SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्कस्थितिः ॥ ८६ ॥ | तारागणकोडिकोडीणं ।। १५८ ।। १०८६ ॥ वाससहस्सं पलिओवमं च सूरण सा ठिई भणिया । पलिओवम चंद्राणं वाससय सहस्समन्महियं ॥ १५९ ॥। १०८७ ॥ पलिओदमं गहाणं नक्खत्ताणं च जाण पलियद्धं । पलियच उत्थो भाओ ताराणवि सा ठिई भणिया ॥ १६० ।। १०८८ ॥ पलिओमट्टभागो ठिई जहण्णा उ ५ कल्पाश्च * जोइसगणस्स । पलिओवममुकोर्स वाससयसहस्समम्भहियं ।। १६१ ।। १०८९ ॥ भवणवश्वाणवंतरजोइसवासी ठिई मए कहिया । कप्पवईषि य वुच्छं बारस इंदे महिडीए ।। १६२ ।। १०९० ॥ पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ । तत्तो सणकुमारो हव चउत्थो व माहिंदो ॥ १६३ ॥ १०९९ ॥ पंचमए पुण बंभो छट्टो पुण लंतओत्थ देविंदो । सन्तमओ महसुको अट्टमओं भवे सहस्सारो ॥ १६४ ॥ १०९२ ॥ नवमो अ आणइंदो दसमो उण पाणउत्थ देविंदो । आरण इकारसमो बारसमो अक्षुए हंदो || १६५ ।। १०९३ ।। एए पट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्ततानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ १५८ ॥ वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ।। १५९ ।। पल्योपमं प्रहाणां नक्षत्राणां च जानीहि पल्योपमार्धं । पल्यचतुर्थो भागस्तारकाणां सा स्थितिर्भणिता ॥ १६० ।। पल्योपमाष्टभागः स्थितिर्जघन्या तु ज्योतिष्कगणस्य । पल्योपममुत्कृष्टं वर्षशतसहलाभ्यधिकं ।। १६१ ।। भवनपतिव्यन्तरज्योतिष्कवासिनां स्थितिर्मया कथिता । कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्द्धिकान् ।। १६२ ।। प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीयः । ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्रः || १६३ || पंचमकः पुनर्ब्रह्मा षष्ठः पुनर्लान्तकोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो भवेत्सहस्रारः ॥ १६४ ॥ नवमश्चानतेन्द्रो दशमः पुनः प्राणतोऽत्र देवेन्द्रः । आरण एकाद प्रकीर्णकदशके ९ दे वेन्दस्तवे Jain Education Intemation For Personal & Private Use Only ॥ ८६ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy