SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आलोचनादि २आतुरप्र- ६॥ ३८ ॥ १०१ ।। कंदप्पदेवकिब्धिसअभिओगा आसुरी य संमोहा। ता देवदुग्गईओ मरणंमि विराहिए हुंति त्याख्याने ॥ ३९॥ १०२॥ मिच्छ इंसणरत्ता सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा तसिं दुलहा भये चोही॥ ४० ॥ १०३ ॥ सम्मईसणरत्ता अनियाणा सुकलेसमोगाढा । इय जे मरंति जीवा तेसिं सुलहा भवे ॥८॥ योही॥४१॥ १०४ ॥ जे पुण गुरुपहिणीया बहुमोहा ससबला कुसीला य। असमाहिणा मरंति ते हंति अणंतसंसारी ॥ ४२ ॥ १०५ ॥ जिणवयणे अणुरत्ता गुरुवयणं जे करंति भावेणं । असपल असंकिलिहा ते इंति परित्तसंसारी ॥ ४३ ॥ १०६॥ बालमरणाणि बहुसो पहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न याणंति ॥ ४४ ॥ १०७॥ सत्यग्गहणं विसभक्खणं च जलणं च जलपवेसो य । कोऽबोधिः? केनैवोह्यते मरणम् ? । केनानन्तमपारं संसारं हिण्डति जीवः ? ॥ ३८ ॥ कन्दर्पदेवकिल्विषामियोग्यासुरीसंमोहाः । | ताः देख्दुर्गतयो मरणे विराद्धे भवन्ति ॥ ३९ ॥ मिध्यादर्शनरताः सनिदानाः कृष्णलेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां दुर्लभो मवेद्बोधिः ॥ ४०॥ सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामवगाढाः । इह ये म्रियन्ते जीवास्तेषां सुलभो भवेद्बोधिः॥४१॥ |ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशबलाः कुशीलाश्च । असमाधिना म्रियन्ते ते भवन्त्यनन्तसंसारिणः ॥४२॥ जिनवचनेऽनुरक्ता गुरुवचनं |ये कुर्वन्ति भावेन । अशबला असलिष्टास्ते भवन्ति परीत्तसंसारिणः ॥ ४३ ॥ बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते वराका ये जिनवचनं न जानन्ति ॥४४॥ शस्त्रप्रहणं विषभक्षणं च ज्वलनश्च जलप्रवेशश्च । अनाचारभाण्डसेवी(वा)। Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy