________________
चारिके
डाinanाया सवाउपवासभागा उ ॥१४॥४६१ ।। रत्तुकडा य इत्थी लक्खपुहत्तं च वारस
योन्याहामुहत्ता । पिउसंग्ख सयपुहुत्तं वारस वासा उ गभस्स ॥ १५॥ ४६२॥ दाहिणकुच्छी पुरिसस्स होइ वामा उ| रादि इथियाए उ । उभयंतरं नपुंसे तिरिए अट्टेव वरिसाई ॥ १६ ॥ ४६३ ॥ इमो खलु जीवो अम्मापिउसंयोगे| माऊओयं पिउसुकं तं तदुभयसंसह कलुसं किविसं तप्पढमयाए आहारं आहारित्ता गम्भत्ताए वक्कमइ (मृ०१)(म०२) सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओवि घणं भवे ॥१७॥ ४६४ ॥ तो पढमे मासे करिसूर्ण पलं जायई बीए मासे पेसी संजायए घणा तईए मासे माउए डोहलं जणइ चउत्थे मासे माऊए अंगाई पीणेइ पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ
छठे मासे पित्तसोणियं उवचिणेइ सत्तमे मासे सत्त सिरासयाई पंच पेसीसयाइं नव धमणीओ नवनउयं, हातस्याद्धेऽम्लाना, (पुंसः) सर्वायुपो विंशतितमभागस्तु ॥१४॥ रक्तोत्कटा तु स्त्री, लक्षपृथक्त्वं च, द्वादश मुहूर्त्तान् । पितृसङ्ख्या शतपृथक्त्वं,
द्वादश वर्षाणि गर्भस्य ॥१५|| दक्षिणकुक्षिः पुरुपस्य भवति वामा तु स्त्रियाश्च । उभयान्तरं नपुंसकस्य, तिरश्चि अष्टावेव वर्षाणि ॥ १६ ॥ अयं खलु जीवो मातापितृसंयोगे मातुरोजः पितुः शुक्र तत्तदुभयसंसृष्टं कलुपं किल्विषं तत्प्रथमतयाऽऽहारमाहार्य गर्भतया व्युत्क्रामति (मू० १) सप्ताहं कटलं भवति सप्ताहं भवत्यर्बुदम् । अर्बुदाजायते पेशी, पेशीतोऽपि घनं भवेत् ।। १७ ।। ततः प्रथमे मासि कर्पोनं
पलं जायते, द्वितीचे मासे पेशी संजायते घना, तृतीये मासे मानुोहदं जनयति, चतुर्थे मासे मातुरङ्गानि प्रीणयति, पञ्चमे मासे पञ्च कपिण्डिकाः पाणी पादौ शिरश्चेति निर्वतयति, पष्टे मासे पित्तशोणितमुपचिनोति, सप्तमे मासि सप्त शिराशतानि पञ्च पेशीशतानि नव धमनी:
For Personal Private Use Only