SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६ संथारय- संथारगइंदमारूढा ॥१६॥६०२॥ परमट्ठो परमउलं परमाययणंति परमकप्पुत्ति । परमुत्तमतित्थयरो परम- संस्तारकर्नुपइण्णयं गई परमसिद्धित्ति ॥१७॥ ६०३ ॥ ता एअंतुमि लद्धं जिणघयणामयविभूसिअंदेहं । धम्मरयणंसिआ ते हिरनुमोदना (०णस्सिया ०णामया) पडिआ भवणंमि वसुहारा ॥ १८॥ ६०४॥ पत्ता उत्तमपुरिसा कल्लाणपरंपरा पर॥५४॥ मदिवा । पावयण साहु धीरं (०धीरा) कयं च ते अज सप्पुरिसा! ॥ १९॥ ६०५॥ सम्मत्तनाणदंसणवररयणा नाणतेअसंजुत्ता । चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा ॥२०॥६०६॥ सुविहिअगुणवित्थारं संथारं जे लहंति सप्पुरिसा। तेसिं जिअलोगसारं रयणाहरणं कयं होइ ॥ २१ ॥ ६०७ ॥ तं तित्थं तुमि लद्वं जं पवरं सबजीवलोगंमि । पहाया जत्थ मुणिवरा निवाणमणुसरं पत्ता ॥ २२ ॥ ६०८॥ आसवसंवरनिज्जर तिन्निवि अत्था समाहिआ जत्थ । तं तित्थंति भणंती सीलवयबद्धसोवाणा ॥ २३ ॥ ६०९॥ शूरा जिनवरज्ञाना विशुद्धपथ्यदनाः । ये पुरुषाः संस्तारकगजेन्द्रमारूढाः (ते) निर्वहन्ति ।। १६ ॥ परमार्थः परमतुलं(ला)परमायतनमिति परमकल्प इति । परमोत्तमतीर्थकरः परमगतिः परमसिद्ध इति ॥ १७ ॥ तदेतत्त्वया लब्धं जिनवचनामृतविभूषितं शरीरं । धर्मरबा-1 |श्रिता तव पतिता भवने वसुधारा ॥ १८ ।। प्राप्ता उत्तमपुरुषा कल्याणपरम्परा परमदिव्या । प्रवचने साधु धैर्य कृतं त्वयाऽद्य सत्पुरुष! है।॥ १९ ॥ सम्यक्त्वज्ञानदर्शनवररत्रा नाना(ज्ञान)तेज:संयुक्ता । चारित्रशीलशुद्धा त्रिरत्नमाला त्वया लब्धा ।॥ २०॥ सुविहितगुणवि|स्तारं संस्तारकं ये लभन्ते सत्पुरुषाः । तेर्जीवलोकसारं रबाहरणं कृतं भवति ।। २१ ॥ तत्तीर्थ त्वया लब्धं यत् प्रवरं सर्वजीवलोके । ।५४ ॥ स्नाता यत्र मुनिवरा निर्वाणमनुत्तरं प्रामाः ।। २२ ।। आश्रवसंवरनिर्जराः त्रयोऽप्यर्थाः समाहिता यत्र । तत्तीर्थमिति भणन्ति शीलव्रत-IGI SSAMACANCE www.jainelibrary.org For Personal Private Use Only Jan Education n ation
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy