SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ USAURABLESSASSAMACHAR भाणि ॥ ६०२॥१८३७ ॥ आयासकिलेसाणं वेराणं आगरो भयकरो य । बहुदुक्खदुग्गइकरो अत्थो मूलं अणस्थाणं ॥ ६०३ ॥ १८३८ ॥ किच्छाहि पाविउं जे पत्ता बहुभयकिलेसदोसकरा । तक्खणसुहा बहुदुहा संसारविवद्धणा कामा ॥६०४॥ १८३९ ॥ ६। नत्थि इहं संसारे ठाणं किंचिवि निरुवहुयं नाम । ससुरासुरेसु मणुए नरएसु तिरिक्खजोणीसुं ।। ६०५॥१८४०॥ बहुदुक्खपीलियाणं महमूढाणं अणप्पवसगाणं । तिरियाणं नत्थि सुहं नेरइयाणं कओ चेव ? ॥ ६०६॥ १८४१ ॥ हयगन्भवास जम्मणवाहिजरामरणरोगसोगेहिं । अभिभूए माणुस्से बहुदोसेहिं न सुहमत्थि ॥ ६०७॥१८४२॥ मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिद्दे। असुई परिस्सवंते सुहं सरीरम्मि किं अत्थि? ॥६०८॥१८४३ ॥ इट्ठजणविप्पओगोचवणभयं चेव देव|लोगाओ। एयारिसाणि सग्गे देवावि दुहाणि पाविति ॥ ६०९ ॥१८४४ ॥ ईसाविसायमयकोहलोहदोसेहि आयासक्लेशानां वैराणामाकरो भयंकरश्च । बहुदुःखदुर्गतिकरो मूलमर्थोऽनर्थानाम् ॥६०३॥ कृच्छैः प्राप्तुं यान (शक्य) ये च प्राप्ता बहुभयले-12 शदोषकराः । तत्क्षणसुखा बहुदुःखाः संसारविवर्द्धनाः कामाः॥६०४ ॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम । ससुरासुरेषु मनुजेषु नरकेषु तिर्यग्योनिषु च ॥ ६०५॥ बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् । तिरश्चां नास्ति सुखं नैरयिकाणां कुतश्चैव ॥६०६।। हतगर्भवासजन्मव्याधिजरामरणरोगशोकैः । अभिभूते मानुध्ये बहुदोषैर्न सुखमस्ति ।।६०७॥ मांसास्थिसंघाते मूत्रपुरीपभृते नव|च्छिद्रे । अशुचि परिश्रवति शुभं शरीरे किमस्ति ? ॥ ६०८ । इष्टजनविप्रयोगश्यवनभयं चैव देवलोकात् । एतादृशानि स्वर्गे देवा अपि दुःखानि प्राप्नुवन्ति ।। ६०९ ॥ ईर्ष्याविषादमदक्रोधलोभेर्दोषैरेवमादिमिः । देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति ? AUCROCEDERATUSSC Jan Education www.jainelibrary.org For Personal Private Use Only mais
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy