SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ एगमणा ॥ ८॥ ५९४ ॥ लवं तु तए एयं पंडिअमरणं तु जिणवरक्खायं । हंतूण कम्ममल्लं सिद्धिपडागा तुमे लद्धा ॥९॥५१५ ॥ झाणाण परमसुकं नाणाणं केवलं जहा नाणं । परिनिवाणं च जहा कमेण भणि जिणवरेहिं ॥१०॥५९६ ॥ सव्वुत्तमलाभाणं सामन्नं चेव लाभ मन्नंति । परमुत्तम तित्थयरो परमगई परमसिद्धत्ति ॥ ११ ॥ ५९७ ॥ मूलं तह संजमो वा परलोगरयाण किलिट्ठकम्माणं । सव्वुत्तमं पहाणं सामन्नं चेव मन्नंति ॥१२॥५९८ ॥ लेसाण सुक्कलेसा निअमाणं बंभचेरवासो अ । गुत्तिसमिई गुणाणं मूलं तह संजमोवाओ॥ १३ ॥५९९ ॥ सञ्चुत्तमतित्थाणं तित्थयरपयासि जहा तित्थं । अभिसे उच्च सुराणं तह संधारो सुविहियाणं ॥ १४ ॥६००॥ सिअकमलकलससत्थिअनंदावत्तवरमल्लदामाणं । तेसिपि मंगलाणं संधारो मंगलं अहि ॥ १५॥ ६०१ ॥ तवअग्गिनियमसूरा जिणवरनाणा विसुद्धपत्थयणा । जे निवहंति पुरिसा, द्वात्रिंशदेवेन्द्रा यत्तद्ध्यायन्त्येकमनसः ॥ ८॥ लब्धं तु त्वयैतत् पण्डितमरणं तु जिनाख्यातम् । हत्वा कर्ममलं सिद्धिपताका त्वया लब्धा ।। ९॥ ध्यानानां परमशुळं ज्ञानानां केवलं यथा ज्ञानम् । परिनिर्वाणं च यथा क्रमेण भणितं जिनवरेन्द्रैः ॥ १०॥ सर्वोत्तमलाभानां श्रामण्यमेव लाभं मन्यन्ते । परमोत्तमस्तीर्थकरः परमगतिः परमसिद्ध इति ॥ ११ ॥ मूलं तथा संयमो वा परलोकरताना | क्लिष्टकर्मणाम् । सर्वोत्तम प्रधानं श्रामण्यं चैव मन्यन्ते ॥ १२ ॥ लेश्यानां शुक्कुलेश्या नियमानां ब्रह्मचर्यवासश्च । गुप्तिसमितयो गुणानां | मूलं तथा संयमोपायः ॥ १३ ॥ सर्वोत्तमतीर्थानां तीर्थकरप्रकाशितं यथा तीर्थम् । अभिषेक इव सुराणां तथा सुविहितानां संस्तारकः ॥ १४ ॥ सितकमलकलशस्वस्तिकनन्द्यावर्त्तवरमाल्यदामभ्यः । तेभ्योऽपि मङ्गलेभ्यः संस्तारकोऽधिकं मङ्गलम् ॥ १५ ॥ तपोऽग्निनियम Jan Education n www.jainelibrary.org For Personal Private Use Only ational
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy