SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चारिके । ॥३१॥ 30-05-+ 04- ॥ अथ तन्दुलपयाालय५३०५५ ॥॥ 14-11फ.च्यतानिजरियजरामरणं वंदित्ता जिणवरं महावीरं । वोच्छं पइन्नगमिणं तंदुलवेयालियं नाम ॥१॥४४८ ॥ सुणह सूचा गणिए दस दसा वाससयाउस्स जह विभजंति । संकलिए वाससए (वोगसिए) जं चाऊ सेसयं होई ॥२॥ ॥४४॥ जत्तियमित्ते दिवसे जत्तिय राई मुहुत्त ऊसासे । गम्भंमि वसइ जीवो आहारविहिं च वोच्छामि ॥३॥ (द्वारगाथा)४५०॥ दोन्नि अहोरत्तसए संपुण्णे सत्तसत्तरि चेव । गभंमि वसइ जीवो अद्धमहोरत्तमन्नं च ॥४॥ ॥ ४५१ ॥ एए उ अहोरत्ता नियमा जीवस्स गन्भवासमि। हीणाहिया उ इत्तो उवघायवसेण जायंति ॥५॥ V॥ ४५२ ॥ अट्ट सहस्सा तिन्नि उ सया मुहुत्ताण पण्णवीसा य । गभगओ वस: जीवो नियमा हीणाहिया इत्तो ॥६॥ ४५३ ॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साई । दस चेव सहस्साई दोन्नि सया| __ अथ तन्दुलवैचारिकप्रकीर्णकम् ॥ ५॥ निर्जीर्णजरामरणं वन्दित्वा जिनवरं महावीरं । वक्ष्ये प्रकीर्णकमिदं तन्दुलवैचारिक नाम ॥ १ ॥ शृणुत गणिते वर्षशतायुष्कस्य यथा दश दशा विभज्यन्ते । सङ्कलिते वर्षशते (व्यवकलिते) यच्चायुः शेष भवति ॥ २ ॥ यावन्मात्रान् दिवसान यावती रात्रीमुहर्तान उच्दासान् । गर्भे वसति जीवः (तान ) आहारविधि च वक्ष्ये ॥ ३ ॥ द्वे अहोरात्रशते | संपूर्णे सप्तसप्ततिं चैव । गर्ने वसति जीवोऽर्द्धमहोरात्रमन्यञ्च ॥ ४ ॥ एतान्यहोरात्राणि नियमात् जीवस्य गर्भवासे । हीनाधिकानीत ॥३१॥ | उपधातवशेन जायन्ते ॥ ५ ॥ अष्ट सहस्राणि त्रीणि तु शतानि मुहूर्तानां पञ्चविंशतिं च । गर्भगतो वसति जीवो नियमात् हीनाधिका - ॐ-05 For Personal Private Use Only Jan Education www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy