SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तं फासेहि चरित्तं तुमंपि सुहसीलयं पमुत्तूणं । सत्वं परीसहच{ अहियासंतो धिइबलेणं ॥ १७३ ॥ १४०८ ॥ दास रूवे गंधे रसे य फासे य सुविहियजणेहिं । सवेसु कसाएसु अ निग्गह परमो सया होहि ॥ १७४ ।। ॥ १४०९ ॥ सत्वे रसे पणीए निजूहेऊण पंतलक्खेहिं । अन्नयरेणुवहाणेण संलिहे अप्पगं कमसो ॥ १७५ ॥ 31॥ १४१० ॥ संलेहणा य दुविहा अभितरिया य बाहिरा चेव । अभितरिय कसाए बाहिरिया होइ य सरीरे हा॥१७६ ॥ १४११ ॥ उग्गमउप्पायणएसणाविसुद्धेण अण्णपाणणं । मियविरसलुक्खलहेण दुब्बलं कुणसु अप्पागं ॥ १७७ ॥ १४१२ ॥ उल्लीणोल्लीणेहि य अहव न एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं | पयणुयंतो ॥ १७८ ॥१४१३ ॥ तत्तो अणुपुवेणाहारं उवहिं सुओवएसेणं । विविहतवोकम्मेहि य इंदिय विक्कीलियाईहिं ॥ १७९ ॥ १४१४ ॥ तिविहाहिं एसणाहि य विविहेहि अभिग्गहेहिं उग्गेहिं । संजममविराकर्मणो मरणे ॥ १७२ ॥ तत् स्पृश चारित्रं त्वमपि सुखशीलतां प्रमुच्य । सर्वा परीपहचमूमध्यासीनो धृतिबलेन ।। १७३ ।। शब्द रूपे गन्धे रसे च स्पर्श च सुविहितजनेपु (जनैः) । सर्वेषु कषायेपु च निग्रहपरमः सदा भव ।। १७४ ।। सर्वान् रसान् प्रणीतान् नि!ह्य प्रान्तरूः । अन्यतरेणोपधानेन संलिखेदात्मानं क्रमशः ॥ १७५ ।। संलेखना च द्विविधा अभ्यन्तरा च बाह्या चैव । अभ्यन्तरा कपाये बाह्या भवति च शरीरे ।। १७६ ॥ उद्गमोत्पादनैषणाविशुद्धेन अन्नपानेन । मितविरसातिरूक्षेण दुर्बलं कुरुष्वात्मानम् ।। १७७ ॥ हीय|मानहीयमानैश्वाथवा न एकान्तवर्धमानैः । संलिख शरीरमिदं आहारविधि प्रतनूकुर्वन् ।। १७८ ।। ततोऽनुपूर्व्याऽऽहारं उपधि श्रुतोपदेशेन । विविधतपःकर्मभिश्च इन्द्रियविक्रीडितादिभिः ॥ १७९ ॥ त्रिविधामिरेषणाभिश्च विविधैरभिप्रहरुप्रैः । संयममविराधयन् यथा Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy