईर्यार्थ संयमार्थ तथा प्राणप्रत्ययं षष्ठं पुनर्धर्मचिन्तायै ॥ ५९॥ यत्र च ज्येष्ठकनिष्ठौ ज्ञायते ज्येष्ठविनयबहुमानश्च । दिवसेनापि यो ज्येष्ठो नच सहीस्यते यत्र स गौतम! गच्छः ।। ६० ।। यत्र चार्यालब्धं रोरदुर्भिक्षे प्राण त्यागेऽपि । न च परिभुज्यंते सहसा गौतम! गच्छः स भणितः॥६।। यत्र चामिः समं स्थविरा अपि नोलपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-12 Education remains For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy