Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BIBLIOTHECA INDICA;
COLLECTION OF ORIENTAL WORKS
PUBLISHED UNDER THE PATRONAGE OF THE
Bon. Court of Directors of the East India Company,
AND THE SUPERINTENDENCE OF THE
ASIATIC SOCIETY OF BENGAL.
Nos. 47, 48, 80.
CHAITANYA-CHANDRODAYA,
OR THE NCARNATION OF CHAITANYA; A DRAMA, IN TEN ACTS,
BY KAVIKARNAPURA.
WITH A COMMENTARY EXPLANATORY OF THE
PRAKRITA PASSAGES,
BY VISWANATIA S'ASTRI.
EDITED BY RÁJENDRALA'L MITTRA.
nowe
CALCUTTA: PRINTED BY J. THOMAS, AT THE BAPTIST MISSION PERSS,
CIRCULAR ROAD.
1854.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदय
नाम नाटकम्
कविकर्मपूर-पुरीदासोभयनाम-कविना
विरचितम्
श्रीविश्वनाथशास्त्रिकृतप्राकृतटीकासहितम्
श्रीराजेन्द्रलालमित्रेण सुविविच्य
१९१२ संवत्सरे
कलिकातालू-महाजनपदे वाप्तिसमिषणनामयन्त्रालये
मुद्रितमभूत् ।।
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
About the time when Luther was engaged in reforming the Church of Christ in Europe, a Bráhman in Bengal employed himself in a similar mission with regard to the religion of the Hindus. The European reformer exerted his head and heart to cleanse the Church of the manifold corruptions which ages of papal supremacy and priestcraft had engrafted on the simple doctrines of the Bible, while his Bengal contemporary laboured assiduously to revive the neglected theosophy of the Bhagavat. The one inculcated the doctrine of justification by faith alone, and the other the mystery of Bhaktí. But the course of the two reformers did not run parallel. The monk of Wittenburg commenced and ended a reformer, and his life was devoted most successfully to the redemption of Europe from the thraldom of priestcraft, while the speculative Bráhmaņ early retired from the busy scenes and cares of life to meditate in ascetic seclusion on divine love and mercy, and his ardent exertions to break through the trammels of caste and the despotic influence of the Indian hierarchy served but to create a system of gloomy mysticism.
This system is called by its followers the doctrine of Bhaktimárga or the “translation of faith.” It owes its origin to a disposition for metaphysical enquiry operating upon a very ardent and enthusiatic temperament—to a conflict of doubt and uncertainty resulting from a longing of the mind to penetrate deeper into those mysterious secrets, the nature and the attributes of the Deity, which have often employed, but uniformly baffled, human comprehension; and as the result of such a cause, traces of it may be found in some shape or other in every religion of
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ii
www.kobatirth.org
INTRODUCTION.
Acharya Shri Kailassagarsuri Gyanmandir
the world. The ancient schools of Greece afford abundant evidence of its predominance in the days of Socrates and Plato, and the theories of the modern philosophers of Europe are not exempt from its mystic tinge. In the Bible many passages occur which would afford as good instances of mystic devotion as any to be met with in the pastorals of Jayadeva or the poems of Rupa Goswámí. But the closest resemblance to the system is borne by the visionary and delusive doctrine of the Sufis. Sir William Jones was the first who noticed this analogy, in his admirable essay on the mystic poetry of the Persians and Hindus, but little has been done since to throw light on the subject. It may not be uninteresting, therefore, to place, in juxtaposition, the most salient points of the two systems.
Both the Sufi and the Bhakta alike yearn for communion with a beneficent creator, and assume an ardent and enthusiastic love for him to be the only means through which that union is to be effected. The one is as thorough an optimist as the other. The Sufi represents himself as entirely devoted to the search of truth, and perfectly independent of the ordinances of the canonical law; so doth the Bhakta. A blind submission to the opinions of the Khalifá is a peculiar characteristic of Sufiism. Its followers" are invited to embark in a sea of doubt under the guidance of a sacred teacher, whom they are required to deem superior to all other mortals, and worthy of a holy confidence that borders upon adoration." With the Bhakta the case is still more impressive. "Of all obligations," says Professor Wilson,* "the Guru Pádásraya, or servile veneration of the spiritual teacher, is the most important and compulsory, the members of this sect not only are required to deliver up themselves and every thing valuable to the disposal of the Guru, they are not only to entertain full belief of the usual Vaishnava tenet, which identifies the votary, the teacher and the god, but they are to look upon the Guru as one and the present deity, as possessed of more authority even than the deity, and as one whose favour *Hindu Sects, page 103.
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
is more to be courted and whose anger is more to be deprecated, than even that of Krishna himself.”
The Sufi knows no distinction of caste, nor does the Bhakta. Chaitanya freely admitted Mongols and Patans within the pale of his sect, and invested them with a sanctity which few even of his Brahman followers could venture to assume. “A total disengagement of the mind from all temporal concerns and worldly pursuits," is insisted upon as a sine qua non both by the Sufi and the Bhakta, and none can assume the Khirká or the Kanthá without first submitting to this primary condition. Fasts and penances are alike despised by both, and yet both pass their lives in one eternal round of privations. They are voluptuaries in thought an 1 expression, and allegories and love songs and ghazals figure prominently in all their writings. Concerts, both vocal and instrumentil, are their special favourites. Chaitanya repeatedly insists upon the miraculous effect of Sankirtana in training the mind for divine communion, and devoted much of his time to religious singing and dancing. Fainting in ecstatic devotion is another peculiar characteristic common to the two sects, and innumerable instances are on record of Chaitanya, Munsoor Helaj and their followers' swooning away in fits of religious enthusiasm. Nor is this peculiarity confined to the great teachers alone, even neophytes of very moderate pretensions, lay claim to this mark of sanctity.
The Bhaktas believe that in order to the attainment of supreme beatitude, they must pass through five stages or states of probation. The first of these is called Sánta or quitiesm, or a state of calm contemplation of the deity. The second is Dásya or servitude, which in a more active state leads on to the third or Sákhya or friendship, and that in its turn to the fourth or Bátsalya (filial affection,) and lastly to Mádhurya or love, when the devotee, rising above all idea of divinity, entertains the same ardent attachment for the deity which a human lover fcels for the object of his love or “what the milkmaids of Brindávan entertained for their charming Krishna.”
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
With the Sufi the gradation is similar, but not iden-ical.* He has only four states of probation. With him the firs: is Násút or humanity, in which the disciple subjecting himself to the canons of his faith, attempts to purify his soul by the practice of religion. It may be compared to the Dásya of the Bhakta. The second is Jabrut when, by religious exercises in the preceding stage, the devotee attains power to abandon the observances of religious forms and ceremonies, as he now exchanges, to use their own phrase," practical for spiritual worship.” Its relation to the third stage of the Bhaktas, our Indian Sufis, when they, rising above the ordinances of the Smriti, profess themselves to be the friends of the deity, is evident. The next is a state of knowledge (A'raf) of which extreme sanctity is the peculiar characteristic. It has its counterpart in the Sánta of the Vaisnavas. The last state of Sufi excellence is Wasil or union with the deity, and in this the Sufis apparently differ from the Bhaktas. The former, adopting the doctrine of the modern Vedantins, believe the supreme cause of all to bear the same relation to the human soul which the sun does to its rays; that like unto the solar rays, emanations from the divine soul are continually darted forth and re-absorbed, and that this absorption to the primary essence is the great end and object of their religion. They hold that when in the state of wasil, a Sufi saint has thoroughly understood the relation of his own self to the divinity, he might with propriety proclaim of himself, "I am the truth” (An ul hay], just in the same way that the Vedantins do the Vedic dogma of Sohamashmi, “I am he;" “ Aham Brahma;” “I am Brał ma," and the like. While the latter maintain that the human soul is distinct and radically different from the Divine one, although possessing in some measure its nature, both being uncreate and eternal, and that a state of fellowship with the deity in one eternal round of divine felicity, is the highest reward of their religion.
* See Capt. Graham's paper on the Sufis in Vol. I of the Transactions of the Literary Society of Bombay, to which we are indebte i for much of what is written above of these pantheistic visionaries.
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
This difference, however, is more nominal than real; for potwithstanding their belief in the doctrine which maintains the identity of the divine and the human soul, the Sufis are very
certain as to the exact nature of the union they so impassionately long for. One of the greatest saints of this order, whose mystic poetry is held in the highest veneration, Mowlaná Jelálud-din Rumi, has a verse which entirely scouts the idea of actual absorption into the deity. He writes :
" Now, mystic Lovers! with strange delight, To heavenly mansions wing your rapturous flight; Tread, of yon halls august, the marble floor,
Behold the ETERNAL FAIR, and face to face adore.” The history of Sufism is involved in obscurity; nothing is known of the first promulgators of the system and of its subsequent progress till the time of Sheikh Mohiuddin Ali, who in the middle of the 11th century published his “Fatúhát e Mákki and “Fasús ul Húkam," which have ever since been reckoned as the text books of the sect. Allah o bas, “ God and nothing else" is a favourite dogma of the Sufis, and they ascribe it to Abu Saïd Abul Khair who lived about nine hundred years ago. Some of them maintain that Mahommed was the first promulgator of their religion, and was himself a Sufi of the highest order. That the Prophet of Mecca was greatly aided in the dissemination of his religion by a body of ardent enthusiasts, there can be no doubt, and that he inculcated many pantheistic dogmas admits of proof, but whether they owe their paternity to him or to a foreign source, and how far they assimilate to the doctrine of the modern Sufis, are problems which must await further research for their solution.
Of the doctrine of Bhaktí the earliest record is the Bhagavad Gitá in which Krishqa maintains the superiority of Faith over Knowledge, as a means of salvation. From the Gitá it is to be traced to the Sri Bhágavat, where it appears in a high state of development and ready to supersede the doctrines of the Vedas and the Darsaņas. But it does not appear that on its promulya
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
tion in the Purána, it had had any great effect on the established religion of the country. Hermits and sages, in their monastic seclusion, occasionally indulged in its mystic reveries, but the great body of the Hindus still adhered to the ancient faith. Jayadeva in the 8th century embodied, it in his exquisite pastoral on the loves of Krishna and Rádhá, and sever hundred years after him, Chaitanya first inculcated it as a systerı of practical religion in supercession of all established forms of worship. The success which attended his exertions was great. Within a few short years, thousands hailed him with divine honors, and embraced his doctrine with enthusiasm. · Chaitanya devoted all his time to pilgrimages, preachings and meditations, and never thought of committing his opi. nions to writing; his disciples, however, have made ample amends for this omission on his part. Their writings have invested with a halo the religion of their tutor. The works of Rupa Goswámí, of Jivá Goswámi, of Sanátana and of Kavikarnapura have established a new era in the annals of Sanskrita literature, and their influence have, within three centuries, secured for the religion of Chaitanya upwards of sixteen millions of converts.
Rupa is the author of about a dozen different works, including a drama, several mystic poems of great merit, a collection of hymns, and an abridgment of the Bhagavat. To Jiva is due the credit of investing the simple doctrines of Chaitanya with the metaphysics of the Vedanta. The duties and obligations of the Bhaktas were systematized by Sanátana, while Krislıņadása, Kavikarnapura and others have, with more than Boswellian assiduity, recorded the lives of their teacher and his principal companions.
Kavikarņapura was born in the year A. C. 1524. His father, a Vaidya of Káạchrápárá in the Hooghly district, was a man of great influence, and had early ingratiated himself in the favour of Chaitanya, by his exertions in securing proselytes, and by inviting pilgrims from all parts of Bengal to the car
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
INTRODUCTION.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
vii
festival of Jagannátha. He established an image of Krishnarayají in his native town, which still continues to be the resort of large numbers of pilgrims from the neighbouring districts.
Of the life of Kavikarṇapura little seems to be known, although as a Sanskrita author of great eminence, his name is familiar with the Vaishnavas. His earliest work is the Alankára Kaustubha, a treatise on rhetoric, the principles of which he was destined to illustrate with remarkable success in his after years. His next essay in the field of Sanskrita literature was a poer on the life of Chaitanya, but his reputation as a writer, however, was not established until after the publication of the A'ninda-Vrindavana Champu, which for richness of style and beauty of imagery claims the highest praise. It is written in a species of poetical prose of which Macpherson's Ossian may be quoted as an example. Its subject is the life of Krishna as narrated in the 10th book of the Bhagavat. Subsequent to the Champu, Kavikarṇapura published the Krishna-ganoddessa-dipiká, the Gour-ganoddessa-dipika and the Chaitanya Chandrodaya. The last is a historical drama in 10 acts, and was first represented at the sandal festival of Jagannátha, in the court of Rájá Pratáparudra, king of Cuttack. It belongs to the class technically termed Nátaka, and in its name and plot is an imitation of the Probodha Chandrodaya, of Kesava Misra. The subject is taken from the Karchá of Rupa Goswámí, which describes in tedious detail even the most trifling incidents in the life of Chaitanya. It may be easily supposed that the biography of a hermit unconnected with the world furnishes scanty materials for a ten act play, and accordingly the Chaitanya Chandrodaya is made up of too many dialogues that lead to nothing, and is peculiarly deficient in unity of action. A profusion of alliterations and a gorgeously ornate style are also amongst its faults, which considerably detract from its merits as an acting drama-for it would, no doubt, fail, in performance, to master the sympathy of a large and promiscuous audience; as the result of reflected-not of immediate
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
viji
INTRODUCTION.
inspiration, it wants that orignal energy that can alone move a popular concourse. But regarded as an ideal dramama series of tableaux vivans presenting faithful portraitures of the adored object of a large body of enthusiasts—of one who was not so much a person as a personified principle,-the work will always command the esteem of the lovers of literary worth. Nor is this at all inconsistent. We have evidence enough in English literature that a work of dramatic power is, independently of theatrical aids, a sufficient basis for literary distinction. The unacted dramas of Byron and others, have as deeply penetrated the circle of the educated and intelligent, as if they had attained the ultimate and gratifying result of theatrical representation.
Kavikarņapura attempts to delineate the life of a speculative philosopher--of one whose sole aim was to abstract himself from all carnal enjoyments and to pass a life of pure spiritualityof an antipode of Falstaff. Shakspeare paints the latter as a strong active intellect, lost in sensuality, and embodied in gross and corpulent fleshiness—"a huge mass of animal enjoyment and corporeal appetite;" while the sketch of the former is that of quiet spiritual being enthusiastically in love with his creator, and immersed in intellectual ecstasy, whose abstraction from all animal pleasures gives to the emaciated remnant of his body an airy lightness, and makes it seem more a shadow than a reality. The Dramatis Persone of the play are :
MEN, Chaitanya.-Saint of Nuddea. Adwaitya.--An early associate and friend of the former. Sanátana, 1 Ministers of Hossein Shah, king of Bengal, Rupa. So Pratáparudra.–King of Cuttack. Sárvabhoma.--His Pandita. Chandanes'wara.--Son of the above. Rámánanda.--A Káëstha of Púrí.
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
Swarupadámodara, Viswarupa, Haridásı, Suklámbara, Váninátna, Gadádhera, Gañgádisa, Purís'wara, Srikantha.
Disciples of Chaitanya. Mukundit, Vásudevr, Jagadánında, Brahmananda Bhárati, Murári, Viswambhara, Gopínútna, Tulasi Alisra, Nárada.--A saint. Kási Misra.—A bráhman of Cuttack. Malla Bhatta.--A Pandita from the king of Karnataka. Ratnakara.--A personation of the ocean. Vairágya.-Ditto of Dispassion. Kali.--Ditto of Immorality. Adharma.-Ditto of Vice.
WOMEN
Sachi.- Mother of Chaitanya. Maitrí Deví.- A personation of Friendship. Prema Bhakti.-Ditto of Faith. Gangá.---Ditto of the River Ganges. The wife of Pratáparudra. Brahmans, attendants, door-keepers, maids, foreigners,
fairies, Manager, Actor, Interpreter, soldiers, &c. &c. After the usual benediction and prologue, the drama opens with a conversation between the stage manager and his companion, in which the subject of the work is introduced to the
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION,
audience. As it contains an outline of the nature of Bhaktí, we give it entire.
(Scene-a plain before the temple of Jagannátha at Puri.) ACTOR.--Sir, who are these people assembled here? MANAGER.—The followers of Krishna Chaitanya. Act.-And who is this Chaitanya?
MANAG.—My good fellow, you seem as if you were as yet an unborn babe, since you happen not even to have heard the name of the great lord. Listen : .
A wonderful tree, called Chaitanya, has appeared in this earth. Its root is the illustrious Yati Mádhabendra Purí, Aditya is its germ, the renowned Abadhuta* is its trunk, and Vakréswara and others of overflowing faitht form its main branches; its expansion is Sarupa, the exercise of faith forms its flower, and its fruit is sincere love for the Deity; its point has penetrated far above the felicitous regions of Brahmá ; whereon a brace of playful birds called Rádhá and Krishna, I which know no difference of feeling, have found a roosting-place; its shade is a sovereign relief for the fatigues to which the way-farers of this earth are doomed; it is the source whence the desires of the faithful are obtained.
ACT.--And what is the use of this incarnation, my learned Sir ?
MANAGER.—Listen. Learned sophists, led by the planet of their own ardent theories, believing in the ancient dogma that absorption in a Brahma without attribute and w.thout end, is the greatest good, and meditation on the Divine Unit is the means of attaining that treasure, do not feel the great truth that the great lord Sri Krishna is Brahma, that he is an
* Alias Nityánanda.
+ Lit. of juicy body, 571171*:, full of the humour of love, a double entendre.
Rádhá literally means “ adoration ;" TIH 19 feet and Krishna “true happiness :" they go hand in hand and cannot be separated.
efaray Hide fanale: विष्ण स्तभावयोगाच्च कृष्णो भवति सात्वतः ।
Mahábhárata; Udyoga Parva.
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
incarnation of truth, intelligence and felicity, that he possesseth divine attributes, is ever playful, and the most beautiful, and that his worship, eulogized by sages Sanandana and others, and no where reviled, is the liighest object of human ambition. Nor do they know that the means of obtaining him is Bhakhtiyoga or devotion, of which the recitation of his name is the chief, and that these are the great secrets of the S'ástras. To disclose the same unto mankind has this incarnation of intelligence (Chaitanya], assuming the form of Chaitanya, made himself manifest.
Act.-Hus this Hari published any work explanatory of his principles ?
MANAGET.-Though it is well known that the Almighty is the author of the Vedas, yet the performances of the Omniscient are not defined by time, space or agent.
Act.-Why then do not all mankind embrace his doctrine? MANAGER.—How can men with different desires all betake to the same siper-eminent path? Their dispositions impelled by their wishes create a variety of opinions.
Act.-Your Bhakhtiyoga or exercise of devotion, which, you say, was unknown to the authors of our S'ástras, produces a wonderful knowledge the result of which is absorption into the deity, the same which the professors of the S'ástras inculcate, where lies then the difference?
MANAGER.From the text which says :-" The recitation of the name of the Loved One* produces an enamouration and an earnestness which makes him, who adopts this religion, to laugh, and cry, and scream, and sing, and dance like a mad man,” it is evident that the Bhaktiyoga of which singing the name of the lord is a component, produces a peculiar attachment which passes on to an excessive fellow-feeling. It is also said, “such truthful beingst perceive me to be of pleasing and of benignly smiling—of gratifying and excessively beautiful --forms, with rosy eyes, and talk to me in sweet soothing words. Devotion by the aid of those charming forms and in
* The Deity.
* Bhaktas.
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
nocently playful and smiling glances and pleasing speech, robs them of their mind and soul, and leads them on unto salvation, against their will."* From which you see that salvation is a state of fellowship with the Deity and not absorption; therefore has the venerable Kapila said: “devotion is superior to sanctification ;" and hence, is the singing of the name of the lord, in the Kali Yuga, no secondary means towards the attainment of the great object of human existence, and the source of heavenly love.
Act.-Sir, your words are most wonderful. Th: S'ástras ordain that the name of the Lord leads to absorption and you maintain the contrary. We have heard," by reciting the name of Náráyana the dying Ajámila obtained mukti.”
MANAGER (smiling).—Mukti here means fellowship, for in that very place it is said: “He immediately assumed the shape of the companions of the deity.” This doctrine of Krishna Chaitanya overthrows all others. All righteous men adopt this doctrine. Even Kali himself is blessed by this incarnation.
Act.--How so? Has not Kali been reviled thus :
“In the Iron age, O king, men, becoming of heretical and divided opinions, worship not the great Lord of the Universe, the Almighty Achyuta, on whose lotus feet bow dowu the lords of the three regions."
MANAGER.---That refers to some other Kali in which there has been no incarnation of Krishna. Otherwise,
“In mercy to those faithful beings who will be born in the Kali Yuga, He displayed his holy career, which assu:ges pain and grief and dissolves darkness.
“O king, in the Kali Yuga mankind will be the followers of Náráyana; men of the Satya and other ages will long to be born in the Kali Yuga.”
And such other verses, prophecying the incarnation of Chaitanya, would be inconsistent.
* तैर्दनीयावयवैरदारविलासहासेक्षितवामसक्तः । salvat S KIY wfitfawarafahrpi ga!
Blágaval.
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
xiji
Act.-Can not Kali frustrate the wishes of those aspirants ?
MANAGER.---Can that moon, which is daily wasting, obstruct the light or the heavenly luminaries during the wane ?*
(Behind the scene.) Who is it that reviling me, turns up to the moon?
Manage1.-- (Looking carefully around.) Behold, my good Sir, just while we are speaking, here comes he, a monster of wrath and a stranger to mercy, having his favourite companion Adharma by his side: we had better now retire.
Exit. Káli (Immorality) and Adharma (Vice) next enter the stage, and in a protracted conversation narrate the history of Chai. tanya from his birth to the time when he adopted the life of an ascetic, including an account of the miraculous manner in which he converted Jagáï and Mádhár, two of his most inveterate opponents, to his doctrine. In the third scene the followers of the Nadiá Saint publicly invest him with the rights of a divine tutor, and a very miscellaneous conversation then follows on his miracles and his precepts.
The second Act opens with a dialogue, between Bhaktí and Bairágya, on the errors and imperfections of the different In. dian systems of religion and on the excellence of faith as a means of salvation, in course of which the former points out how Chaitanya exerted his utmost to break through the thraldom of caste, how he admitted Mahomedans into his sect, how he metamorphosed himself into various shapes for the gratification of his followers, how he cured a leper by his touch, and afforded a variety of other proofs of his divine mission. Chaitanya next appears and displays his super-human power by manifesting himself in the mind of his friend Adwaita in the form of Krisliņa.
In the chird Act Maitrí and Premabhaktí describe the na
* This verse is a double entendre and might be translated as under, hence its applicability. “The source of evil daily decreases by them who are followers of Krishna. How can it frustrate those who have obtained the protection of Vishnu's feet?"
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
div
INTRODUCTION.
ture and course of Bhaktí, and allude to a theatrical exhibi. tion in the house of one A'chárya Ratna in which Chaitanya took a part; the scene then shifts to the house of the Acharya, where they observe the play in which Chaitanya enacts the part of Infant Krishṇa claiming the right of being worshipped as the Lord of the Gopas, by the milk maids of Brindávana.
The fourth Act describes the circumstances which attended his adoption of the life of a hermit, the fifth and the sixth his progress from Nadiá to Jagannath, including a variety of incidents illustrative of the benign influence of his religion. The seventh, eighth and ninth acts record his sayings and doings, during his peregrinations in the Dekkan, Bengal, Benares, Allahabad, and Brindávana, his reception in those places, his preachings and the conversion by him of Rupa and Sanátana, ministers of Hossein Shah, king of Bengal; the tenth Act closes the play by reuniting Chaitanya with his favourite desciples in Jagannatha. In some MSS. an epilogue follows which states the date of the work to be S'aka 1494= 1573 A. C.
The work is scarce in Calcutta. I could obtain the use of only three MSS. in carrying the following pages through the press. Of these one belongs to the Library of the Asiatic Society (No. 29, Sanskrita Catalogue) and the other two to private collections. They are all of very modern late and written in the Bengali character. Their correctness, however, has been acknowledged by several distinguished Sanskrita scholars whom I have had occasion to consult.
Of the principles inculcated in the Chaitanya Char drodaya, which is generally acknowledged to be an excellent specimen of the Bhaktí literature of the Hindus, we need say nothing further. The reader will have been enabled, by the preceding remarks, and still more by our extract, to form a judgment of the mystic doctrine. He will perceive that, although the discordant materials of the Puráņas have been put together with much skill in order to produce a system that should unite in one body, the metaphysical refinement of the Vedánta with the idolatries of
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION.
XV
mediæval Einduism, it does not propose to itself the highest objects of social improvement--that it is more calculated to produce a “hypertrophy of the religious feelings," than a healthy heart-felt veneration for the great Father of the universethat it is more suited to the temper of lazy monks than the requirements of honest citizens. He will discover, also that Sufüism is the result of the same process of thinking and of the same state of the religious feelings, which are the causes of Bhaktiism, and bears to it a family likeness, such as would afford strong primâ facie evidence of its Indian origin. Sir William Jones was led, from a study of its peculiar characters, to attribute its paternity to Vaishıņavism ; Capt. Graham traces it to the pantheism of the Sankhya, and Malcolm and others have pointed out its resemblance to the doctrine of the later Vedantins. While others again regard it as “ a disease of the mind, which attacks every nation as soon as it has passed the meridian of its grandeur," and deny its Brahmanic parentage. We do not intend, however, to enter here into a discussion of the question, for at present, we think, there is scarcely data sufficiently explicit and harmonious in their evidence to afford a satisfactory solution.
Soorah, 18th May, 1854.
* Sprenger's Istalláhát Sufiá, p. 1.
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना। शाम्लेषु गूढतयोढतयोत्तमत्वेन स्थितमपि सच्चिदानन्दधनविग्रहो नित्यलीलोऽखिलसौभगवान् भगवान् श्रीकृष्ण एव सविशेषं ब्रह्मेति तत्त्वं तस्योपासनं सनन्दनाद्युपगीतमविगीतमविकलः पुरुषार्थस्तस्य साधनं नाम नामसङ्कीर्तनप्रधानं विविधभक्तियोगमाविर्भावयितुं भगवान् चैतन्यरूपी चैतन्यरूपीभवनाविरासीत्।
पारि। भाव किं तेनेह तेने हरिणा स्वाऽभिमत-मतव्यञ्जको ग्रन्थः ।
सूत्र। यद्यपि को नवेद वेदकर्टत्वं भगवतस्तथाऽपि खल्वन्तर्यामी यामोहने प्रेरणा न खनु सा वाह्योपदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमर्हति । पारि। भाव तर्हि कथं तत्रैवोदारमते रमते न सर्वः।
सूत्र। विविधवासना-सनाथो हि लोको लोकोत्तरे वर्मनि कथं सर्व एव प्रवर्त्तताम्। वासनाबद्धा श्रद्धाऽऽश्रयते हि भेदकता मतेरिति।
पारि। भाव भक्तियोगो योऽगोचरः शास्त्रकृतां स च सचमत्कारं ज्ञानमेव जनयति तस्य ब्रह्मकैवल्यं बल्यं फलमिति को भेदः।
सूत्र। मारिष “एवंव्रतः स्वप्रियनामकीयाज नचित्त उच्चैरित्यादिना” भगवन्नामसङ्कीर्तनादिरूपस्य भक्तियोगस्य योऽगस्य रतिजनकभावः स खलु पार्षदभावंभावंभावमवतिष्ठते। तथा च "तैर्दर्शनीयावयवै”रित्यारभ्य “पश्यन्ति ते
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मे रुचिराण्यम्ब सन्तः प्रसन्नहासारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पहणीयां वदन्तोति” तद्रूपतैव तेषां मोक्षो न तु कैवल्यमतएव त एवमचिरे कपिन्नपादाः । “भक्तिः सिद्धेगरीयसीति'।अतः खलु कलौ नाम नामसङ्कीर्त्तनमेव परुषार्थसाधकताऽतिरस्कारि पुरस्कारि रत्याख्यभावस्य।
पारि। भाव भावत्कं वचनमिदमतीव विस्मापकम् । यतो भगवन्नाम मक्तिमेव जनयतीति शास्त्रं तदन्यथा चेत् उच्यते। वस्तुतस्तु“नारायणेति म्रियमाण इयाय मुक्तिमि
सूत्र । विहस्य । मुक्तिशब्दोऽत्र पार्षदस्वरूपपरः। यतस्तत्रैव “सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्त्तिनामिति”। इदमेव श्रीकृष्णचैतन्यमतमन्यमतमपास्तं करोति। अनुतिष्ठन्ति चैतत् सुकृतिनः कृतिनः । अतस्तदवतारेण कलिरप्ययं कृतार्थः । पारि। कथमेतत्।
कलौ न राजन् जगतां परंगुरूं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मा भगवन्तमच्युतं
यक्षन्ति पाषण्डविभिन्नचेतसः ।। इति निन्दाश्रवणात्। सूत्र । तत्तु श्रीकृष्णावतारतः पूर्वपूर्वकलिपरम्। अन्यथा
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ कलो खलु भविष्यन्ति नारायणपरायणाः ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
___www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाझे कल्यधर्मयोरभिनयः। कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ॥ इत्यादीनि भाविचैतन्यावतारपराणि वचनानि विरुध्येरन् ।
पारि । कथमेतान् न वाधते कलिः । सूत्र । कृष्णपक्षेऽनुदिवसं क्षयमाप्नोति यः सदा।
दोषाकरो बाधतां किं स वै विष्णुपदाश्रितान् । नेपथ्ये । कस्त्वं भो दोषाकरत्वेन मां जुगुप्सयन सुधाकरमुपस्थापयसि।
सूत्र। निपुणं निभाल्य। मारिष यथाप्रस्तावमयममर्षात्कर्षहृदयोऽदयोदयो ह्यधर्माण प्रियसखेन सममित एवाभिवर्त्तते तदितोऽपमराव। इति निष्कान्तौ ।
(इति प्रस्तावना)। ततः प्रविशत्यधर्मेणापास्यमानः कलिः । कलिः । सखे अधर्मा सत्यमेवाह चारणाचार्यः । अधर्माः । किं तत्। कलिः कृष्णयक्षे इत्यादि पुनः पठति ।
अध। सखे युगराज दोषाकर इति भवन्तमेवाऽऽक्षिप्तवानयमधमः। आः पाप कुशील कुशीलव स्टणु रे।
शौचाचारतपःक्षमाशमदमैः साह विवेकादिभिः सामन्तैरपि येन धर्मनृपतिनिलिमुन्मूलितः । ये दृष्ट्वैव पुनन्ति तेऽपि सहसैवान्धीकृतास्तप्रिया
येनकेन मया स यस्य वशगः सोऽयं कलिनिन्द्यते ॥ तिष्ठ रे पाय तिष्ठ।
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । भावे कुतः कृष्णः पच्ते यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे
हतप्रभावोऽस्मि कुमारकादतः । महौषधेरङ्कुर निर्गमादिव
Acharya Shri Kailassagarsuri Gyanmandir
क्षतप्रभस्तक्षक नागपुङ्गवः ॥
अधर्म्मः
अधः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः
किं कोः पृथिव्या वा मारकः । .
कलिः। नोभयम् । नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवदीपे जगन्नाथनाम्ना मिश्रपुरन्दराज्जातः शच्च कुमारोऽयं मम मम्मीणि कृन्तति ॥
अध । विहस्य । हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान् मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवलो भूदेवबालः । श्रपितु बाल
देवदेवः ।
तथाहि । हरिहरि हरिभक्तियोगशिक्षा सरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्दोदय
नाटकम् ।
प्रथमाङ्कः। प्रस्तावना।
नान्दी। निधिषु कुमुदपद्मशङ्खमुख्येवरुचिकरो नवभक्तिचन्द्रकान्तः । विरचितकलिकोकशाकशंकुर
विषयतमांसि हिनम्तु गौरचन्द्रः॥ नान्द्यन्ते नूत्रधारः ॥ अलमतिप्रसङ्गेन ॥ भो भो अद्याहं रत्नाकरवेला-कन्दलित-दलित-कज्जलोज्ज्वलन्महानीलमणिकन्दलस्य नीलगिरि-दरी-दरीदृश्यमान-घनदलमाल-तमालतरु-कडम्बस्य गभीरतर-कोटर-महाऽवट-वट-निकट-प्रकटप्रमदमातङ्गस्य भगवतः श्रीपुरुषोत्तमस्य गुण्डिचायात्रायां सकल-दिग्विदिग्विहारि-हारि-नरनिकर-मुखर-मुख-रममाणजयध्वनि-ध्वनित-जगदण्डभाण्डुकुहर प्रमोद-मोदमान-मानस-रसाऽविभक्त-भक्तजन-जनितभगवत्कीर्तन-कुटहल-हलहलाखान-स्वानन्दित-दिग्वधूनिकरे सविमई मईल-साहचर्यलम्पट-पटह-महापण-पणवस्वन-वनल्प-ढक्का-ढकार-गभीरभेरी-भावति-दन्द भि-द्वार-कारणान्यशब्दाग्रहनिरवधि-वधि
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य रायमाण-जननिकरे कचन समये सेवाधिकारितयाऽरतया समुपसीदता सीदता च भगवत्-कृष्णचैतन्य-तन्यमान-तिरोभाव-भाव-भा-भावित-मानसाऽरुषा परुषाऽऽपद्दशावशादशातशात वैमुख्येन मुख्येन हेतुना तथाविधेऽपि परमानन्दे मानं देयमपि न कुर्खता वताऽवनिम्ताऽनिम्ताऽभिलाषेण गजपतिना प्रतापरुद्रणाऽऽदिष्टोऽस्मि । यथा। हंहो चारणाचार्य।
सोऽयं नीलगिरीश्वरः स विभवो यात्रा च सा गुण्डिचा ते ते दिग्विदिगागताः सुकृतिनस्तास्ता दिदृक्षार्त्तयः । आरामाश्च त एव नन्दनवनश्रीणां तिरस्कारिणः साण्येव महाप्रभुं वत विना टन्यानि मन्यामहे ॥ तदिदानों प्रेम-सौभगवतो भगवतो यतीन्द्रस्य तस्यैव गुणपरिमलोगार-सारेण रसारण केनापि प्रयोगेण शुभवता भवताऽहमानन्दनीयः। यतः
प्रियस्य साक्षादविलोकजन्यां बाधा विसोढं न हि कोऽप्युपायः । सुहनिरुक्तादथवाऽभिनीता
दृते तदीयाङ्गणसम्प्रयोगात्॥ इति तदवश्यमत्र यतनीयम्। चित्रच्चैतत्
निर्धमोऽप्यनुमीयते प्रतिदिशं यस्य प्रतापानलः साधूनां सुखदो विपक्षशलभव्यूहस्य दाहोद्धरः । प्रागेव स्फुटने विशङ्कितधिया यस्योषाणां प्रक्रमः श्रोशेनावरणैरकारि बहुभिर्ब्रह्माण्डल्लेपो वहिः ॥
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
सोऽयं मूर्तिमानिव निवहीभूतः पराक्रमः क्रम-समुपचीयमान-भगवद्भाव-स्वभाव-स्वयमाविर्भूत-शान्तिरसाऽवगाह-निर्धत रजस्तमस्तया तया विद्यया शम इव शरीरी परेषामपि मनसि न सिध्यन्तों विषयवासना करोति। तदधुना धुनानः सन्देहं देच्च्च कृतार्थयन्नयमहं श्रीनाथेनाऽनुगृहीतेन तस्यैव भगवतोऽवतो निजकरुणां श्रीकृष्णचैतन्यस्य प्रियपार्षदस्य शिवानन्दसेनस्य तनुजेन निर्मितं परमानन्ददास-कविना विनाशित-हतकषाय-तिमिरं श्रीचैतन्यचन्द्रोदयं नाम नाटकमभिनीय समीहित-हितमस्य नृपतेः करिष्यामि। अग्रतोऽवलोक्य। भो भो इत इतः। प्रविश्य ॥ पारिपार्श्विकः । भाव आश्चर्यमाश्चर्यम्। सूत्रधारः । मारिष किन्तत्॥ पारिपार्श्विकः। एतावत्यपि भगवतः श्रीनीलाचल-चलदानन्दकन्दस्य स्यन्दन-यात्रा-परमानन्दे कतिपये सुखोपरमे परमविमनस्कास्तमस्काण्ड-भाण्डमिव ब्रह्माण्डं मन्यमाना विलपन्तः सन्ति । तथा हि।
अहो सोऽयं नीलाचलतिलकयात्रा * विधिरियं नवोद्यानश्रेणीरथविजयवाऽपि तदिदम्। दहत्युच्चैः पित्तञ्चर इव दृशौ कृन्तति मनः
खलानां वाणीव व्यथयति तनुं हृदुव्रण इव ॥ तत् कथय किमत्र रहस्यम्।
* गमनयात्रा इति वा पाठः।
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र | मारिष धन्योऽसि ।
यस्य तेऽस्य ते किलानयोर्नयनयोर्नयसा फल्यकारिणः परमभागवता द्यगोचरीभूता भूतारणकृतः । पारिपार्श्विकः । भाव केऽमी । सूत्र | श्रीकृष्णचैतन्यपार्षदाः । पारि । कोऽसौ चैतन्यगोखामी ।
सूत्र | मारिष अद्यापि जननीजठरपिटर - पिहित एवाऽसि यदिदं महाप्रभोस्तस्य नाम नाम च न श्रुतम् । श्रूयताम् । आश्चय्र्यं यस्य कन्दो यतिमुकुटमणिमाधवाख्यो मुनीन्द्रः श्रीलाद्वैतः प्ररोहस्त्रिभुवनविदितः स्कन्ध एवावधूतः । श्रीमदक्रेश्वराद्या रसमयवपुषः स्कन्धशाखा स्वरूपा विस्तारो भक्तियोगः कुसुममथ फलं प्रेम निष्कैतवं यत् ॥
अपि च ।
ब्रह्मानन्दच्च भित्त्वा विलसति शिखरं यस्य याचात्तनीडं राधाकृष्णाख्यलीलामयखगमिथुनं भिन्नभावेन होनम् । यस्य च्छाया भवाब्धिश्रमशमनकरी भक्तसङ्कल्पसिद्धेर्चेतुश्चैतन्यकल्पद्रुम इह भुवने कश्चन प्रादुरासीत् ॥ पारि । भाव किम्प्रयोजना जना हदू रोऽयमवतारः । तत्र । मारिष अवधेहि बधे हि मनसेो निर्व्विशेषेऽशेषे परे ब्रह्मणि लय एव परः पुरुषार्थस्तत्साधनं धनं हि कवलं अद्वैतभावनेति सर्व्वशास्त्रप्रतिपाद्यत्वेनाऽऽद्यत्वेनाऽपि मन्वानानां विदुषां खमताऽऽग्रह - ग्रहगृहीतानां अनाकलितं तच तचैव
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
शास्त्रेषु गूढतयोढतयोत्तमत्वेन स्थितमपि सच्चिदानन्दधनविग्रहो नित्यलीलोऽखिलसौभगवान् भगवान् श्रीकृष्ण एव सविशेषं ब्रह्मेति तत्त्वं तस्योपासनं सनन्दनाद्यपगोतं विगीतमविकलः पुरुषार्थस्तस्य साधनं नाम नामसङ्कीर्तनप्रधान विविधभक्तियोगमाविर्भावयितुं भगवान् चैतन्यरूपी चैतन्यरूपीभवन्नाविरासीत्।
पारि। भाव किं तेनेह तेने हरिणा स्वाऽभिमत-मतव्यञ्जको न्थयः।
सूत्र। यद्यपि को न वेद वेदकर्टत्वं भगवतस्तथाऽपि खत्वन्तयामो यामीहते प्रेरणां न खलु सा वाह्योपदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमर्हति। पारि। भाव ताई कथं तत्रैवोदारमते रमते न सर्वः ।
सूत्र। विविधवासना-सनाथो हि लोको लोकोत्तरे वर्त्मनि कथं सर्व एव प्रवर्त्ततां । वासनाबद्धा श्रद्धाऽऽश्रयते हि भेदकता मतेरिति।
पारि । भाव भक्तियोगो योऽगोचरः शास्त्रकृतां स च सचमत्कारं ज्ञानमेव जनयति तस्य ब्रह्मकैवल्यं बल्यं फलमिति को भेदः।
सूत्र। मारिष “एवंव्रतः स्वप्रियनामकीया जातानुरागोटतचित्त उच्चैरित्यादिना" भगवन्नामसङ्कीर्त्तनादिरूपस्य भक्तियोगस्य योऽगस्य रतिजनकभावः स खल्नु पार्षदभाव भावं भावमवतिष्ठते। तथा च "तैर्दर्शनीयावयवैरित्यारभ्य पश्यन्ति ते मे
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य रुचिराण्यम्ब सन्तः प्रसन्नहासारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्तीति” तद्रूपतेव तेषां मोक्षो न तु कैवल्यमत एव त एवमूचिरे कपिलपादाः । "भक्तिः सिद्धेगरीयसीति” । अतः खलु कलौ नाम नामसङ्कीर्त्तनमेव पुरुषार्थसाधकताऽतिरस्कारिपुरस्कारि रत्याख्यभावस्य ।
पारि। भाव भावात्कं वचनमिदं अतीव विस्मापकं यतो भगवन्नाम मुक्तिमेव जनयतीति शास्त्रं तदन्यथा चेत्। उच्यते। वस्तुतस्तु “नारायणेति म्रियमाण इयाय मुक्तिमिति श्रूयते।
सूत्र । विहस्य मुक्तिशब्दोऽत्र पार्षदस्वरूपपरः। यतस्तत्रैव "सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनामिति”। इदमेव श्रीकृष्णचैतन्यमतमन्यमतमपास्तं करोति। अनुतिष्ठन्ति चैतत् सुकृतिनः कृतिनः । अतस्तदवतारेण कलिरप्ययं कृतार्थः । पारि। कथमेतत्।
कला न राजन् जगतां परं गुरूं त्रिलोकनाथानतपादपङ्कजम्। प्रायेण मा भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतसः ।। इति निन्दाश्रवणात्। सूत्र। तत्तु श्रीकृष्णावतारतः पूर्वपूर्वकलिपरम् । अन्यथा
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ कली खलु भविष्यन्ति नारायणपरायणाः ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा कल्यधर्म्मयेोरभिनयः 1
कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ॥ इत्यादीनि भाविचैतन्यावतारपराणि वचनानि विरुध्येरन् । पारि । कथमेतान् न बाधते कलिः ।
स्त्र | कृष्णपक्षेऽनुदिवसं क्षयमाप्नोति यः सदा । दोषाकरी बाधतां किं स वै विष्णुपदाश्रितान् ॥ नेपथ्ये । कस्त्वं भो दोषाकरत्वेन मां जुगुप्शयन् सुधाकरमुपस्थापयसि ।
सूत्र । निपुणं निभाल्य मारिष यथाप्रस्तावमयममर्षोत्कर्ष - हृदयोदयोदयो धर्मेण प्रियसखेन सममित एवाभिवर्त्तते तदितोऽपसरावः । इति निष्कान्ती ।
( इति प्रस्तावना) |
ततः प्रविशत्यधर्मेणोपास्यमानः कलिः । कलिः । सखे अधर्मः । किं तत् ।
कलिः । कृष्णपक्षे इत्यादि पुनः पठति ।
अध । भखे युगराज दोषाकर इति भवन्तमेवाऽऽक्षिप्तवान
यमधमः । श्रः पाप कुशीलकुशीलव श्टणु रे । शौचाचार तपः क्षमाशमदमैः सार्द्धं विवेकादिभिः सामन्तैरपि येन धर्म्मनृपतिर्निम्मूलमुन्मूलितः । ये दृष्ट्वैव पुनन्ति तेऽपि सहसैवान्धीकृतास्तत्प्रिया atha मया स यस्य वशगः सोऽयं कलिर्निन्द्यते ॥ तिष्ठ रे पाप तिष्ठ ।
धर्म सत्यमेवाह चारणाचार्य्यः ।
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । धम्मभावे कुतः कृष्णः पक्षे यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे हतप्रभावोऽस्मि कुमारकादतः । मषर र निर्गमादिव
क्षतप्रभस्त तकनागपुङ्गवः ॥ धर्मः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः
किं कोः पृथिव्या वा मारकः ।
।
कलिः । नोभयम्। नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवद्दीपे जगन्नाथनाम्ना मिश्ररन्दराज्जातः शच्यां कुमारोऽयं मम कमणि कृन्तति ॥
अध। विहस्य हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान्मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवल भूदेवबालः । अपितु बालदेवदेवः ।
तथाहि । हरिहरि हरिभक्तियोगशिक्षासरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाज कल्यधर्मयोरभिनयः ।
तथा च।
जायमानः पूर्णिमायामुपरागच्छलेन यः ।
ग्राहयामास युगपद्धरेनीम जगज्जनान् ।। अध। अयमपि ते भ्रमः। यदिदं काकतालीयन्यायेनोपपनमन्यथा कल्पयसि । श्टणु भोः श्टणु।
महाप्रभावाः सुमहासहायाः क यूयमुच्चैश्विरबद्धमूलाः। काऽयं कडम्बा दिजवंशजात
स्ततोऽपि भीः कोऽयमहा भ्रमस्ते ॥ कलिः । सखे यथार्थमाकलय।
स्वयम्प्रकाशाः किल कालदेशवयोऽन्वयादौ नहि सव्यपेक्षाः। उद्यातमात्रः खलु बालसूर्यो
गाढं तमस्काण्डमपाकरोति ॥ नाप्ययमसहायः । यतः खनु खावतारात् पूर्वमेवायमवनितले प्रियपार्षदनिवहानाविभावयामास । तथा हि।
अद्वैताचार्यावा भगवदनवमं शाम्भवं धाम साक्षानित्यानन्दावधूतो मह इह महितं हन्त साङ्कर्षणं यः। श्रीकान्तश्रीपतिभ्यामपि सह विजयी श्रीलरामेण साई
कोऽपि श्रीवासनामा दिजकुलतिलको नारदीयं हि तेजः। अपि च ।
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
आचार्यरत्नहरिदासमुरारिगङ्गादासादयः सह गदाधरपण्डिताद्याः । विद्यानिधिप्रभृतयोऽपि च वासुदेवा
ऽऽचार्यादयः सह मुकुन्दमुखास्तथान्ये ।। अपि च।
श्रीवक्रेश्वरवान् नृसिंहसहितः शुक्लाम्बरेणाच्युतः श्रीदामोदरशङ्करी च जगदानन्दच्च मुख्यं दधत्। नानाभावविलासलास्यरसिकः प्रेमास्पदानाङ्गो यहाल्यावधिबान्धवः स जगतीत्राणाय भूमिं गतः॥ अध। युगराज कथमयमीश्वर इति निरणायि। कलिः । सखे सकलजनान्तःकरणाकर्षित्वं हि भगवतोऽसाधारणं लिङ्गम् । आनन्दमयत्वात् । आनन्दमयो हि जीवान् आनन्दयितुमईति । यथा प्रचरधनः परमपि धनिनं करोति । एतावत्त्वं हि परमैश्वरं लिङ्गमस्थ यहाल एव सकलजनचित्तचमत्कार-कारकः। तथाहि।
शिवशिव शिशतायामेव गाम्भीर्यधैर्यस्मृतिमतिरतिविद्यामाधुरीस्निग्धताद्याः । निखिलजनविशेषाकर्षिणो ये गुणास्तै
रिह न विदधतां के विष्णुरित्येव बुद्धिम् ॥ अध। अनैकान्तिकमिदं। प्रकृष्ट एव कश्चिज्जीवो भवतु । कलिः । मैवम्।
यद्यविभूतिमत् सत्त्वं श्रीमदूजितमेव वा।
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रथमा कल्यधर्म्मयोरभिनयः ।
तत्तदेवावगच्छत्वं मम तेजोऽशसम्भवम् ॥ इति भगवतः सामान्येोक्तस्तथाविधाऽयुतगुणवत्तया भगवत्तैवास्य सिद्धेति वयमेव प्रमाणं । यदयं जीवतो न बिभोमः । अध । स किल कृतोद्वाच इति श्रूयते । कलिः । अथ किम् ।
तर ति जगत्यामीश्वरे इन्त तस्याप्यवतरति हि शक्तिः काप्यसैौ रुपिणी श्रोः । अनुकृतनरलीलां तामुरीकृत्य नीत्वा कतिपयदिनमन्तई पयामास देवः ॥
तथा च तस्या मानुषीभावः ।
किश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
११
"देवत्वे देवरूपा सा मानुषत्वे च मानुषो” इति । भुवोऽशरूपामपराच्च विष्णुप्रियेति वित्तां परिणीय कान्ताम् । वैराग्यशिक्षा प्रकटीकरिष्यन् हास्यत्यथैनां स नवां नवीनः ॥
For Private And Personal Use Only
श्रपि च ।
अस्याग्रज स्वकृतदारपरिग्रहः सन् सङ्कर्षणः स भगवान् भुवि विश्वरूपः । खोयं महः किल पुरोश्वरमापयित्वा पर्व्वं परिव्रजित एव तिरोबभूव ॥ अध। क्षणं विचिन्त्य स्वगतम् । श्रहो कष्टमिव प्रतिभाति । प्रतिभाऽतिरेकेणैवाहमन्यथा कुर्व्वन्नस्मि । किन्तु ।
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य ग्लपयति हृदयं मे ख्सयत्यङ्गमङ्गं विधुरयति विधेयं सर्वमेवेन्द्रियाणाम् । स्मृतिमहह लुनीते हन्त धैय्यं धुनीते
न हि महदभिधानादस्ति मे कष्टमन्यत्।। कलिः । सखे अनुभूतमिदानीमनुभूयताम् । अध। सखे अस्त्युपायोऽपायोझितः कश्चिदस्य पराभवाय भवाय चास्माकम्। कलिः। कोऽसौ। अध। कामादयो ये षडमी अमात्या
स्तेषामशक्यं नहि किच्चिदास्ते। येषामखण्डागुजदण्डदा
देकातपत्रं तव विश्वमेव ॥ सम्प्रति च ते दिग्विजयतः षडेव निवृत्ताः सन्ति । एकैके खलु एकैकां दिशं विजित्य निष्कण्टकमेव जगत् कृत्वा खामिनस्तव पादमूलमधुना धुनानाः सन्देहं समागमिष्यन्ति । तानेवास्य पराभवाय सर्वानेव युगपनियोजायष्यामः। तथा हि। तेषां पराक्रमं वर्णयामः।
यहोर्दपीत् स्वयमुपगतः पद्मयोनिः स्वपुत्रीमात्मारामोऽपि च पश्ापतिमहिनी धावति स्म। सोऽयं कामस्त्रिभुवनजये यस्य विख्यातिरुच्चैः
स्त्रीणां क्रीडोतव इव परे तत्र केऽमी वराकाः॥ कलिः । सखे अज्ञोऽसि भगवत्तायाः ।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा कल्यधर्मयोरभिनयः । नारायणस्यैष पुरा पराभवे गतः स्वयं तेन पराजितोऽभवत् । नवैजगन्मोहनमोहनं हरि
देहम्मतो मोहयितुं नमीशते ॥ तथापि ते मयैव नियुक्ताः सन्ति प्रतिज्ञातच्च तैः सति शिशतापगमेऽस्माभिरयं पराभवनीय इति तदप्यसम्भाव्यमेव। यतः
आरम्भ एव वयसोऽभिनवस्य नव्या लक्ष्मीमिव द्युतिमती स विहाय भार्याम् । सम्पालयन्निजनिदेशमथो गयायां
यातश्चकार जनकस्य परेतकार्यम्॥ अपि च।
तत्रैव दैववशतः समुपेयिवासन्यासीन्द्रमोश्वरपुरीमुररीचकार। शिक्षागुरुर्णरुतया दश वर्णविद्या
मासाद्य माधवपुरीन्द्रवां वशीशः । अपि च ।
आगत्य स स्वभवनं प्रियसम्प्रदायैः श्रीवासरामहरिदासमुखैः परीतः । गायन्नटन्नभिनयन् विरुदन्नमन्द
मानन्दसिन्धुषु निमज्जयति त्रिलोकीम्। कथमत्र कामवराकोऽवसरमुपैतु।
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
अध। सखे मैवं वादी। उरुयैस्तपोभिः शमदमनियमैर्धारणाध्यानयोगै युक्ताश्चापारमेष्ठ्यं त्रिभुवन विभवे छर्दितान्नावबोधाः । कन्दपादीनमित्रानपि सहजतया दुर्जयानेव जित्वा
येन स्पृष्टा निपेतुः कथय कथमसो केन कोपो विजेयः॥ कलिः। सखे कोपो वराकस्तस्य किं करोतु। तथा हि। यः खल्नु विविध-विधर्म-नर्मा-सचिवयोः सप्रपञ्च-पच्च-महापापपापच्यमान-मानसयोः सकल-लोकोपप्लव-मात्र-मात्रयोः परमनुण्ठाकयोः कयाश्चिद्ब्राह्मणचेलयोः कुचलयोः कुकर्मकर्मठयोः सोदर्ययोः कदर्ययोः कपट-पटहाऽऽकारयोर्जगन्नाथमाधवाभिधानयोरनयोरहरहरतीव वर्धमान-मानस-मलयोः सानुग्रह-ग्रहमात्मनवाहूय पुरतः समानीतयोः किल्विष-विषलोभवद्भ्यां भवद्भ्यां यद्यदेनो व्यरचि तदखिलमेव मेऽवधानपूर्वकं ददतमिति गदितयोः कथं कथमपि विस्मयचमत्कारकारणेन क्षणं स्थगितयोरनन्तरं ददावेति निगदतोः करतो जलं गृहीत्वा सद्य एव देदीप्यमानी क्रियमाणयोरुदित्वरत्वरमाण-विपुल-पुलक कच्चुकयोरानन्द-नन्ददीक्षणसलिलयोः कृष्ण-कृष्णेति गद्गद-गदन-रुद्धकण्ठयोश्चिर-समय-समयमान-मनोनिर्मलतया चिरसमुपपन्नभक्तियोग-योगतो गतादाम-कामादिदोषयोः परमभागवतानां पदवीमारूढयोस्तादृशेनानन्दविकारेण पश्यतः भ्यतः सन्देहं सकलानेव जनांश्चित्रापितानिवाऽनिवारितमेवाऽकार्षात्। तस्य खलु सकला
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाजे कल्यधर्मयोरभिनयः । लाघवकारिणः कटाक्षपातमात्रेणैव परहदयादपि कामादिषद्विपक्ष-पक्षच्छिदो भगवतः क्रोधवशीकारः किच्चित्रम् । नेपथ्ये यानन्दकोलाहलः।
कलिः। श्रुतिमभिनीय सखे श्रुतमिदम् । अद्य खनु श्रीवासवासान्तरे यदयमानन्दकुढ़हल-हलहला-रावः श्रूयते तेनानुमितममितमहमहनीयं तस्यैव किमपि चेतश्चमत्कार-कारि चरितमन्मोलति। पुनर्ने पथ्ये उलूलध्वनिसहचरो विविधवादित्रध्वनिः ।
कलिः। निपुणं निभाल्य। अये सत्यमेवानुमितमस्मादृशाऽटश्यमानमिवैतत् । पश्य भूसुर-सुरस-तरुणीगण-मुख-मुखरितमङ्गलोलूनुध्वनि-सहचर-चरमपरितोष * समुच्चरज्जय-जयनिखनानुवादि-वादित्र-समूहनिर्घोष-परिपोषाविश्टङ्खल-शङ्खघण्टारवैरवैयय्यतः श्रवणावट-घटमान-सुधा-रसाऽऽसार इव कश्चन महोत्सवसमयोऽयमन्मीलति। तदिदमवश्यमेव निपुणं निभालनीयमिति तथा करोति । पुनस्तत्रैव ।
रामायादीन्यरमुपहर श्रीपते भव्यनव्यान् कुम्भानयोत्तरशतमुपासादय त्वं जवेन । श्रीकान्त त्वं प्रतिदिशबधूवर्गमन्याश्च धन्या
भूदेवस्त्रीरमरसरितो नीरमभ्यानयन्तु ॥ कलिः। सखेसम्यगालक्षि मया। यदयं श्रीवासः सहोदरानादिशति तथा मन्ये तस्यैव विश्वम्भरदेवस्य प्रकट-घटमान
* परम परितोति वा पाठः । | परितोषेति वा पाठः।
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१६
चैतन्यचन्द्रोदयस्य
निजावेशविकखर- परम प्रभावस्य महाभिषेक महोत्सव-समा
रम्भः समुज्जृम्भते ।
अध। यद्ययं स्वयं स्वयन्त्रित ईश्वर एव तदा कथमाधुनिक
आवेशः ।
Acharya Shri Kailassagarsuri Gyanmandir
कलिः । श्रूयताम् ।
नित्यो यद्यप्यse बलवानोश्वरस्येशभावः स्वाधीनत्वात्तदपि न स तं सर्व्वदैव व्यनक्ति । हन्ताऽऽदत्ते कुतुकवशतो लौकिकीमेव चेष्टा लीलामाङः परमसुरसां तस्य तामेव तज्ज्ञाः ॥ पुनर्नेपथ्याभिमुखमवलेाक्य । सखे पश्य पश्य तत्कालोदित-दिन
कर-कर-निकर-निर्भर-परिरब्धजाम्बूनद-शिखर-शिखर-म
रीचि-वीचि-निचय-रुचि-मञ्जरीभिरिलावृतवर्षस्यैकखण्डमिव भूसुरवरश्रीवास-वासम खिल-जन- लोचनगोचरीकुर्व्वन्निव नि वोभूतानन्दमहेोन्मदिष्णुरिव युगपदुदित्वर-समुद्दाम-विद्यु हाम- पुञ्ज इव भगवमनुप्रविश्य विशाल - शालग्रामादिपर्य्यमधिरुह्य शालग्रामादिकमेकतोऽवतिष्य समुपविष्टः सकलैरेव ससम्भ्रम-भ्रमणमितस्ततो धावद्भिः सविपुल - पुलकाश्रुभिरानयद्भिः पूर्व्वेद्दिष्टानि पूजोपकरणानि करणाऽनियतपाटवैरिव वैरि-बधरूपविषयवासना - वास-नाश-विशदान्तरेरभितोऽभितः परिबने । पुनर्नेपथ्ये ।
कुरुष्व सुरभी रपरत्वमिह राम संशोधिता
मकुन्द रचय स्वयन्त्वमभिषेकसामग्रिकाम् ।
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाके कल्यधर्मयोरभिनयः । गदाधर विधत्व भो वसनमाल्यभूषादिक
मयाऽयमभिषेक्ष्यते हरिरि हैव खट्वोपरि ॥ कलिः । नेपथ्याभिमुखं परितोऽवलोक्य । सखे पश्य पश्य ।
यान्यायान्ति च हन्त मङ्गलघटव्यग्राग्रहस्ताः स्त्रियो या एताः परितः पुरात् सुरधनी तत्कूलमूलात् पुरम् । तासां वाचि तदीहितं नयनयोरसन्तनौ वेपथधम्मिले श्लथता कपोलफलके रोमाञ्च इत्यद्भुतम् ॥ अध। धम्मिल्ले श्लथता तदेतदखिलं कामस्य विस्फजितमित्येव भण्यताम् । यतः।
यत्र यत्र हरिणीदृशाश्रमस्तत्र तत्र मदनस्य विक्रमः । खप्रकर्षजननों विना चमूं
केवलो जयति किच्चमूपतिः॥ कलिः। नाप्यतत्।।
भावेनोपहतं चेतो दयेषां क्षोभकारकम्।
निर्भावानां पुनस्तेषामाकारो नापराध्यति ॥ पुनर्नेपथ्ये। तुमुलनिर्घोषपोषकः पुरुषसूक्लपारायण सुरसः कल
कलः ।
कनिः। निवर्ण्य । अहो अत्यङ्गतम्। एते ब्रह्मकमण्डलोरिव घटानिःस्यन्दमानैर्मुहुः स्वर्गङ्गाजलनिर्झरैरविकलक्लिन्नात् सुमेरोरिव । गौराङ्गस्य शरीरतो निपतता भूमण्डलोल्लासिना
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य ___ निस्यन्दाः सुमहाभिषेकपयसा सस्रुश्चतस्रो दिशः ।।
अपि च। अभिषिक्तस्य निःसारित-सारि-तराभिषेक-कीलालस्य लालस्यमान-वसन-परिधापन पणनशोभमानस्य मानस्य परितोष-विशेषेणाशेषेणानुलिप्तस्य भक्तजनैः कैश्चन कृतालङ्करणस्य करणास्पदेन कैरपि धावितचरणकमलस्य ज्वलन-धीतकलधौत-कलया नीराजित-राजित-गौर-महसो मह-मोख्यमान-महिम्नः श्रीविश्वम्भरस्य भरास्पदेन प्रेमणां सरेव पादपद्मोपकण्ठे यथा-वैभवं वैभवं पुरस्कृत्याद्वैतं दैतं दूरयभिः कनक-मणि-वसनादीन्युपढौक्यन्ते। अध। सखे अयमवसरो लोमस्य । यतः
धैर्यध्वंसी परिणतिसुखद्देषण होविरोधी जेतुं शक्यो भवति नितरां हन्त केनापि लोभः । क्षीराम्भोधेर्मथनजनितं रत्नभूतस्य रत्नं
देवो विष्णः किमपि चकमे कौस्तुभच्च श्रियच्च॥ कलिः। नायं तथा इति निभाल्य । पश्य पश्य एष खल्ल ।
न भाषते नेक्षते च न टोति च किच्चन ।
खानन्दस्तिमितः किन्तु तेजसा परमेधते ।। अध। सखे इयमपि मदस्य रीतिः।
मूकीकरोत्यलममूकमहो अनन्धमन्धीकरोत्यवधिरं वधिरीकरोति । योऽयं बली सुमनसं विमनीकरोति स श्रीमदो वद न कस्य महोपहत्यै॥
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाङ्के कल्यधर्म्मयेोरभिनयः ।
१८
तदलमत्र चिन्तया एकस्यावसरे सर्व्वेषामेवावसरोऽनुमेयः । एकयोगनिर्दिष्टानामित्यादि । तेन अन्योत्कर्षासहत्वान्मनसि मलिनता क्रौर्य्यकापट्यकारी यत्पद्येत तं हि प्रदहति सहसा कोटराग्निर्यथाऽगम् । येनाक्रान्तान्तराणां खल इति बलते विश्वविताभिकाख्या सोऽयं मात्सर्य्यनामा तव सचिववरे वर्त्तते गूढमत्र पुनर्नेपथ्ये । हन्त भो व्यद्वैत ।
||
अष्टादशैव यामाः क्षण इव नामाभवन् यस्य ।
वस्मिन्नानन्दमये किमुपचरामो वयं क्षुद्राः ॥
तदधुना सर्व्व एव तथा स्तुध्वं । यथायं सहजमपि सान्द्रमानन्दं प्रतनूकृत्य भक्तवात्सल्याद्दहिर्वृत्तिमालम्बते ।
कलिः। सखे श्रुतं श्रुतम् ।
भक्ता हि केवलमैश्वय्र्यं न सहन्ते यदेवं श्रीवासेा निगदति । अध। श्रुतम् । किन्तु एभिरेवास्यान्तर्व्वर्त्ती मदः प्रख्याप्यते । समनन्तरं मोहश्च । तथा हि
आनन्दः सहजो भवेद्यदि तदा नासौ विहातुं क्षमस्तेनान्तर्मदमेदुरोऽतिकपटाद्दिश्वं तृणं मन्यते । मोहश्चेत् स्वजनेषु नास्य किमो तेषां वचो गृह्यतेकलिः । वात्सल्यात् ।
अध । क्षुद्रे मोह इतीतरत्र स जनैर्वात्सल्यमित्युच्यते || कलिः | अज्ञजीवाश्रयोऽयं विचारः क्षुद्राक्षुद्रत्वस्य जीवगत
त्वादिति ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
चैतन्यचन्द्रोदयस्य पुनर्नेपथ्याभिमुखमवलोक्य । अहो कथमकस्मादेव। अद्वैतप्रमुखाः पतन्ति युगपत्सर्वे क्षितौ दण्डवछीवासादिचतुःसहोदरबधूमुख्याःस्त्रियश्चाखिलाः । आ ज्ञातम्। व्याकोषाम्बुजमालिक इव कृपामाध्वीकनिस्यन्दिके
खानन्दोर्मिविनिद्रिते विकचयामासायमीशो दृशौ ॥ पुनश्चिरं निरूप्य । अहो अत्यङ्गतम्।
मच्चित्ता भवतेति वारिदघटागम्भीरधीरखरं भाषित्वाऽघ्रिसरोरुहे भगवताऽमीषां शिरवर्पिते । साखं सोत्कलिकं सवेपथु सशीत्कारं सरोमोगमं सोल्लासच्च सकौतुकच्च यदमी आनन्दतन्द्रां ययुः॥ तदतः परमत्रैवागमिष्यन्ति स तदेहि स्थानान्तरं चिन्तयामः।
अध। सखे ममावस्थानं क चिन्तनोयम्। कलिः। चिन्तितमस्ति श्रूयताम्।
विद्याशोलतपःकुलाश्रमयुजोऽप्येकान्तदान्ताश्च ये निन्दन्त्यस्य विभोश्चरित्रमनघं तेषु त्वया स्थीयताम् । त्वत्पत्नी तु मृषा वहिर्मुखमुखेष्वास्तां तनूजश्च ते
दम्भः केवलशुष्ककर्माकुशलेश्वेतेन मा खिद्यताम॥ अध। यथा रुचितं ते। इति निष्कान्तौ। विष्कम्भकः। ततः प्रविशति पर्यकारूढो गृहोतदिव्यवेशभूषः स्वानन्दसुप्तप्रबुद्ध इव भगवान् विश्वम्भरः परितो
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमावे चैतन्यादैतादिकयोरभिनयः । विभवश्चाद्वैतादयश्च दूरे कीर्तयन्तो अन्ये च भागवताः । भगवान् । अद्वैत। गोलोकादवतारितोऽस्मि भवतैवाहं सुदुारया स्वप्रेमामृतवन्ययैव परया दैन्यादिनाऽनन्यया । अद्वै। व्यञ्जलिं बवा। कोऽहं क्षुद्रतरस्त्वयैव भगवन् लीलावशेनात्मना
लोकानुग्रहसाग्रहेण धरणावात्माऽयमाविष्कृतः ।। कथमन्यथा। "तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रिय” इति कुन्त्युक्तदिशा तथाविधानां नीरसतया शुष्कहृदयानां मुनीनां हृदयसरसीकरणाय प्रकटित-जगन्मङ्गल-मङ्गलावतारेण स्वयं भगवता व्रजराजकुमारेण विरचितासु पुरुषार्थ-साापार्थोकरण-समर्थ-श्रवणकीर्तनादिषु ब्रह्मानन्दादपि चमत्कार-कारिणीषु गोकुल-मथुरा-दारवती-लीलासु “भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्त्तिता दिष्ट्या मुनीनामपि दुर्लभा" इत्युद्धवोक्तदिशा सकल-रस-पारावार-पारवर्ति-गोकुलाद्यपरनामनि श्रीवृन्दावनधामनि निकाम-निरतिशयानन्द-भूमनि मूर्त्तिमदानन्दशक्तिभिः सतत-सन्तन्यमान-मानस-राग-परभाग-भागधेयाभिराभीरभीरुभिः प्रवर्तितं तादृशप्रेमतत्त्वं तदानों तत्रैव स्थितम्। सम्प्रति सम्प्रतिपद्यमान-तदास्वादखादर-गृहीत-समुचित-विग्रहस्य तव सौभगवतो भगवतो निरवधि तदेव मधुरतर-रस-रहस्य-पीयूष-यूषमाहितगण्डू
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य षमाचामतोऽङ्गलि-विवर-विगलिता इव तत्कणाः क नामास्माभिरप्याचम्यन्ते। भगवान्। श्रीवास म्मरसि विनिर्यतस्तवास्तू
नारीत्मं यदिह चपेटपाटवेन। श्रीवासः । स्मृतिमभिनीय ।
आवेनि प्रभुवर मोचितोऽस्मि मृत्योः
केनापि प्रसभमिति स्मृतिर्ममास्ते॥ सर्वे विस्मयं नाटयन्ति। भगवान्। श्रीवास् आमूलं कथय सर्च टण्वन्तु । श्रीवा। भगवत आविर्भावात् पूर्वमाशैशवमाषोडशवर्षमयं जन्तुरतिदन्तुरतया दिजगुादिषु मन्तुमत्तया मत्तया मनोवृत्त्याऽगच्छदशान्ति-दशाऽन्तिम काष्ठा काष्ठायमान-हृदयोदयो वृथा-कलह-लहरी-कुकथादिभिर्मद-मेदुर-दुरवस्थितधीः स्वप्नेऽपि नश्रुत-कीर्तित-भगवद्गणः कदाचिदाचित-पूर्वसुकृत-सुकृत वशान्निद्रा-निद्रावितायां सज्ञायां केनापि करुणात्मना स्वप्ने समुपदिष्ट इव जातोऽस्मि। यथा “अरे ब्राह्मणब्रुव ब्रुवन्तु के त्वामुपदेशवाचं वा चच्चलहृद्यं तथापि महे। वर्षमेकं तेऽतः परमायुरतःपरं वृथायुःक्षेपं माकार्षारिति” विभावितायां विभावों व- तामुपदेशवाचमनुस्मरन्नल्पायुष्कतया विमनस्को विरताखिल-चापलस्तद्दिनमुपोषितः पोषितस्तेनैवोपदेशापदेशामृतेन परुषनिःश्रेयस किमिति निर्णतुं विधिवन्नारदीयपुराणपद्यमिदमुपलब्धवानस्मि। यथा “हरेनीम हरेनीम हरे
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाङ्क चैतन्याद्वैतादिकयोरभिनयः ।
२३
नीमेव केवलम् । का नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा " || इति तदनु दनज-दमनेोपदेशमिव तन्मन्वानोऽन्वानोदितसकल- कमी हरिनाम - मात्र - शरणः शरणमपि विस्मृतवानस्मि । सर्व्वेरेवे|पहस्यमानोऽपि प्रशान्तमना मनागपि नान्यवृत्तिस्तदेव मृत्युदिनमनुसन्दधानेो दधानो हृदि विषादं मासान् गणयन्नुपरते वर्षे प्रत्यपसन्ने च मृत्युदिवसेऽवशेषायुरहं श्रीभागवताध्यापनकर्त्तुर्देवानन्दपण्डितस्यालयं तच्कुश्रूषया गतः प्रह्लाद चरितश्रवणकाले तमेव समयमासाद्य साद्यमान- ज्ञानो मृत्युवशङ्गतः पतितोऽस्मि । तद्भवानाऽऽलिङ्गतोऽङ्गणतलं तदनु केनापि, मृत्युमुखान्मोचितं चितं पुनरायुषेत्यात्मानं मन्यमाना विवश इव पुनरुत्थितवानस्मि । तस्मिन्नेव समये सर्व्व एव मामुत्थाप्य गृहमानिन्युः ।
भगवान् । निशां समया स मया खप्नो दर्शितः प्रगत-जीविवितोऽपि पुनर्जीवित-दानेन ।
सर्व्वे विस्मयं नाटयन्ति ।
भग। स्पर्शमणेः स्पर्शवशात् कनकीभावं प्रजातमिव लोहम् । तव तु तदेव शरीरं नारदशक्ति प्रवेशतोऽन्यदिव ॥ श्रद्वै। एवमेतत्। अन्यथा न मृतः पुनर्जीवति किन्तु भगवन् सर्व्व एवैते तव स्वभाव-भाव - सहचरास्तथापि महजनेन जनेन शरीरान्तरमिव लभ्यते इति शिक्षया अक्षयाऽऽनन्देन भगवतेद मध्यवसितम् । वस्तुतः स्तुतमहिमाऽयं तव भक्तिश्रीवासः श्रीवास ।
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य भगवान्। अद्वैत सत्यमेतत्।
अदै । भगवन् मुरारिमुकुन्दादयोऽप्येते तव दास्यभावभाव-दातारो दातारो नयनानन्दस्य ।
भगवान्। अदैत अन्तरनयोरनयो महानस्ति। उभौ सशङ्क वेपाते पातेन कुलिशस्येव।
अद्वै। देव कोऽसौ। भगवान्। मुरारेमनसि न सिध्यति भक्तिरसो रसोन-दौर्गन्ध्यमिव विसारि-काटवमध्यात्म-भावनावनाग्रह-ग्रहिलत्वमेवास्ति । यदयमद्याप्यनुक्षण-क्षण एव वाशिष्ठविषये। अवै । किमपराधमध्यात्मयोगेन। भगवान्। त्वया कमिदमुच्यते ।
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे।
विक्रीडतोऽमृताम्भोधौ किमन्यैः खातकादकैः । अद्वै। मुकुन्देन किमपराधम्। भगवान्। अनेन निरुच्यते। रुच्यते हि भगवतश्चतुर्भजरूपमेव तदेवोपास्यम्।
अ। किमिदं मतममतमहो। भगवान्। ऐच्छिकं भगवतश्चतुर्भुजत्वं स्वाभाविकं हि दिभुजत्वमेव । तथाहि “नराकृति परं ब्रह्म, गूढं परं ब्रह्म मनुष्यलिङ्गं, परमात्मा नराकृति" रिति नराकृतित्वं विभुजत्वमेव।
अद्वै । “स्वयमेवात्मनात्मानं वेत्य त्वं परुषोत्तम"। तर ज्ञापयन्तु निजरूपतत्त्वमिति।
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
प्रथमाके चैतन्याद्वैतादिकयोरभिनयः। भगवान् । सानुग्रहम् । तत्ते दर्शयितव्यम् । अद्वै । अनुगृहीतोऽस्मि किन्तु भगवन्ननयोः प्रसीद सीदत एवती कृतमनोऽरुषा परुषापराधेन।
दुर्वासनाविषविषादहरे सुषीमछायाकरे पुरुकृपामकरन्दवर्षे । अम्भोजगञ्जनकृती चरणातपत्रे
मूतयोः कुरु विधेहि तथा प्रसादम् ॥ भगवान्। तथा कृत्वा।
नायं सुखापो भगवान् देहिनां गोपिकासुतः ।
ज्ञानिनाच्चात्मभूतानां यथा भक्तिमतामिह ।। इति पठित्वा सानुकम्पम् । माऽतःपरं विजातीय-वासनासनाथौ भवतम्। उभौ। दण्डवत् पतित्वा।
अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः। मनः स्मरेतासुपतेर्गुणानां
गृणीत वाक कर्म करोतु कायः ॥ इति पठतः। भगवान्। तथास्तु। शुक्लाम्बरः। सदैन्यम् । देव
तप्तानि भूरीणि तपांसि नाथ बहूनि तीर्थानि च सेवितानि ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य तथापि चेतो नहि मे प्रसन्न
कृपाकटाक्षं कुरु मे प्रसीद ॥ इति निःसाध्वसं साध्वसङ्कोचेन तत्पादयोः शिरो निदधाति । श्रीवासः । यालोक्य जनान्तिकं । गदाधर पश्य पश्य ।
कठिनतरतपस्योज्जम्भदम्भप्रलम्भादशनिशनिकठोरं चित्तमस्य दिजस्य । सपदि भगवदघ्रिस्पर्शनादेव भूत्वा
द्रुतमिव नयनाभ्यां रोमभिश्चाज्जिहीते॥ तदधुनाऽस्मिन् पुत्रधिया कीर्तनानन्देन सह विहरमाणा वयं मत्तनयोऽनयोपचित्याऽमीभिरेवोन्मादितो दितोऽप्यस्य व्यवहारमार्ग इति बहुशो निर्दिताः स्मः शचीदेव्या। यद्यसावधुना धुनानमात्मज-धियमात्मजमात्मजाऽऽनन्दाऽऽवेशविवशमेतं पश्यति श्यति तदाऽस्मिन् पुत्रभावभावं हेयत्वेन । तत्कथमिदं सम्पत्स्यते। गदाधरः। प्राचार्याश्चेत्कथयन्ति । अ। किं तत्। श्रीवासः । कर्णे । एवमेव। अई। साध साऽधनाऽऽनीयतां कः सम्भ्रमो भ्रमोऽस्या अपयातु।
श्रीवासः । यथाज्ञापयसि । इति निष्कम्य तामादाय पुनः प्रविश्य च । स्वामिनाचार्य विचार्य विज्ञापय जगन्मातरमेतां रमेतां
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाय चैतन्याद्वैतादिकयोरभिन यः । भगवतोऽत्र कृपाप्रसादौ।
अद्वै। अञ्जलिं बवा। देव देवहूतिः कपिलेन किल ज्ञानयोगभक्तियोग-योगतः कृतार्थोकृता। साम्प्रतमियं विश्वम्भर-जननी विश्वम्भर जन-नीति-कलया परिवृता केवल-बलमान-प्रेमाऽsनन्देन कृतार्थो क्रियताम्।
इति कराग्रेणावलम्ब्य भगवदग्रतोऽवैयग्यतोऽग्यतोघेण समुपसर्पयति।
शची। सचमत्कारविस्मयं खानन्दाऽऽवेश-पेशलमत-नयं तनयं विलोक्य जात-तदनुकम्पा कम्पायमान-शरीरा वाग्देवताऽवतार-प्रतिभा-प्रतिभासमानेव किञ्चिद पाठीत् ।।
विश्वं यदेतत् स्वतनो निशान्ते यथावकाशं पुरुषः परोभवान् । विभर्ति सोऽयं मम गर्भजोऽभू
दहो नुलोकस्य विडम्बनं महत्॥ इति स्तुवती ग्रह-रहीतेव विकला बलादेव तच्चरणी जिक्षति । अहै। निवार्य सविस्मयम्। कुत इयमस्याः स्फूर्तिर्भवति हि सहजः स माटभावोऽयम्। देहान्तरमपि भजते निरुपहितः प्राक्तनो भावः ।
भगवान्। देवि यद्यपि जगज्जननी त्वमसि तथापि श्रीवासादिषु यज्जातस्तेऽपराधस्तदुपरमे परमेश्वर-प्रसादस्ते भावो। भा-वोचि-निकर-परिपन्थी हि भागवतापराधः ।
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२
चैतन्यचन्द्रोदयस्य
अद्वै । भगवन् मैवम् । नाऽपराध्यति जगज्जननीयं कापि यज्जठरभूस्त्वमधीशः । हन्त मातरि भवन्ति सुतानां मन्तवः किल सुतेषु न मातुः ।
श्रीवासं सम्बोध्य |
Acharya Shri Kailassagarsuri Gyanmandir
हंहा श्रीवास यद्यपीशधिषणा तनयेऽभूदेव कस्य दुहि तुर्न तथापि । भक्तिरीडगजनिष्ट यदेषा पुत्रपद्युगजिघृचुरिहासीत् ।
श्रीवा। अधुना निःसङ्कोचाः स्मः ।
अद्वै । भो भोः श्रीवासादयः अस्य केवल-बल-मानैश्वर्य्यावे - शेन मातरं प्रति मातृभावोऽपि निरस्तो मातृमातृभावोऽपि निरस्तोऽयं चेत् तद्यथायमावेशो निवर्त्तते तथा स्तुध्वम् ।
I
सर्व्वे । स्वामिन्नेवमेव । इत्यद्वैतेन समं तथा कुर्व्वन्ति । भो देव शाश्वती भगवतो भगवत्ता नाथ बोधसुखचिन्मयता च। ही तथाऽपि हि विभर्त्ति यदा यह तत्प्रकृतिमेष दधाति । तदिदानीं भगवन्तोऽवन्तोऽनुकम्पां तथाकर्त्तुमर्हन्ति । यदाविष्कृतभक्तावतारतया शैशवमारभ्य मद्विधभाग्यानुसारिरूपं गृहद्भिर्वयमामोदिता दिताऽखिलतापा भवद्भिः । तदेवाऽधुना प्रकटयितुमर्हन्ति । यदाहार्जुनः । " तदेव मे दर्शय रूपमित्यारभ्य दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्द्दन । इदानी मस्मि संवृत्तः सचेताः प्रकृतिं गत" इति । वस्तुतस्तु । अलौकिक वस्तुनि लौकिकत्वं नालैौकिकत्वस्य विरोधहेतुः ।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्क भक्तिवैराग्ययोरभिनयः
मण्यन्तराणां गुणसन्निवेशश्चिन्तामणेर्न ह्यपकर्षकारो ॥
भगवान । स्मारितभक्ता वेशस्तचैव कृतप्रवेशः प्रकृतिमास्थाय । भादयः किमहं एतावन्तं कालं सुषुप्त इवासम् । कथं भवङ्गिनी प्रबोधितः ।
सर्व्वे । भगवन् आनन्द निद्राभङ्गभिया ।
२६.
भगवान्। हन्त एतावान् समयो मयोपहृतज्ञानेन वृथा गमितस्तदागच्छत श्रीकृष्णं कीर्त्तयामः ।
सव्वै । सहर्षम्। यथा ज्ञापयति देवः । इति निष्कान्ताः सर्व्वं ।
1
स्वानन्द वेशो नाम प्रथमोऽङ्कः ॥
For Private And Personal Use Only
द्वितीयाङ्कः ।
ततः प्रविशति ।
विरागः। सर्व्वतोऽवलोक्य । हो वहिर्मुखबडलं जगत् । न शौचं नो सत्यं न च शमदमो नापि नियमो न शान्तिर्न ज्ञान्तिः शिव शिव न मंत्री न च दया । अहो मे निर्व्याजप्रणयिसुहृदोऽमी कलिजनैः किमुन्मूलीभूता विदधति किमज्ञातवसतिम् ॥ हन्त कथमज्ञातवासस्तेषां सम्भावनीयः तथाविधस्थलविरचात् । तथा हि ।
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य षष्ठे कर्मणि केवलं कृतधियः सूत्रैकचिह्ना डिजाः संज्ञामात्रविशेषिता भुजभुवो वैश्यास्तु बौद्धा इव ।
द्राः पण्डितमानिनो गुरुतया धर्मापदेशोत्मका वर्णनां गतिरीटगेव कलिना हा हन्त सम्पादिता॥ अपि च। विवाहायोग्यत्वादिह कतिचिदाद्याश्रमयुजो गृहस्थाः स्त्रीपुत्रोदरभरणमात्रव्यसनिनः । अहो वानप्रस्थाः श्रवणपथमात्रप्रणयिनः परिव्राजावेशः परमुपहरन्ते परिचयम् ॥ कतिचित् पदानि परिक्रम्य । अहो अयं समीचीनो जनपदः । अत्र हि भूरयो रयोज्चलप्रतिभाः प्रतिभान्ति विद्वांसः। तदमी अवगाह्या वाह्या अवाह्या वा। इति चिरं निरूप्य। अहो।
अभ्यासाद्य उपाधिजात्यनुमितिव्याप्यादिशब्दावलेजन्मारभ्य सुदूरदूरभगवदाताप्रसङ्गा अमी। ये यत्राधिककल्पनाकुशलिनस्ते तत्र विदत्तमाः स्वीयं कल्पममेव शास्त्रमिति ये जानन्त्य हो तार्किकाः ।। तदलमेभिः सह वार्त्तया इतोऽन्यतो गच्छामि। इति कियदूरं गत्वा । अहो अमी अमीव-रहिता हिताभियोगा इव दृश्यन्ते तदमन्निरूपयामि। इति तथा कृत्वा । अहो अमी मायावादिनः। तथा हि सन्मात्रानिर्विशेषाश्चिदुपधिरहिता निर्विकल्या निरीहा ब्रह्मैवास्मीति वाचा शिव शिव भगवविग्रह लब्धवैराः।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाले भक्तिवैराग्ययोरभिनयः । येऽमो श्रीतप्रसिद्धानहह भगवतोऽचिन्त्यशक्त्याद्यशेषान् प्रत्याख्यान्तो विशेषानिह जहति रति हन्त तेभ्यो नमो वः ।। इति तान पास्य पुनरन्यतो गत्वा परितः परिलोक्य | अहो अमो यदन्योऽन्यं विवदन्ते तदस्य तत्त्वमवगन्तव्यम् । इति निभाल्य । अहो कपिल-कणाद-पातञ्जल-जैमिनि-मतकोविदा एते अन्यो ऽन्यं विवदन्ते भगवत्तत्त्वं न केऽपि जानन्ति तदितो गन्तव्यम्। इति पुनः कतिचित् पदानि गत्वा । अहो दक्षिणस्यां दिशि पतितोऽस्मि । यदमी आईत-सौगत-कापालिकाः प्रचण्डा हि पाषण्डाः। एते पाशुपता अपि हतायुषो मां हनिष्यन्ति तदितः पलायनमेव शरणम्। इत्यपसृत्य कि यदूरं गत्वा किञ्चिदवलोक्य । अहो अयं साधुभविष्यति यतः खलु नदीतट-निकट-प्रकटशिलापट्ट-घटित-सुखोपवेशः क्लेशातीतो गुणातीतं किमपि ध्यायनिव समयं गमयति । तदमुं निरूपयामि। इति तथा कृत्वा । अहो।
जिहाग्रेण ललाटचन्द्रजसुधास्यन्दाध्वरोधे महहाच्यं व्यञ्जयतो निमीत्य नयने बताऽऽसनं ध्यायतः।
अस्योपात्तनदीतटस्य किमयं भङ्गः समाधेरभूत् इति सविस्मयं विचिन्त्य । अहो ज्ञातम्।
पानीयाहरणप्रवृत्ततरुणीशङ्खवनाकर्णनैः ॥ तदिदमदरभरणाय केवलं नाट्यमेतस्य । पुनरन्यतो गत्वा परितोऽवलोक्य। अहो अयं निष्परिग्रह इव लक्ष्यते। तैर्थिक एव भविष्यति । तदस्य दैवादागतेन पथिकेन सह सङ्कथयतः
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कथयैव हृदयमाकलनीयम् । इति आकर्ण्य खयमनुवदति ।
गङ्गादारगयाप्रयागमथुरावाराणसोपुष्करश्रीरङ्गोत्तरकोशलावदरिकासेतुप्रभासादिकाम् । अब्देनैव परिक्रमस्त्रिचतुरस्तीर्थावलों पर्यट
नब्दाना कति वा शतानि गमितान्यस्मादृशानेतुकः॥ इत्यनूद्य। भद्रं भो भद्रं कलिनोपद्रुतं सत्यं निमृतं त्वयि वर्त्तते । तदितोऽपसरामः ॥ इति तथा कृत्वा पुरतोऽवलोक्य । अहो अयं तपस्वी समीचोनो भविष्यतीव निभालयामि। इति कृत्वा हन्त हन्त ततोऽप्ययं दुष्कृती। तथा हि
हूंहूंहमिति तीब्रनिष्ठुरगिरा दृष्ट्याप्यतिक्रूरया दूरोत्मारितलोक एष चरणावुत्क्षिप्य दूरं क्षिपन् । मृत्स्नालिप्तललाटदोस्तटगलग्रोवोदरोराः कुशै
>व्यत्याणितलः समेति तनुमान् दम्भः किमाहो स्मयः॥ अहो चित्रमिदानीम्। विष्णोर्भक्तिं निरुपधिसते धारणाध्याननिष्ठा शास्त्राभ्यासश्रमजपतपःकर्मणां कौशलानि । शैलूषाणामिव निपुणताऽऽधिक्यशिक्षाविशेषा नानाकारा जठरपिठरावतपूर्त्तिप्रकाराः॥ तदहो कले साधु एकातपत्रीकृतं भुवनतलं भवता । तथा हि।
उत्मारितं शमदमादि निगृह्य गाढं. मृत्यीकृतं क च न हन्त धनार्जनाय।
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके भक्तिवैराग्ययोरभिनयः ।
३३ काम समूलमुदमूल्यत धर्मशाखी
मैत्रादयश्च किमतःपरमीहितव्यम् । क्षणं विम्टश्य । तादृश-बन्धु-जन-विप्रयोग-जनित-क्लेशेन चिरतर-तदनुसन्धान-कृतपरिश्रमेण च निःसारीभूत-भूतलाऽवलोक-शोकेन च मृशमाकुलोऽस्मि । तेन वचन च क्षणं विश्रमणीयम्। इति तथा कृत्वा सवाष्यम् । दृष्टं सर्वमिदं मनोवचनयोरुद्देश्यतच्चेष्टयो
जात्यैकविसमुलं कलिमलश्रेणीकृतग्लानितः । कृष्ण कीर्तयतस्तथानुभजतः साश्रून् सरोमोगमान् वाह्याभ्यन्तरयोः समान् वत कदा वीक्ष्यामहे वैषणवान्। याकाशे कसें दत्त्वा । "किं ब्रवीषि । यत्र भक्तिस्तत्रैव ते द्रष्टव्या" । इति । क्षणं विम्टश्य। अहो भक्तिदेवी काप्यस्तीति । सम्भाव्यते। पुनराकाशे लक्ष्यं बद्ध्वा। किं ब्रवीषि भोः।
"गौडक्षोणी जयति कतमा पुण्यतीर्थावतंसप्राया याऽसौ वहति नगरी श्रीनवदीपनाम्नीम्। यस्यां चामीकरचयरुचेरीश्वरस्यावतारो
यस्मिन् मूत्ती पुरिपुरि परिस्पन्दते भक्तिदेवी" ।। इति सहर्षम्। हन्त हन्त जीवद्भिः किं न दृश्यते तदितस्तत्रैव गच्छामि। इति कतिचित्पदानि परिकामति।
ततः प्रविशति। भक्तिदेवी। पुरोऽवलोक्य । अम्मो को एषो निरन्तर-गरुओब्वेअ-वेअणा-जज्जरिज्जन्त-माणसो माणसा
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
चैतन्यचन्द्रोदयस्य इग्ग-विभंस-गलाणाणणो मए पडिचिज्जन्तोविमं आलोइत्र लोइअ-भिम-दशं श्रावन्नो सन्तो सन्तोष पाशअन्तो सत्रन्तोदं मुञ्चन्ता ब्व इध आअच्छदि। हन्त अम्हाणं एदादिशीए सम्पत्ति-पडिपत्ति-पडिवादिए सुत्यदशाए भाउणे विराअस्य सङ्गो सङ्गोचरो ण होइ। ण आणे दुज्जनहिं कलिजणेहिं कलिदाचाहिदो उव्वरिओ ण वेत्ति (१)। विरागः। अवलोक्य । इयमेव भक्तिदेवी। तथा हि
अन्तः प्रसादयति शोधयतीन्द्रियाणि मोक्षञ्च तुच्छयति किं पुनरर्थकामौ । सद्यः कृतार्थयति सन्निहितैकजोवा
नानन्दसिन्धुविवरेषु निमज्जयन्ती॥ सदुपसपामि। इत्युपसृत्य। देवि विरागोऽहं प्रणमामि।
भक्तिः। सवात्सल्यम्। भात ओ जीवसि वसिणं पाणासितुमम् । एहि एहि इति करेण स्पृशति (२) ।
(१) अहो क एघ निरन्तरगुरूदेग-वेदना-जर्जरित-मानसा मान-सौभाग्य-विभ्रंश-ग्लानाननो मया परिचीयमानोऽपि माम् घालोक्य लौकिक-भिन्न-दशाम् यापन्नः सन सन्ता प्रकाश यन् खयन्तोदं मुच्चनिव हत यागच्छति। हन्त यस्माकम् एतादृश्याम् सम्पत्तिप्रतिपत्ति-प्रतिपादिन्याम् सुस्थदश याम् मातुर्विरागस्य सङ्गः सङ्गोचरी न भवति। न जाने दुर्जनः कलिजनैः कलि तात्याहित उहत्तो नवेति। (२) हे भातः जीवसि वशिनाम् प्राणोऽसि त्वम् ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
द्वितीया भक्तिवैराग्ययोरभिनयः ।
३५
विरा। चरणावभिवाद्य । देवि कथय कथं सत्यादय इव
कलिना भवत्यो न पराभूताः ।
भक्तिः । विरा ण आणेस सुलह । अम्हाणंज्जेव कर कोवि महाकारुणि भवं भ-बन्ध-च्छे - चरिदो गो रचन्दो ओदीणो (१) ।
विरा । भगवति कथय किमत्र रहस्यम् ।
1
भक्तिः । विरा एदस्मिं कलिले कलिया - लेश- मेत्तं वि धम्मन्तरं णत्थि । ण त्थिरदरं किंपि होइ | केलं अलगकरेदि । एदं कलिं भवम्मो बद्धं मोहवि पराकरोदित्ति साहण-सद्द - सद्दम्म । सुद्ध-भत्ति- जोएण एणसामवहारएण कलि- मल-मलण- आरिणा चण्डालं चण्डाऽलङ्घणिज्जदुव्वासणा-वास - णाशेण सङ्गीपङ्गाओ मादिसीओ भत्तिदइओ सङ्गे कदु भश्रवदा श्रवदारो किदो भत्त-वेशेण (२) । विरा । श्रवगतमिदं मितं प्रकाशयन्त्या गगनवाण्या | किन्तु
-
Acharya Shri Kailassagarsuri Gyanmandir
(१) विराग न जानासि पूटणु । कास्माकमेव कृते कोऽपि महाकारुणिको भगवान् भव-बन्धच्छेदक- चरितो गौरचन्द्रः च्यवतीर्णः ।
1
2
I
(२) विराग एतस्मिन् कलिकाले कलिका-लेशमाचमपि धम्मीन्तर नास्ति । न स्थिरतरं किमपि भवति । केवलम् अलङ्करोति । एतं कलिं भगवदमी बन्धं मोहमपि पराकरोति इति साधन - साध्य - सज्जः भक्तियोगेन एनसामवहार के कलि-मल - मथन - कारिणा बाचण्डा चण्डाऽनीय दुर्वसना वास-नाशेन साङ्गोपाङ्कां मादृशीं भक्ति देवीं सङ्गे कृत्वा भगवता व्यवतारः कृतो भक्तवेशेन ।
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
चैतन्यचन्द्रोदयस्य भवत्यो वा किमीइन्ते स वा देवः किमीहते। निराश्रयस्य मम वा किमसौ भविताश्रयः॥ भक्तिः। संस्कृतमाश्रित्य । विराग श्रूयताम्। प्रनीमश्चाण्डालानपि खलु धुनीमोऽखिलमलं लुनोमः संस्कारानपि हदि तदीयानतिढान् । कृपादेवी तस्य प्रकटयति दृक्पातमिह चे
तदा तेषामन्तः कमपि रसभावञ्च तनुमः ॥ विरा। तस्य कृपादेवों विना खातन्त्रेण भवतीनां तथा सामर्थं न विद्यते।
भक्तिः। तस्म वा तज्जणाणं वा णवाऽणगहमन्तरण अम्हे ण होम्म किं उण तधा कुणम्ह (१)। विरा। द्वितीयप्रश्नस्योत्तरं किम्। भक्तिः। विरात्र सुणेहि (२) इति। संस्कृतेन ।
नवद्वीपे नासोदहह स जनो यस्य न पुरे हरेंगेंहं नो तद्यदपि भगवन्मूर्तिरक्षितम्। न सा यस्याः सेवा न भवति न सा या न सरसा
रसो नासो सङ्कीर्तननटनमुख्यो न खलु यः॥ इयंज्जेव तस्म ईहा (३)।
. (१) तस्य वा तज्जनानां वा नवानुग्रहमन्तरेण वयं न भवामः किंय. नस्तथा कुर्मः ।
(२) विराग पटणु । (३) इयमेव तस्य इच्छा।
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके भक्तिवैराग्ययोरभिनयः । विरा। किमयं वयमेव तथाऽऽज्ञापयति। किंवा ते त एव तदाशयमभिमत्य मत्यनुसारेण सारेण व्यवहरन्ति ।
भक्तिः । तस्म तहज्जेव महिमा महिमाणदो जं दहणज्जेव तं तहज्जेव ग्गहगत्या वित्र होन्ति। जणाओ जह तस्म आसन साअंजेव सव्वे जाणन्ति कुणन्ति च तदणुरूअं । तत्म ओदारे कमलावि ओदीमेव्व। जदो ण कत्मवि देस तत्य आसि । आशिशपालं सअंच जं करोदि तं सुणह (१)। संस्कृतमाश्रित्य ।
श्रीवासस्य गृहे कदाचन कदाप्याचा_रत्नालये श्रीविद्यानिधिमन्दिरेऽपि च कदा गेहे मुरारेरपि । गायन् सुप्रियपार्षदेषु पुलकस्तम्भाश्रुधर्मादिभिः
सान्द्रानन्दमयीभवन्ननुदिनं देवो नरीनृत्यते ॥ विरा। भगवति स किं सर्वदा भक्ताचरितमेव प्रकट यति । किंवा कदाचिदैश्वर्यमपि। भक्तिः। संस्कृतेन । विराग यद्यपि
अलौकिकीतोऽपि च लौकिकीय लीला हरेः काचन लोभनीया।
(२) तस्य तथैव महीमा-महिमानतो यत् तत् दृष्ट्वैव तथैव ग्रहग्रस्ताश्व भवन्ति । जना यथा तस्य प्राशयं खयमेव सर्वं जानन्ति कुर्वन्ति च तदनुरूपं । तस्य अवतारे कमलापि अवतीसँव । यतो न कस्यापि दैन्यं तत्र आसीत्। याशिशुकालं खयञ्च यत् करोति तत्
पूटणु।
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य महेशशीर्षादपि भूमिमध्यं
गतैव गङ्गा मुदमातनोति ॥ तहवि कशिम्पि कहिम्यि अलोइअंपि पडेदि। तधादि कदिम्पि दिअहे शिरिवास-वासम्मिकरिज्जन्त-देव-गेहप्पदक्विण दक्विणा-अङ्गण-गएण कणवि भाअधअ-सुइवुत्तिणा महामज्जवेण मलेच्छण मलेच्छण क्सणं सीव्वन्तेन दीव्यन्तेण दीन्हदरमएण भवं विस्मम्भरो दिहो। दहण तकवणदो महरा-मअदोवि मादअतमेण तस्म दंशणमएण भेम्हणो भवित्र विअशिदणेत्तो हीहीमुनो दिढ दिड कम्पित्ति-सव्वङ्ग-पुलइदो णिरन्तर-निस्मरन्त-प्पवाह-वाह सलिल-स्थिमिद-वच्छत्यलो वसणादिअं विच्छिवित्र उद्धबाहू णच्चिदं पउत्तो सो। तदो तंतहाविधं पेकिवत्र भावं अवंच-अन्तो शिरिवासं भणिदवन्ता (१)। श्रीवास किमिदं कथमकस्मादयमीदृग्जातो दृग्जातोत्सव इव। तदो तेणवि
(१) तथापि कदापि कथमपि बलौकिकमपि प्रकट यति । तथा हि कस्मिन्नपि दिवसे श्रीवास-वासे क्रियमाण-देवगेहप्रदक्षिणा दक्षिणाङ्गणगतेन केनापि भागधेयसूचीरत्तिना महामद्यपेन अमलाक्षेण स्लेच्छेन वसनं सीव्यता दीव्यता जिह्मतरमदेन भगवान् विश्वम्भरो दृष्ः। दृष्ट्वा तत्क्षणतः मदिरा-मदतोपि मादकतमेन तस्य दर्शनमदेन विहलो भूत्वा विकशितनेत्री हीहोमुखो दृएं दृई कम्पित-सवा
पुलकितेनि रन्तर-निःसरत्यवाह-वाह-सलिल-स्तिमित-वक्ष स्थ ना वसनादिकं विक्षिप्य ऊईबाहुर्तितुं प्रवत्तः सः। ततस्तं वथाविधं प्रेक्ष्य भगवान् अवञ्चयन् श्रीवासं भणितवान् ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्के भक्तिवैराग्ययोरभिनयः । भणिदं णिदंशणंव्व कुणन्तेण पडिहासरसन्म (१)। भगवन् अपूर्व एवायं तव मदस्य महिमा यतोऽयमद्य मद्यघटघटमानासक्तिरपि न धियं जहाति। हा, तिलमात्रभवद्दनेिनाऽनेनाऽनेना जातोऽजा-तोद-रहितो हिता भवन्नतिममाद। विरा। ततस्ततः।
भक्तिः। तदो तदोपहुदि भगवदो णाम-मेत्तसरण सब्वपरिअरं उच्झिय धूप्रवेसो भुवित्र णच्चन्तो गाअन्तो जवणाचारिएहिं ताडिज्जन्तावि भअवदो णमसङ्कीत्तणं कुणन्तोज्जेव वदि। केणवि पुच्छिदो। उण विश्शंभरोज्जेव ईशरो णावरो कोवित्ति भणेदि। सत्रलेहिं भाअवदेहिं विचिद-देहजात्तो सिद्धो विश्र भवित्र विचरेदि (२)। विरा। देवि कीशरूपमनेन दृष्टम्।
भक्तिः। विराअ आणन्दोज्जेव भअवदो रूअं। जेण रूरण महज्जेव आणन्दो होइ । तंज्जेव तस्म रूअंत्ति इदरेदरस
(१) ततस्तेनापि भणितं निर्दनिमिव कुर्खता परिहासरसस्य । (२) सतः वतःप्रति भगवतो नाममात्रसरणः सर्वपरिकरं त्यका अवधूतवेशो भूत्वा त्यन् गायन यवनाचार्येण तायमानोयि भगवतो नामसकीनं कुर्वन्नेव वर्तते। केनापि एषः। पुनर्विश्वम्भर एव ईश्वरो नापरः कोयोति वदति । सकभीगवतैर्विहितदेहयात्रः सिद्ध हव भूत्वा विचरति ।
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
चैतन्यचन्द्रोदयस्य ब्वच्छतुणं आनन्दरूवात्ति आणन्दतारतम्मेण रूअ-दंशणम तारतम्मम् (१)।
विरा। कथमयं नोचयोनिरेतादृशसौभाग्य-भाजनमासीत् । भक्तिः । संस्कृतेन ।
न जतिशीलाश्रमधर्मविद्याकुलाद्यपेक्षी हि हरेः प्रसादः। यादृच्छिाकोऽसौ वत नास्य पात्रा
पात्रव्यवस्थाप्रतिपत्तिरास्ते॥ विरा। एवमेव ततस्ततः।
भक्तिः । तदो अवरस्मिं दिअहे मुरारि-भत्रणाङ्गणे पुस्तिमा-चन्द-चन्दिया-पकवालिआए णिशाए उवविढेहं सत्र लेहिं भाअवदेहिं सोज्जेव देओ सङ्करिषणरूओ दिवो (२)। विरा। देवि विशिष्य कथय ।
भक्तिः। अगदो वंभमिज्जन्त-मत्त-महुअर-णिअर-परिपिज्जन्त-चन्दिया-चअ-तकाल-श्यामलिद-गगणतलान्धा
(१) विराग यानन्द एव भगवतो रूपम्। येन रूपेण महानेव यानन्दो भवति । तदेव तस्य रूपमिति इतरेतर-सव्यापेक्षातणां यानन्दरूपाणामिति यानन्दतारतम्येन रूपदर्शनस्य तारतम्यम् ।
(२) ततः अपरस्मिन् दिवसे मुरारिभवनाङ्गणे पूर्णिमा-चन्द्र चन्द्रिका-प्रक्षालितायां निशायाम् उपविः सकलेभागवतः स एव देवो सङ्कर्षणरूपो दृष्यः।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
द्वितीया भक्तिवैराग्ययोरभिनयः ।
रनि दोसन्तम्मि कोवि काम्बरी - परिमलो सचल-जणेहिं
आला (१) ।
Acharya Shri Kailassagarsuri Gyanmandir
विरा । ततस्ततः ।
भक्तिः । तदो आल परिमले सलेहिं भवं पुच्छिदो । जधा (२) भगवन् कथमाकस्मिकोऽयं पुष्यन्धय-गणान्धीकरणचणः परिमलो विमला विस्मयं नः समुल्लासयति कादम्बय्यीः । परतश्च जनितकौतूहलं हलं विपक्ष - पक्ष - मुषलं मुषलच्चालोक्यते ।
४१
विरा । ततस्ततः ।
भक्तिः । तदो सिरिविसम्भरदएण उत्तम् । (३) हन्त भो निखिल-हृदय-सङ्कर्षणेन सङ्कर्षणेन भवताऽवताऽद्य प्रादुर्भवि तव्यम्। तदग्रे कादम्बरी वरीयसी तत्प्रियाणां तदायुधं युधं विनापि विराजमानं चल मुषलश्च प्रादुरभूत् ।
G
विरा । ततस्ततः ।
भक्तिः । तदा तच णिश्रदन्तोज्जेव सेो दे ओ तेहिं महरा - मोअ-मुदि-लाल-लोहिद-लोणो एक- कण-तड-तण्डविंदकुण्डलो ससि-मण्डल-पाण्डरो सोज्जेव गोर चन्दो अस
(१) च्यग्रतो वम्भ्रम्यमाण-मत्त मधुकर निकर परिपीयमान- चन्द्रिका-चय-तत्काल-श्यामलित गगन तलान्धकारे दृश्यमाने कोऽपि कादम्बरी-परिमलः सकलजनैरालब्धः ।
-
(२) तत च्यालब्धे परिमले सकलैर्भगवान् ष्टष्टः । यथा (३) ततः श्रीविश्वम्भरदेवेन उक्तम् ।
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सज्जेव तालकोऽलं कोदूहलेण सम्भूतो । तदो तच्चरिदाऽऽहिद-णत्र-णअ-गीद-पदाई गाअन्तेहिं तेहिं णच्चारिदो बहुदरं ईडिदोवि कवणं विन्हअ-कारि संवुत्तो (१)। विरा। ततस्ततः। भक्तिः। एव्वं बुद्द-वराह-णरसिंह-मुक्वतराऽवदाराणुआरं कमेण कटुअ गदे दिअहे अहेदुअ-करुणेण णिच्चाणन्दरम छब्भु सूअं तेण दंसिदम् (२)। विरा। कीदृशं तत्। भक्तिः । संस्कृतेन ।
भुजाभ्यामुभाभ्यां दधंश्चारुवंशों चतुर्भिर्गदाशङ्खचक्राम्बुजानि। किरीटच्च हारांश्च केयूरके च
स्रजं वैजयन्ती मणि कौस्तुभच्च ॥ अपि च।
अनाहा@ौन्दर्य्यमाधुर्याधुयं महादा-चातुर्यगाम्भीर्य शौर्यम्।
(१) ततस्तथा निगदन्नेव स देवस्तैर्मदिरा-मोद-मुदित-लोल-लोहित-लोचन एक-कर्म-तट-ताण्डवित-कुण्डलः शशि-मण्डल-पाण्डरः स एव गौरचन्द्रोऽविधयं खयमेव तालाशोऽलं कौतूहलेन सम्भूतः। तदा तच्चरिताहित-नव-नव-गीतपदानि यागद्भिस्तै तितो बहुतरमीडितोऽपि क्षणं विस्मयकारी संवत्तः।।
(२) एवं बुद्ध-वराह-नरसिंह-मुख्यत रावतारानुकारं क्रमेण कृत्वा गते दिवसे अहैतुककरुणेन नित्यानन्दस्य घड्भुजं रूपं तेन दतिम् ।
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाने भक्तिवैराग्ययोरभिनयः। अवैधुर्यधैय्यं सदा सौकुमायं
महस्तुर्यमाय्यं तदाश्चर्यमासीत् ॥ विरा। ततस्ततः। भक्तिः। तदो तं रूअं पेकिवत्र परमाणन्द-णिप्फन्दो उअच्चिद-रोमच्च-कच्चुओ बहुदरं त्युवन्तो आसि णिच्चाणन्दो। जहा (१)
हरिस्त्वं हरस्त्वं विरिच्चिस्त्वमेव त्वमापस्त्वमनिस्वमिन्दुस्वमर्कः । नभस्त्वं क्षितिस्त्वं मरुत्त्वं मुरारे
नमस्ते नमस्ते समस्तेश्वराय॥ अपि च ।
भुजैः षड्भिरेभिः समाख्याति कश्चिनिसर्गायषड्वर्गहन्तेति भोस्वाम्। वयं ब्रूमहे हे महेछ त्वमेभि
श्चतुर्वर्गदो भक्तिदः प्रेमदश्च॥ विरा। अहो अत्यद्भुतमिदम् ततस्ततः।
भक्तिः । तदो ईसरभावो दाव ईदिसो तस्म कधिदो। पेम्मावेसो सुणीअदु । एत्थ पुरे तिमविहाज्जेव पुरिसाओ।
(१) ततस्तद्रपं प्रेक्ष्य परमानन्द-निस्यन्द उदश्चित-रोमाञ्च कञ्चुको बहुतरं स्तुवन चासोत् नित्यानन्दः । यथा
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
88
चैतन्यचन्द्रोदयस्य
केवि अणुरत्ताओ केवि मज्झमाणुरत्ताओ केवि खाणुरत्ताश्रावि विरताओ । विज्झत्थिो हि एअर विहीए अप्पाअं श्रवारि सुराई -सिलाणं कदु त्थिमिद - णिच-वसणं क्षेत्र अच्छन्तं पेवि कोवि मजरतरं भश्रवदो णामपदं कोवि सरसतरं भावद - पज्जं कोपि पेम्म पडिपलं ललिदतर - गीदं सुणावेदि । तदो तं सुन्तोज्जेव मग्ग-मज्झम्मि भूदले विडि त्थिमिद - वसण-विडन्त - जल - कद्दमिदपुवोदन - शिवडण - कद्द मिद - सव्वङ्गी वास्प - सलिलेहिं सीमन्तिद-वच्छत्थल- कदमो आन्द - भेम्भलदाए लदाए बो विश्व विज्जुद्दाम-दाम-पुञ्जो विश्र लुठन्तो वट्ठेदि (१) । तधावि पेक्खि ते सह-अराओ चावल - दोस-दुसिदाओ हसन्तो कोदूहलं कुणन्ति । मुत्तन्तरे णि परिश्रणा उत्थाविच पुणेणे सुरणईं लम्भित्र पक्वालिद - सव्वङ्गं सिणावेन्ति । एदं
Acharya Shri Kailassagarsuri Gyanmandir
1
(१) तत ईश्वरभावस्तावदीदृशस्तस्य कथितः । प्रेमावेश पूट व्यस्मिन् पुरे त्रिविधा एव पुरुषाः । केपि अनुरक्ताः केपि मध्यमानुरक्ताः केपि नानुरक्ता नापि विरक्ताः । विद्यार्थितो हि नगरवीथ्याम् च्यात्मानम् उत्तार्य सुरनदीस्नानं कृत्वा स्तिमित- निज - वसनं चेमम् आगच्छन्तं प्रेक्ष्य कोऽपि मधुरतरं भगवतो नामपदं कोऽपि सरसतरं भागवत - यद्यं कोऽपि प्रेमपरिपन्नं ललिततर गीतं श्रावयति । ततस्तं पूटखन्नेव मार्गमध्ये भूतले निपत्य स्तिमित- वसन- निपतज्जल- कईमित पुरवीथीनिपतन-कर्द्दमित-सर्व्वीङ्गो वास्प-सलिलैः सोमन्तित - वक्षःस्थलक च्यानन्द-विह्वलतया लतया बद्ध इव विद्युद्दाम-दाम- पुञ्ज इव लुठन् वर्त्तते ।
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
हितीया भक्तिवैराग्ययोरभिनयः । सुणि णि-तणअस्म णअस्म वइवसिअं अणुभवइ तत्स जणणी जण-णीदि-विसारदावि (१)। विरा। अहो प्रेमानन्दवैवश्यमवश्यमस्य । भक्तिः। अवरस्मिं वासरे वासरेस-सहस्म-सरिस-महा-महानन्द-परवसा आचारिअ-रअण-पुर-रअण पुरदो णच्चित्र णि-घरं आअच्छन्तो मग्ग-मज्झमि केणावि बह्मण-बन्धुणा बन्धु-णाहो णित्र-अणम देओ दिहो। दिहिय तं सो सव्वङ्ग-गलन्त-सित्तो-सकाउ वाअं उवाअं अरणं ण पेकिन किम्यि गदन्तो आसि । भो भो शचीपुत्त विस्मम्भर भवन्तं पभवन्तं परमं पुरिसं सव्वे णिअदन्ति। दन्तिवर-विक्कमविकम-वैभवं तुह बहुतरंज्जेव णिरूपेन्ति । जइ मज्भ पामरस्म एसो गो गो करिज्जइ तदो सच्चज्जेव तुमभू-मङ्गल-रूओ ईसरो सरोअ-णअणो मज्जेव (२)।
(१) तथाविधं प्रेक्ष्य ते सहचराचापल-दोष-दूषिता हसन्तः कौतूहलं कुर्वन्ति । मुहतान्तरे निज-परिजना उत्थाप्य पुनः सुरनदी लम्भयित्वा प्रक्षालित-साङ्ग सापयन्ति । इदं श्रुत्वा निज-तनयस्य नयस्य वरिवसितमनुभाव्य तस्य जननी जन-नीति-विशारदापि ।
(२) अपरस्मिन वासरे वासरे-सहख-सदृपा-महा-महानन्दपरवश याचार्य-रत्न पुर-रत्न पुरतो नर्तित्वा निज-रहमागच्छन् मार्ग-मध्ये केनापि ब्राह्मण-बन्धुना बन्धु-नाथो निज-जनस्य देवो दृष्टः । दृष्ट्वा तं स सवाङ्ग-गलन-सिक्तः स काकु वाचम् उयायम चन्यं न प्रेक्ष्य किपि गदन् आसीत् । भो भोः शचीपत्र विश्वम्भर भवन्तं प्रभवन्तं परमं पुरुषं सर्वे निगदन्ति । दन्तिवर-विक्रम-विक्रम-वैभवं तव बहुतरमेव निरूपयन्ति । यदि मम पामरस्य एघ गदोगतः क्रियते तदा सत्यमेव त्वं भू-मङ्गलरूप ईश्वरः सरोज-नयनः खयमेव ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
विरा। ततस्ततः। भक्तिः । तदो भअवदा जादानुकम्पेण कम्पेण रोमच्चेण अ विलसन्त-देहं तं बम्हणपाशं पाशं मिच्चुणे उवगदं लच्छीकदुअणिअदिदम् (१) । अये यस्तावदीश्वरः स खलु दुध्याप्प एव सर्वेषां किमिति मामुपालभसे । किन्तु तवास्य रोगस्योपशमोपाय एको वर्त्तते । तच्चेदाचरसि तदाऽयं गमिध्यति नात्र सन्देहो देहोऽयं तव पूर्वतोऽपि समोचीन एव भवितुमर्हति। विरा । ततस्ततः।
भक्तिः। तदो बह्मणबन्धुणा पफुल्ल-अणेण गदिदम् (२)। देव कोऽसो उवाओ तदो पहुणा भणिदं णिदंसण-रू किम्यि (३)। अये दिजबन्धो बन्धोरखिलजगतां गतावासङ्घानां भगवतः प्रेम-परायणानां प्रधानतमोऽयमहैताचार्यः। अस्य चेत्पादोदकं पिवसि तदा पापकृतोऽयं गदा हेत्वभावे हेतुकाभाव इति दूरीभविष्यति।
तदो बह्मणेण गदिदम। तुह दंसणादोजेव गमिस्सदि किं उण कधिदेण उवाअ-विशेषेणेत्ति । तस्म पहावदो तधा
(१) ततो भगवता जातानुकम्मेन कम्पेन रोमाञ्चेन च विलसद्देह तं ब्राह्मण पाशं पाशं म्रत्योरपगतं लक्षीकृत्य निगदितम् । (२) ततो ब्राह्मण बन्धुना प्रफुल्ललोचनेन गदितम् । (३) हे देव कोऽसौ उपायस्तदा प्रभुणा भणितं निर्दर्शनरूपं किमपि ।
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
___www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
द्वितीया भक्तिवैराग्ययोरभिनयः। किदे सदि पुव्वदोवि समीचीण-देहो सो संवुत्तो (१)।
विरा। किं चित्रमिदं तस्य भगवतः । तत्कथय व गछन्तीच्छन्ती च किं तत्र भवती भवतो यत इयं छायामात्रसहचरी चरीकर्ति त्वराम।।
भक्तिः। अज्ज अज्जउत्तो सिरिवास-वास-मभम्मि आप्रदेण अद्वैवदेएण सद्धं किम्यि णिविरह-रहस्स-वुत्तन्तं कुणन्तो वट्टदि। तं अणुसरिदं तुवरेमि (२) ।
विरा। भगवति हतीयप्रश्नस्योत्तरमवशिष्यते शिष्यतेयं भगवत्या मम। तदनुशाधि मां स किं मदाश्रयो भविताऽविता वा किं माम्। भक्तिः । संस्कृतेन । अथ किम्।।
आनन्दोऽपि च मत्ती व्यापी च तथा परिच्छिन्नः । तदन्नित्यविलासोऽपि च वैराग्याश्रयो भगवान्॥ तदेहि सहैव गच्छावः । इत्युभी निष्क्रान्तौ । ततः प्रविशत्यासनस्थो भगवान् विश्वम्भरोऽवैताचार्यश्च परितः श्रीवासादयश्च।
भगवान् । सपरिहासं यदेतं प्रति । सीतापतिर्जयति लोकमलनकीर्तिः।
(१) ततो ब्राह्मणेन गदितम् । तव दर्शनादेव गमिष्यति किं पुनः कथितेन उपाय-विशेषेणेति। तस्य प्रभावतस्तथा कृते सति पूर्वतोऽपि समीचीन-देहास संवत्तः ।
(२) धार्या धार्यपुत्र श्रीवास-वास-मध्ये अागतेन व्यदैतदेवेन साड किमपि निर्विरह-रहस्य-वृत्तान्तं कुर्वन् वर्तते। तमनुसत्तुं त्वरयामि।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य अवै। कुतोऽत्र रघुनाथा नाथो हि यदूनामयमुज्जृम्भते । तत्र भवान् भगवान्।
भगवान्। अद्वैत तव बिच्छेद-छेदकर उपायो निरपायो निरवधि मया चिन्त्यते। येन निरन्तराया निरन्तरा सहवसतिः स्यात्।
श्रीवा। देव यद्यपि शान्ति-परवास एवाहतोपयोगी तथापि नवानां भक्तीनां दीप इवेति नवदीपे चरणाविभावावधि अत्रैवाद्वैत-पक्षपातः । तेन व्यापको नित्यानन्दश्चात्र ।
अदै। अतोत्र श्रीवासः। श्रीवा। सा तु तिरोभूतैव। भगवान्। श्रीविष्णुभक्तिः सा भवत्सु सत्सु वर्तत एव । अद्वै। इदानीं सैव विष्णुप्रिया।
भगवान्। अथ किं सत्म ज्ञानादिमार्गेष भक्तिरेव विष्णोः प्रिया।
अवै । अत एव भगवानपि तामङ्गीचकार । नेपथ्ये भो भो विश्वजनन्या पाचोदेव्या निगद्यते।।
अहैतस्यान्यत्र विश्रामस्थली न कार्या। ममैवालयो विश्रमणीयो मणीयोग इव स्वयं वृत्तः। याकर्ण्य। यथाऽऽज्ञापयति विश्वजननी। तदुच्यता सहैवाद्य भोक्तव्यं भगवता विश्वम्भरेणभरेण हर्षस्य मन्थरोऽयं मे देहः ।
श्रीवा। तन्ममापि मापितव्यं तत्र भोजनम् । भगवान्।तहि परिश्रमोऽस्य महान् भविता वितानेन पाकस्य।
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाले विश्वम्भराद्वैताद्यभिनयः । ४६ अई। अस्येति किमुच्यते अस्या इत्युच्यताम्। इति कच्चिदात्मनीनं तत्र प्रेषयति । स च इङ्गितं बुद्ध्वा निकान्तः।
अहै। श्रीवासस्य कर्म लगति । भगवान्। किमाहाचार्य आर्य्यः।
श्रीवा। नित्यानन्दन देवस्य षड्भुज रूपमवलोकितं तद्भवते दर्शनीयमिति स्वरूपदर्शनाय यदङ्गीकृतं मह्यं मह्यं तत्कथं न दर्श्यते भगवताऽवताऽदृष्टं मे कीदृशमिति । नेपथ्ये । भो भोः घड्भुजं रूपमवलोकितम् ।
भगवान्। सावहित्यम्। मम स्वरूपमिदमेव। यदिदमदैतप्रेमपात्रम्।
अदै । स्वगतम्। किमत्र बमहे महेच्छ प्रति यदि तवैतदेव स्वरूपं तदा दर्शनीयम्। श्यामसुन्दर-विग्रहाभिलाषा विश्रान्तः । यदि स एव स्वरूपमित्यच्यते तदास्मिन् प्रेमहानिः । इति क्षणं यराम्टशति।
श्रीवा। अस्माकमिदमेव भवदपुः प्रेमपात्रमत्र का सन्देहः। किन्तु स्वयमेवोक्तं “तद्भवते दर्शयिष्यामि” इति कृत्वाऽसौ निवेदयति।
भगवान्। उन्माद-दशायां केन किं न भण्यते ।
श्रीवा। भगवन् अन्योन्मादस्तु व्याधिरेव। अयन्तु तवोन्मादो द्रष्ट-श्रोहणामपि व्याधि-निर्मलकः । किञ्च जीवस्तु वस्तुतः क्षुद्रानन्देनापि विलुप्तधीरधीर एव भवति। ईश्वरस्य त्वानन्द
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
चैतन्यचन्द्रोदयस्य स्वरूपत्वात् ज्ञानस्वरूपत्वाच्च किं केन बाध्यताम् । तेन वाधीनाऽऽनन्दः स्वाधीन-ज्ञानश्चाऽयम् ।
भगवान्। सस्मितम्। तत् खलु मदधीनं न भवति यन्मया दर्शयिष्यते । स्वयमेव भावचक्षुषा दृश्यताम् । इति तदन्तःकरणे खरूपमाविर्भावति ।
अहै। चक्षुषी निमील्य प्रणिधानं नाटयति । श्रीवा। चिरं निर्वर्ण्य । अहो चित्रम्। अतोऽद्वैतोपरि परिवर्त्तते। तथा हि
यद्दाह्येन्द्रियवृत्तयोऽस्य गलिताः स्वानन्दसान्द्रो लयः कोऽप्यन्तःकरणस्य हन्त नितरां स्पन्देन मन्दं वपुः । आत्माप्येष लयं ययावनुभवाऽऽस्वाद्ये परे वस्तुनि प्रायोऽयं श्वसितोति बोधविषयं प्राप्नोति रोमोगमः ॥ भगवान्। एवमेव तदास्वाद-सम्बादः।।
श्रीवा । भगवन तवैव नाट्यमिदम्। वहिर्न दर्शितमम्माभिरपि न दृश्यते। इति भवतु अस्माकं तवैतदेव स्वरूपं महाधनम्। किन्वधुना धुनातु भवान् । माऽतःपरं परन्तप चेताऽस्य तिरोधापयान्तःकरणतोऽस्य तद्रपम्। अन्यथा समाधिसमा धिषणाऽस्य न परं वहिचारिणी भविष्यति। पृच्छामश्चैतं किं दृष्टमिति।
भगवान। स्वयमेवासो प्रबोध्यताम् । इति तदन्तःकरणात्तद्रयं तिरोधापयति ।
अदै । हृदि स्फुरदूपं तत्किमप्यनालोकयन् सुप्तास्थित इव चक्षुषी उन्मील्य क्षणं तदेव पश्यन्निव दशां कामप्यभिनयति ।
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्के विश्वम्भरादैताद्यभिनयः । भगवान्। अद्वैत किमीक्ष्यते। अवै। खप्रायमान इव ग्रहग्रस्त इव किमपि पठति ।
अकस्मादन्मीलन्नवकुवलयस्तोमसुरभिघनश्रेणीस्निग्धः स्तवकिततमालावलिघनः । प्ररोहन्नीलामव्यतिकरविशेषोज्ज्वलतरो
महःपूरः कोऽयं नयनपदवों चोरयति नः ।। अपि च। प्रश्यामचित्किरणमण्डलमध्यवर्त्ति
प्रत्यङ्गकं मधुरिमामृतपूरपूर्णम्। वंशीकलक्कणितकेलिकलाविदग्ध
माद्यं महा घनसहोदरमाविरास्ते ॥ श्रीवा। अहो वर्तमानप्रयोगादतीतमपि प्रत्यक्षम्मन्यमानोऽयं निगदति।
भगवान्। आनन्दस्य वर्त्तमानत्वात् । तदाकर्णय भूयोऽपि विवक्षुरयं सर्वं तृष्णी तिष्ठन्तु। अहै। सुश्यामदीर्घधनकुच्चितकेशपाशं
सुभूलतं स्वलकमुन्नतचारुनासम्। आनोलशोणविपुलायतनेत्रपद्म बधूकबान्धवसुरेखभाधरीष्ठम् ॥ श्रीवत्मकौस्तुभरमासुषमासमेतवक्षःस्थलस्खलदुदारसुतारहारम् । आपादलम्बिवनमाल्यसुपाल्चमानं सदृत्तदोर्घतरपीवरबाहुदण्डम्॥
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
चैतन्यचन्द्रोदयस्य श्रीवा। कथमकम्मादस्यैवमभिनिवेशो जातः । भगवान्। श्रूयताम्। ध्यानाभ्यासकृता स्फूर्तिः स्फूर्तिः सा तु चिराद्भवेत्।
याऽऽकस्मिकी हदि हरेः साऽवतार इवाऽपरः ॥ श्रीवा। एवमेव । “सकृद्यद्दर्शितं रूपमेतत् कामयतेऽनघ" इति नारदस्य प्राग्जन्मनि दर्शितमित्यवतारसूचकम्। ध्रुवस्य त्वभ्यासकृता स्फूर्तिः । किन्तु भगवन् विना चिराभ्यासयोगेन कथं भगवत्-प्रकाशयोग्यताऽन्तःकरणस्य । भगवान् । अवधेहि।
पुरोऽनुग्रह एवास्य खोदयाधारधावनः ।
उदयात् पूर्वमर्कस्य विनिहन्ति तमोऽरुणः ॥ श्रीवा। किमयमद्यापि साक्षादेव वीक्षते किम्बेक्षितमनुवदति। भगवान्। पृच्यताम्।
श्रीवा। यदैतं प्रति । भो भो महानुभाव किं पश्यसि किम्बा दृष्टमनुवदसि। अदै। यानन्दान्ध्युत्थित इव किञ्चिदाह्यमवगाह्य ।
अस्मादिभावहिरुपेत्य महोऽतिनीलमन्तर्ममाविशदहो क्षणतस्तिरोऽभूत्। तेनातिदुःखितमना वहिरातदृष्टिः
पश्यामि तत् पुनरिहैव निमममासीत् ॥ श्रीवा। सोल्लासम् । भगवन् फलितमस्मदचः ।
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके विश्वम्भरादेताद्यभिनयः । भगवान्। तन्द्रा-दोषोऽयमस्य । श्रीवा। आनन्द-तन्द्रा खल्वियं कुतोऽस्य दोषः । भगवान्। अद्वैतं प्रति । अद्वैत जाग्रत्मनोऽयं भवतः । अदै । साभ्यस्यमिव।
नवकुवलयदामश्यामलो वामजाहिततदितरजङ्घः कोऽपि दिव्यः किशोरः। त्वमिव स स इव त्वं गोचरो नैव भेदः
कथय कथमहो मे जाग्रतः स्वप्न एषः ॥ भगवान्। अहैत तवैवायं वासनाऽवगाही दोषः । यतस्वमेवेवं पश्यसि नापरः कोऽपि । श्रीवा। क एवंविधभाग्यवानास्ते यस्त्वां तथा पश्यतु । भगवान । सोयहासम् । श्रीवास भवानपि अद्वैतपथ-पतितोऽभूत्।
श्रीवा। कृष्णेन सह तवाढतं यत् तत् पथ-पातिन एव वयम्। कोऽत्र सन्देहः । भगवान्। एवञ्चेत् भवतोऽपि तेन सहाद्वैतम् ।
श्रीवा। भगवन् मैवं वादीः। त्वच्चरणारविन्द-मकरन्दकणाऽऽस्वाद-भाजां नैष पन्थाः।। भगवान् । तर्हि मयि कथं तदारोपयसि।
श्रीवा। न हीदमारोपणं स्वभावोऽपि भावो नापोतुं शक्यते। किन्तु नायमद्वैताचार्य्यस्य दोषः । अपि तु तवैव । यतस्त्वयोक्तं “तद्भवते दर्शयिष्य” इति । नेपथ्ये। सत्यं सत्यम् ।
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य श्रीवा। जितमस्माभिः। यदिदं दैववच इव नरेङ्गितमभूत्। पुनस्तत्रैव । व्यये सत्यमेव प्राचीदेव्या कृत पाकक्रियया तनयेन समम. हैतागमनं प्रतीच्यते । गगनमध्यमध्यारुश्चायं भगवान् मार्तण्डः ।
श्रीवा। श्रुतिमभिनीय। माऽतःपरमत्र विलम्बनीयम्। भोः कथय विश्वजनन्यै। एते वयं श्रीविश्वम्भरेण सममतादयश्चलिता। इति सर्व्व यथायथं निष्कामन्ति । इति निष्कन्ताः सर्वे ।
सर्वावतारदर्शनो नाम द्वितीयोऽङ्कः ॥
तृतीयाङ्कः। ततः प्रविशति मैत्री।
मैत्री। हद्दी हद्दी पराणमेत्त-उव्वरिओ जो एक्को अम्हवंसम्म कडम्बा विराओ जीवदित्ति सुदं। तंण आणे कहिं वट्टदि। अहंपिजनाममेत्तेण जोवामि। मंपि सो ण आदि। ताउद्देसं करेमि। इति परितो विलोक्य (१)। अम्मो का इयं परदो आअच्छदि (२)। संस्कृतमाश्रित्य ।
आनन्दमूर्तिरमृतद्रववत् समन्तादङ्गप्रभां तत इतः सरसां किरन्ती।
आसादयन्त्यतितरां करुणाकटाक्ष
रन्तर्विशद्धिमखिलस्य पुरोऽभ्युपैति । (१) हा धिक् हा धिक् प्राणमात्रम इत्तो य एकोऽस्मदंसस्य कडम्बो विरागो जीवतीति श्रुतम् । तं न जाने कुत्र वर्तते। यहमपि यन्नाममात्रेण जीवामि । मामपि स न जानाति । तदुद्देषां करोमि । (२) अहो का इयं पुरत आगच्छति।
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाझे प्रेममैयोरभिनयः। इति सविस्मयमालोकयति। ततः प्रविशति । प्रेमभक्तिः । पुरोऽवलोक्य । अहो केयम् ।
नामैकमात्रं वपुरादधाना विम्लानकान्तिः परितोषहीना। सोत्कण्ठमस्मन्मुखमीक्षमाणा
शनैः शनैर्मत्पुरतोऽभ्युपैति॥ मैत्री। निपुणं निभाल्य। अम्महे इयंज्जे पेम्मभत्ती-जननी कहिएण लच्छणेण लच्छीअदि।ता उपसप्पिस पणमामि (१)। इत्युपस्टत्य । देवि वन्दिज्जसि मेत्ती-णामधेआए मए (२) ।
प्रेम। सचमत्कारम् । कथं मैत्री त्वमसि। एहि वत्मे एहि इत्यालिय । मैत्रि कथय कथमेकाकिनी दरवस्थिता भ्रमसि।
मै। कलि-परिअणेहिं णिज्जिदेसु अम्ह-सपच्छ भत्रभेम्हलिदा जीविदं गेनिअ पलाइदा। अदो मे दुरवत्थं किं पुच्छसि (३)।
प्रेम । वत्से निर्भयमतःपरं स्थीयता मत्मङ्गेनैव। तव मातामहभगिन्यस्मि । मै। कई वित्र (१)।
(१) अम्ब हे इयमेव प्रेमभक्ति-जननो कथितेन लक्षणेन लक्ष्यते। तस्मादुपसर्य प्रणमामि। (२) देवि वन्द्यसे मैत्री-नामधेयया मया।
(३) कलिपरिजनैर्निर्जितेषु अस्मत्मपक्षेषु भयविहलिता जीवितं ग्टहीत्वा पलायिता। अतो मे दुरवस्था किं एच्छसि ।
(8) कथमिव।
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
પૂ
प्रेम | आमूलमाकलय ।
भगवदनुग्रहनामा जनको भगवज्जनासक्तिः । जननी तयोस्तु समयेऽजनिषत भूरोष्यपत्यानि ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपि च ।
एको विवेकनामा तनयो वास्तु भक्तिसंज्ञिकाः कन्याः । तस्य विवेकस्य सुमतेर नया नाम दुहिताऽऽसीत् ॥ अपि च ।
नया समभावं पतिमासाद्य स्वभावजं शुद्धम् । मैत्रीमसृत पुत्रों भवतीं मत्तोषसन्धात्रीम् ॥ अपि च ।
कन्यकाः सरसनोरसभावादाययुर्द्विविधतां प्रथमं ताः । नीरसास्तु बहुधागुणयोगाद्भेजिरेऽथ दशतां रसभाजः ॥ उज्ज्वलातशमाश्च चसश्च प्रेम वत्सल इतीह रसाः षट् । उत्तमा इति तदाश्रयभाजो भक्तयश्च षडमूरतियोग्याः ॥ चरमा हि पेम्म- रसभत्ती (९) ।
प्रेम । अथ किम् । तथा हि
I
सर्व्वे रसाश्च भावाश्च तरङ्गा इव वारिधैौ। उन्मज्जन्ति निमज्जन्तिं यत्र स प्रेमसञ्ज्ञकः ॥ खण्डानन्दा रसाः सर्व्वे सोऽखण्डानन्द उच्यते । अखण्डे खण्डधर्म्मी हि पृथक् पृथगिवाऽऽसते ||
(१) चरमा हि प्रेम रसभक्तिः ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाने प्रेममैयोरभिनयः ।
क
एष ते व्याख्यातो निजान्वयः । मै। देवि दाणिं तुम एआइणी कहिं वच्चमि (१) । प्रेम। मैत्रि अस्माकमाश्रयभूतस्य भगवतः कस्यापि श्रीविश्वम्भरस्य विहितसव्वावतारलीलस्य सम्प्रति वृन्दावनेश्वरी-भावमनचिकोरिन ज्ञया सकल-लोकस्य हृदय-शोधनाय सा धयामि।
मै। कहिं (२)। प्रेम। यत्र खलु नगाव-भावुक-सुभगम्भावुकतया सर्व भुवन-प्रियम्भावुकस्य तस्य तन्नृत्यानुकरणं भविष्यति ।
मै। सोज्जेव को पदेसो (३)। प्रेम। आचार्य्यरत्नस्य पुराङ्गणम्। मै। कधं दाव ईसरोहुबित्र इत्यीभावेण णच्चिस्मदि (४)। प्रेम। बाले न जानासि। ईश्वरः खलु सर्व्वरसः। सर्वेषां भक्तानामाशयानुरोधादिचित्रामेव लोला करोति। स्व-स्ववासनानुसारेण भक्तास्तान्तामनुकुर्वन्ति। अतः केषाञ्चिन्निमृताना भागवतानां चेतसि तद्भावमावेशयितुं सर्वोत्तमा तदनुकारलीला करिष्यति । यतः परमन्यत् सरसन्नास्ति।
(१) देवि इदानीं त्वं एकाकिनी कथं व्रजसि । (२) कथम्। (३) स एव कः प्रदेशः। (e) कथं तावत् ईश्वरी भवा स्त्रीभावेन नतिष्यति ।
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मै। कधेहितं णचं किं अकारूबं किम्बा पदणअं (१) । प्रेम। अङ्करूपमेव। मै। कधेहि को कस्म भूमिअंगहिस्मदि (२) । प्रेम। वत्मेऽवधारय। अद्वैतस्य रुद्रत्वेनात्मत्वं स्वस्य च श्रीराधास्वरूपग्रहणमन्यजनाशक्यं परम-रहस्यत्वेनायोग्यच्च मत्वा ।
अद्वैतमापादयदीशवेशं स्वयच्च राधाकृतिमग्रहीत्सः । इति प्रतीतिः किल वस्तुतस्तु स एव देवो दिविधो बभूव ॥ अद्वैतो वेशमात्रेण केवलं चरितार्थताम् ।
अगमत् किन्तु तत्रासीदाविर्भूतः स्वयं हरिः॥ अपि च। हरिदासः सूत्रधारो मुकुन्दः पारिपार्श्वकः ।
वासुदेवाचार्य्यनामा नेपथ्यरचनाकरः ।। श्रीराधाकृष्णसंयोगकारिणी जरतीव सा।
योगमाया भगवतो नित्यानन्दतनुं श्रिता॥ मै। समाइआओ केऽमी (३)।
प्रेम। अधिकारिणो ये अस्मिन्नर्थ स्वयमेव भगवानवादीत प्रागेव। यथा
(१) कथय तन्नत्यं किमतरूपं किम्बा परिण यम् । (२) कथय कः कस्य भूमिका यहि व्यति । (३) समाजिकाः के यमी।
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीयाके प्रेममैथ्योरभिनयः। हे श्रीवास स्वयमवहितेनाद्य भाव्यं त्वयास्मिन् योग्यो यः स्यात् स विशति यथा नापरस्तबिधेयम्। इत्याक्त श्रीवासेनाभाणि। देव कस्मिन् कर्माणि योग्यायोग्यव्यवस्था करणीया। कुत्र बा प्रवेशः कारयितव्य। इति पुनर्देवेनाप्यवादि।
श्रीराधाऽत्र स्वयमियमहो नूनमाचार्य्यरत्न
स्यावासस्याङ्गणभुवि रसायक्तमाविर्भवित्री॥ मैत्री। तदो तदो (१)।
प्रेम। ततः श्रीवासेन मनसि सन्दिहानेन भगवदच इति विहितनिश्चयेनापि गङ्गादासनामा भगवतः परमाप्तो भूसुरवरो द्वारपालत्वेन न्ययोजि। मै। तदो तदो (२)। प्रेम। भगवता पुनरपि श्रीवासो निजगदे। श्रीवास भक्ता नारदेन भवितव्यम्। शुक्लाम्बरेण तव स्नातकेन भाव्यम। गाथकाः श्रीरामादयस्तव सहोदरास्त्रयः । आचार्य्यरत्नविद्यानिधी चेति देवेनैव नियोजिताः। अतः परं न केषामपि तत्र प्रवेशः । किन्तु श्रीवासादि-सहोदर-बधूभिः सहाचार्यरत्न-मुरारि-बधू-प्रमृतयः प्रागेव तत्र प्रविश्य स्थिता अधिकारभाजश्च ताः। नेपथ्ये । मृदङ्गतालादिध्वनिः।
(१) ततस्ततः। (२) ततस्ततः।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Fo
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
प्रेम । वत्मे श्रुतम्। अयमारब्धः पूर्व्वरङ्गाङ्गभूतः प्रत्याचारः ।
I
पुनर्नेपथ्ये ।
Acharya Shri Kailassagarsuri Gyanmandir
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्खैर्देर्भिरस्यन्नधर्म्मम् । स्थिरचर वृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुर वनितानां वर्द्धयन् कामदेवम् ॥ यपि च । सम्पूर्णेन्दुमुखी सरोजनयना कोकस्तनी कैरव
स्माया कम्बु शिरोधिरम्बुधिभुवो गर्व्वस्य सर्व्वषा । मङ्गल्यैरिह वस्तुभिर्व्विरचिता नान्दीव वृन्दावनक्रीडाकौतुकनाटकस्य दिशतु श्रीराधिका वः शुभम् ॥ प्रेम | सत्यमेवैतत् । यन्निरटति मया । यदसौ सूत्रधारभूमिको हरिदासः श्रीभागवतपद्यं मङ्गलं कुर्व्वन्नान्दीं पपाठ । तन्मन्ये एकाङ्को भाणो व्यायोगो वा रूपकमत्र निरूपयितव्यमनेन । यता नेपथ्ये गीयते नान्दीत्यादि तयोर्लक्षणम् । तद्दत्से तवास्य दिक्षा वर्त्तते ।
मै। कर्हि मे तारिसं भाधेयं (१) ।
प्रेम । का ते चिन्ता मया सह वर्त्तितव्यम् । मत्प्रभावात् केनापि भवती न लक्षणीया । त्वदनुरोधान्मयाऽपि त्वन्निकट एव तथा भूत्वा स्थातव्यम् ।
मैत्री। अणुगहीदम्हि (२) ।
(१) कदा मे तादृशं भागधेयम् । (२) अनुगृहीतास्मि ।
For Private And Personal Use Only
-
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया प्रेममैव्योरभिनयः । प्रेम । तदेहि । इति निष्कान्ते ।
प्रवेशकः । ततः प्रविशति गृहीतसूत्रधारभूमिको हरिदासः । कियद्दरे उपविष्टे अलक्षिताऽऽकारे प्रेमभक्तिमैत्या च । सूत्र। पुष्पाञ्जलिमञ्जली कृत्वा । भासा भास्वरयन् दिशो विशदया कान्तिं विजश्रेणिजा विभ्राणः परितोलसत्परिमलः प्रोद्दामसन्तोषभूः।
शुद्धः पादसरोरु भगवतः पुष्टिं नखेन्दुश्रियां तन्वन् हास इवैष नाट्यरहसः पुष्पाञ्जलिः कीर्यते ॥ इति तथा करोति । प्रेम। निर्वर्ण्य। सुविहितमेव विहितं भवता। यद्यपि नेपथ्यएव नान्दी पठिता तथापि रङ्गपूजाप्रसङ्गेन भगवत्पद एव पुष्पाञ्जलिः कीर्णः । पश्य वत्से पश्य ।
हारी कण्ठे श्रवणयुगले कुण्डली चावतंसो स्रग्वी भूयस्युरसि भुजयोरङ्गदो कङ्कणी च । अप्युष्णोषी शिरसि पदयोनूपुरी नाट्यलक्ष्या
मूर्तस्तेजोभर इव पुरो हारिदासप्रतीकः ॥ मै। देवि ण कल असत्याओ मग्गो (१) । प्रेम। श्रूयताम्।
शास्त्रीयः खलु मार्गः पृथगनुरागस्य मार्गाऽन्यः । प्रथमोऽईति सनियमतामनियमतामन्तिमो भजते ॥
(१) देवि न खलु अयं शास्त्रीयो मार्गः।
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मै। अणिअद-मग्गेण चलन्तम विलम्बेणज्जेव गम्म-लाहो होइ (१)। प्रेम । इदमनैकान्तिकम्। तथा हि वन्यासु तरणिसरणिर्जवेन गम्यं नयत्यनियताऽपि । न सहजकुटिलेषु पुनर्नदीप्रवाहेष्वतिनियताऽपि ॥ तदलमनया वार्त्तया श्टणमस्तावत् किमयं प्रस्ताति। सूत्र। अलमतिविस्तरेण भो भो अद्याहं भगवतः कमलयोनेश्चरणेपकण्ठाद् दैनन्दिन-वन्दनादिकं निर्बाह्य निवर्तमानो मानोन्नतेन दैवात्तत्रैवोपसीदता नारदेनाऽऽदरेण समादिटोऽस्मि । यथा हो गन्धर्बराज राजमानोऽतिचिराय मम मनोरथो वरीवर्ति। भवद्भिनरीनृत्यमाना भगवतः श्रीवृन्दावनविहारिणः काऽपि केलिकौमुदीनयनविषयीकर्तव्येति। तद्यथा सम्पद्यतेऽद्य ते तथा कौशलेन भवितव्यम्। तदहं तत्र यतिथ्ये। इति पुरतोऽवलोक्य। भो भो इत इतः। प्रविश्य । पारिपार्श्विकः । किमाज्ञापयसि भाव। सूत्र। मारिष अद्याहमुपरोधितोऽस्मि तत्र भवता भगवता नारदेन। पारि । कथमिव । सूत्र। भगवतः कमलयानेः । इत्यादि पठति । पारि। भाव कथमयमात्मयोनेर्भगवत आत्मजः सनक
(१) अनियतमार्गेण चलतो विलम्बेनैव गम्य-लाभो भवति ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाङ्के प्रेममैव्योरभिनयः। सनन्दनादीनामवरज आत्मारामा ब्रह्मभूतः सतत-ब्रह्मानन्दानभव-भविक-सुभगम्भावुकः श्रीकृष्णस्य लोकिकों केलिमनुबद्धष्णस्वामिदमभ्यर्थितवान् । सूत्र । अस्ति रहस्यम् ।
आत्मारामाश्च मुनयो निर्यन्या अप्युरुक्रमे। कुर्वन्त्यहेतुकी भक्तिमित्यम्भूतगुण हरिः॥ इति भागवतीया गाथा। पारि। भवतु नाम भक्तिं कुर्वन्तु। कथं लौकिकाचरितेऽनुरज्यन्ति। सूत्र । मैवं वादीः।
अलौकिकीतः किल लौकिकीयं लीला हरेरेति रसायनत्वम्। लीलावतारानुकथाऽतिम्मृद्दी
विश्वस्य सृष्ट्यादिकलापलिनी॥ अत उक्तम् । “भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्” इति साधारण-जन-परमेव । विशेषतस्त्वयं श्रीनारदो वृन्दावन-विनोद-प्रियः । श्रीगोपालमहामनोषिरपि तेन युतमेवैतत् । तदविलम्बितमेव सम्पद्यतां पात्रवर्गस्य भूमिकापरिग्रहः । पारि। भाव क्षणमपेक्ष्यतां यावदसौ मुनिवरः समायाति।
सूत्र । आगतप्राय एव । न खलु तादृशामन्तरीक्षचारिणां पर्यटनविलम्बः।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य पारि। एवञ्चेत् कः प्रयोगोऽनुष्ठातव्यस्तदप्यनुज्ञायताम्। सूत्र। गृहीत्वा जरतीभावं या देव्या योगमायया ।
सम्पद्यते दानलीला सैव राधामुकुन्दयोः॥ पारि। कथमेषा त्वरितं सम्पादयितुं शक्यते । सूत्र। कथमिव । पारि । श्रूयताम्।
तस्मिन् प्रयोगे भवतस्तनूजाः
सर्वा विशेषाद्गणनाप्रवीणाः। सूत्र । साशङ्कम्। कथय तासां स्वस्त्यस्ति । पारि। स्वस्त्येव । किन्तु
वृन्दावनं ताः प्रययुः प्रमोदात्
सम्भय गोपीश्वरपूजनार्थम् ॥ सूत्र । किं करोमि कथमेतन् नारदः प्रत्येतु। अहो तदभिशापाभयेन भाव्यम्।
पारि। अलमलं चिन्तया ता अपि समागतप्राया एव । सूत्र। हन्त मारिष न जानासि ।
वमानभिज्ञाः किल ताः कुमान चोपयुक्तः कतमोऽस्ति बन्धुः । दानद्रवोत्मिक्तकरः कराल
स्तम्बरमा यत्र समेघधामा। पारि। भाव अस्ति तासां सङ्गे योगमाया-प्रभावा जरती भवच्छ भः ।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सन्दधाति ।
www. kobatirth.org
टतीयाने प्रेममैन्याद्यभिनयः ।
सूच । विहस्य । तदा निश्चिन्त एवास्मि ।
या न पश्यति पन्थानं न श्टणोति च या वचः । सा किं करोतु साचाय्यं या जरेव शरीरिणी ॥ पारि । मैवं वादीः ।
महाप्रभावा खलु योगिनी सा वयो न तस्या मतिविशवाय । क्रमेण वृद्वा विधुमण्डलीयं "न ग्लायति द्योतत एव कामम् ॥ नेपथ्ये । हो गन्धर्व्वयते को विलम्बस्तदभिनयस्य । सूत्र। श्रुतिमभिनीय। मारिष पग्याऽयमुत्कण्ठमानो मुनि - वरः सप्रमोदमभिनेष्यमाण- विलोकनार्थं त्वरमाण आगच्छति । माकन्तु न काऽपि सामग्री सम्पद्यते । तदयमितो गत्वा तासामेव कुमारीणामनुसन्धानाय यामः ।
पारि । यथारुचितं भवते । इति क्षमं नर्त्तित्वा निष्कान्तैौ । (प्रस्तावना ।)
ततः प्रविशति स्नातकेनानुगम्यमानो नारदः ।
नारदः । अये गन्धर्व्वराज किमपरं विलम्बसे । इति तमनु
।
प्रेम । वत्से मैत्रि पश्य पश्य ।
K
Acharya Shri Kailassagarsuri Gyanmandir
अंसे निधाय महतीं रणयन् प्रकोष्ठे वामेतरे वलयवत्कलिताक्षमालः । विद्युद्दिकस्वर विकोर्णजटाकलापः
For Private And Personal Use Only
६५
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कैलासकान्तिरयमेति सुरर्षिरये ॥ वत्मे प्रणमैनम्। महाभागवतोत्तमोऽयं मुनिवरः। यस्य खल्वियं गाथा।
अहो देवर्षिर्धन्योऽयं यत्कीत्तिं शार्ङ्गधन्वनः।
गायन् माद्यन्निदं तन्व्या रमयत्यातरं जगत् ॥ मै। प्रणम्य । देवि तुए भणिदं। मिरिवासो णारदो हुविस्मदि । कहं दाणिं सज्जेव णारदो आओ (१)।
प्रेम। अस्य सहज-नारदाऽऽवेशत्वान्नार अद्वैतादेस्तु तत्तदारोपः । तत्त्वया यथादृष्टमेव प्रतीयताम्। नार। भो भोः स्नातक कथमत्र कोऽपि न दृश्यते। स्नात। सुरर्षे गन्धर्वराजस्तु वृन्दावन एव नर्त्तितव्यमिति तत्रैव ससामग्रीको गतवानस्ति । एहि तत्रैव गच्छावः।
नार। इदं वृन्दावनं न भवति। स्नात। भो महात्मन् अतिशयहर्षात्कर्षण स्वात्माऽपि विस्मतो भवता। यच्च तथा वृन्दावन-परिचय-चातुर्य-धर्योऽपि वृन्दावनं न परिचिनोष। नार । भोः स्नातक सत्यमेवोक्तं भवता।
आनन्दोन्मादलुप्तान्तर्वहिष्करणवृत्तयः ।
परिचिन्वन्तु के सम्यगात्मानं किमुतापरम्॥ तदादिश तस्य पन्थानम् । (१) देवि त्वया भणितम्। श्रीवासो नारदो भविष्यति । कथमिदानी खयमेव नारद यागतः ।
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाङ्के प्रेममैयाद्यभिनयः। स्नात। भो इत इतः । इत्युभी नाश्येन परिकामतः । प्रेम। निरूप्य।अहो महाभागवतस्य नैसर्गिको वृन्दावनर तिः। नार । नाद्येन कियडूरं गत्वा। हन्त भोः।
यत्यारे विरजं विराजि परमव्योमेति यद्गीयते नित्यं चिन्मयभूमिचिन्मयलता कुञ्जादिभिर्मञ्जलम् । सान्द्रानन्दमहामयैः खगमगवातेवृतं सर्वतस्तइन्दावनमीक्ष्यते किमपरं सम्भाव्यमदणोः फलम् ।। यत्र स्वयं स्वयम्भूरप्यस्मत्पिता यत्किञ्चिदेव जन्माऽभिलषितवान्। तथा च पौराणिकी गाथा।
नरिभाग्यमिह जन्म किमप्यटव्या
यगोकुलेऽपि कतमाघ्रिरजोऽभिषेकम् । इत्यादि । इत्येतदेव पद्यमुपवीण यन्नटति। स्नात। एवञ्चेत् प्रतिपदमेव भवता प्रेमानन्दविहलेन भूयते तदा कथं गम्यताम्। नार। धैर्य्यमवष्टभ्य । आदिश मार्गम। स्नात। इत इतः। इत्युभौ पुनायेन परिकामतः । नेपथ्ये । मुरलीध्वनिः ।
स्नात। देवर्षे इदमेव वृन्दावनम् । यदेष भगवतो मुरलीकल आकर्ण्यते। नार। श्रुतिमभिनीय । अये सत्यमेवात्य । तथा हि
मधुरिमसरवापीमत्तहंसोप्रजल्यः प्रणयकुसुमवाटीभृङ्गसङ्गीतघोषः ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सुरतसमरभेरीभाकृतिः पूतनारे
जयति हृदयदंशी कोऽपि वंशीनिनादः॥ प्रेम । वत्से भगवतः श्रीकृष्णचन्द्रस्य प्रवेशो भविता । तदिदानों विस्मयंतामाजन्मदुःखम् । सफलीक्रियेताच्च नयने। मै। सव्वं तुह चरण-पसादादोज्जेव (१)। नार। निपुणं निभाल्य । स्नात। सत्यमेव ब्रजराजकुमारस्यैव वंशीनिनादोऽयम्। यतः। विततिरपि गिरीणां मुञ्चतीवाश्रुधाराम्
पुलकयति तरूणां वीरुधाच्चैष वर्गम्। विदधति सरितोऽपि स्रोतसः स्तम्भमुच्चै
ईरि हरि हरिवंशीनाद एवोज्जिहीते॥ इत्येतदेव पद्यं पूर्व बदुपवीणयन्नृत्यति ।। सात । यथार्थमेवेतनटनम् । यतः
श्रुतिभिरपि विमृग्यं ब्रह्मसम्पत्तिभाजामपि पुरु रसनीयं मूर्त आनन्दसारः। यदहह भविताऽद्य श्रीलशमुखयम्भू
प्रभृतिभिरभिवन्धं पादपद्मं दृशोनः॥ तद्देवर्षे क्षणमपवार्य स्थातुं युज्यते । किमसौ सहचरैरेवोपसर्पति किम्बा सौभाग्य-रस-गभीराभिराभीर-भीरुभिरिति सहसोपसर्पणमसाम्प्रतम्।
(१) सर्व तव चरण-प्रसादादेव ।
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीया प्रेममैयाद्यभिनयः । नार। सत्यमात्य तदेवमेव कुर्व । इति तथा स्थिती । ततः प्रविशति कदम्बतरु-काण्ड-कृताऽऽलम्बस्त्रिभङ्गो-ललितो मुरली वादयन् कतिपयैः सखिभिः सह श्रीकृष्णः । श्रीकृष्णः । सखे रम्यमिदं वृन्दावनस्य सौभाग्यम् । तथा हि
हसन्ती वासन्ती वलितमुकुलो बालवकुलो विशोकश्चाशोकः सुलभविचयश्चम्पकचयः । अनागः पुन्नागः स्तवककमनः पश्य सुमनः
कुटीरः पाटीरश्वसनसुरभिति सुरभिः ॥ वयस्याः। भो वअस्म तुभ एदं कीला-काणणं कधं रमणिज्जंण विस्मदि (१)। प्रेम। निर्वर्ण्य। अहो किमेतत्।
अयं नैवाईतो वत न तदिदं वेशरचनाकलाशिल्पं किन्तु स्वयमिह हरिः प्रादुरभवत् । यथार्थं वस्वेव प्रथयति चमत्कारमधिकं
यथार्थस्याकारः सुखयति च सन्देहयति च ॥ युनर्निभाल्य सपरामर्शम् ।
अकृष्णः कृष्णत्वं ब्रजितुमसमा हि भवति खयं कृष्ण नानाकृतिकृतिसमर्थाऽपि भवति । ग्रहीतुं योग्यः स्यादवयवकलापं ावयवी कथकारं धत्तामवयवविशेषोऽवयविताम् ॥
(९) भी वयस्य तव इदं क्रीडा-काननं कथं रमणीयं न भविष्यति ।
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य तदयमद्वैत एव न भवति । नाऽपि वेशरचना कौशलम् । किन्तु स्वयं कृष्ण एवावतीर्मः । नार। दूरान्निभाल्य सानन्दम् । अहो किमेतत् ।
सान्द्रानन्दरसाब्धिमन्थविदितं सद्भक्तगोष्यां कृपामोहिन्या परिवेषितं रतिमतां वृन्देन तत्राभितः । नानारुच्यनुपानतः प्रतिमुहुः पातञ्च पूर्ण सदा नो जीयंत्यपि नापयाति विकृति श्यामामृतं किच्चन। अपि च।
नवजलधरधामा कोटिकामाऽभिरामः परिणतशरदिन्दुस्निग्धमुग्धाऽऽननश्रीः । नवकमलपलाशद्रोणिदीर्धारुणाक्षो
दशनकुसुमकान्तिश्रान्तविम्बाधरौष्ठः ॥ इत एवाभिसर्पति। तदेहि कुञ्जाऽन्तरितो भूत्वा पश्यावः । स्नात। एवमेव। इति तथा कुरुतः। . कृष्णः । सखे सुबल सखे श्रीदामन् सखे सुदामन् कुसुमाऽऽसवो नाम वटुः प्रियसखो मे कथं न दृश्यते । तदेतं मृगयत। सखायः। यथाशं मृगयाम। इति तदन्वेषणं नाटयन्ति । प्रविश्याऽपटीक्षेपेण सम्भान्तो विदूषकः । भो अस्म परित्ताहि परित्ताहि (१)।
(१) भो वयस्य परित्राहि परित्राहि।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीयाङ्के प्रेममैयाद्यभिनयः ।
श्रीकृष्णः । कथं भीत इव लक्ष्यसे । विदू।वअस्म एआजोइणीजरदीव्वदीसमाणा दैवोपसणललिद-बाल-ललणाओ पञ्चसाओ वण-मभम्हि आणित्र गोवीसर-पूअणत्यं किदाऽऽरम्भा दिट्टा। तह पुग्ण अहं उव्वरिओ।मं गहिअ णणं बलिं दास्मदित्ति मे भअंजादं (१)। कृष्णः । विहस्य । वयस्य सुबल किमेतत्।। सुब। ज्ञातमिहस्थेनैव मया। अद्य खल गोपीश्वर-पजनकृते गुरु-जन कृते गुरु-निवारणेऽपि मातामह्या मह्याऽऽचरणया बलतो बलतो हर्षात्कर्षतः स्वच्छन्दतो वनगमनाय प्रवर्त्तयिप्यते राधा। तत्र तामेव जरतीमालोक्य योगिनी भ्रान्त्याऽयं वटुर्विभाय। विभाऽऽयता हि सा स्वभावादेव देवमायेव ।
विदू। हीही जइबि एवं तहबि पित्र-वअस्म-हत्ये णिपडिस्मन्ति सव्वाओ। जं गोउल-वासिणोणं इत्थी-कुरङ्गिणं रङ्गिणं कवु पित्र-वअस्मस्म गुण-गणो वाउरा-जालो (२)।
नार। भोः स्नातक अतःपरमत्रावस्थातुं न युज्यते। तदेहि योगप्रभावेण नभश्चरौ भूत्वा पश्यावः । इति निष्कान्तौ ।
(१) वयस्य एका योगिनी जरतीव दृश्यमाना देवोपसन्न- ललितबाल-ललना पञ्चषा वनमध्ये यानीय गोपीश्वर पूजनाथं कृताऽऽरम्भा दृशाः। तव पुण्येन अहमदत्तः। मां ग्रहोत्वा नूनं बलिं दास्यति । इति मे भयं जातम्।
(२) होही यद्यपि एवं तथाऽपि प्रिय-वयस्य- हस्ते निपतिष्यन्ति सर्वाः। यो गोकुल-वासिनीनां स्त्री-कुरङ्गिणोनां रङ्गिणोनां खलु प्रियवयस्यस्य गुण-गणे वागुरा-जालः ।
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य नेपथ्ये। हन्त धज्जे केण पहेण गोवीसरं व्यणुसरेम्म नदो। विरच ठाणे ठाणे दाणं से वणगयो धूत्तो॥ कडा सदालिवगं हेला-कण्डूल-करदण्डा (१) । सुब। वयस्य फलितमस्मदचः । कुसु। मए जं उत्तं वअणं तं किंण फलिस्मदि। ताणीअंजेव गव्वमुव्वहसि (२)। कृष्णं प्रति । वनस्म तुम्हेवि तेण उज्जमेण चिठ्ठध (३)। कृष्णः । कोऽसावुद्यमः।
कुतु। ण सुदं विरइ ठाणे ठाणे इत्यादि जंपढिदं। किंतु वण-गीत्तिजं भणिदं तं उइदंज्जेव । धुत्तोत्ति जंभणिदंतं कब मे दुकवा-अरं (७)।
कृष्णः । विहस्य सावहित्यम् । वन-गजो धूर्त इति कथं ते दुःखाकरम्। कुसु । एत्य वणे को अबरो वण-गो (५) । पुनर्नपथ्ये । अवगाहिय उण मग्गं सो विविणे सहयरेहिं कलहेहिं ।
(१) हन्त यायें केन पथा गोपीश्वरमनुसरामो यतः । विरचय्य स्थाने स्थाने दानं स वनगजो धूर्तः ॥ कर्षति सदालिव- हेला-कण्डलकरदण्डः।
(२) मया यदुक्तं वचनं तत् किन्न फलिष्यति । तदलीकमेव गर्वमुद्दहसि। (३) वयस्य त्वमपि तेनोद्यमेन तिष्ठ। (8) न श्रुतं विरचय्य स्थाने स्थाने इत्यादि यत् पठितम्। किन्तु वन. गजेति यद्भणितं तदुचितमेव। धूर्त इति यद्भणितं तत् खलु मे दुःखाकरम्।
(५) पत्र वने कोऽपरो वन-गजः ।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयाय प्रेममैयाद्यभिनयः । विहरइ दाण-विणाई हन्त कधं तस्य गन्तव्वम् (१) ॥
कुसु । वम अम्हे कवणं कुओ ओवारित्र चिठ्ठम्ह । जाव इमाओ विस्मत्या हुवित्र इध आअच्छन्ति (२)। सर्वे । एवमेव । इति श्रीकृष्णेन सह कुञ्जप्रवेशं नाटयन्ति । ततः प्रविशति पूजोपकरण-पाच-पाणिभिः सह सहचरीभिर्जरत्योपगम्यमाना पाण्ड-पत्राऽऽरता नव-किशल य-श्रोरिव श्रीराधा ।
श्रीराधा । सहोरो गोवोसर-पूअणत्यं सव्वाज्जेव सम्भारो आणीदो (३)।
सख्यः। अधई। किंतु मिलाणं विस्मदित्ति कुसुमंज्जेव ण आहरिदं। इदोज्जेव अवचिणिन्म (१)।
राधा। पिअं मे पिअं। ता एहि अवचिणम्ह (५)। इति नायेन पुष्यावचयनं नाटयन्ति ।
प्रेम। निर्वर्ण्य । अहो चित्रम। स एवायं देवः। नास्य किमप्यशक्यम् । यतः
मोहिन्येष बभूव यः स्वकलया देवद्विषो मोहयनात्माराममपीश्वरेश्वरमपि श्रीशङ्करं लोभयन् ।
(१) अवगाह्य पुनर्मागं स विपिने सहचरैः कलभैः । विहरति दान-विनादी इन्त कथं तत्र गन्तव्यम् ॥
(२) वयस्य वयं क्षणं कुञ्जे अपवार्य तिष्ठाम । यावत् इमा अपि विश्वस्ता भूत्वा इत थागच्छन्ति ।
(३) हा सख्या गोपीश्वर-पूजनार्थ सर्व एव सम्भार आनीतः। (8) अथ किम्। किन्तु स्नानं भविष्यति इति कुसममेव न आहतम् । इत एव अव चयिष्यामः। (५) प्रियं मे प्रियम् । तदेहि अवच याम ।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
तस्याश्चर्यमिदं न किञ्चिदपि यत् कृष्णावतारोऽपि सञ्श्रीराधाऽऽकृतिमग्रहीत् स्ववपुषा देवः स विश्वम्भरः ॥ अथ वा।
हरिरयमथ लीलया स्वशत्या विदलयुगात्मकलायवन्न भिन्नः । अभवदिव पृथक् पुमान् बधश्च
खयमुभयांशसमानरूपयोगात्॥ पुनरन्यतोऽवलोक्य ।
इयमपि ललितैव राधिकाऽऽली खल न गदाधर एष भूसुरेन्द्रः। हरिरयमथ वा खयैव शक्त्या
त्रितयमभूत् स सखी च राधिका च । पुनरन्यतोऽवलोक्य । अहो इयमपि योगमायाऽगमायादशमिनी शमिनी नीरजा नोरजाक्षी धवल-बलता केश-पाशेन तम इव शुद्धसत्त्वीकृत्य दधाना जरतीवेशं विधाय प्रविष्टा । नेयं नित्यानन्दतनुः। नित्यानन्दतनुर्भगवान् हि स्वामेव योगमायामायापयामास । तस्य तु न चित्रमतत् । यतः
निवासशय्यासनपादुकांशकोपधानवर्षाऽऽतपवारणादिभिः। शरीरभेदैस्तव शेषतां गतै
यथोचितं शेष इतोरितो जनैः॥ इति प्राचीनैर्भक्तरुतम्।
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया प्रेममैन्याद्यभिनयः। कृष्णः । राधां निर्वर्ण्य। सखे।
उत्कीर्ण किमु चारु कारुपतिना कामेन किं चित्रिता प्रेम्णा चित्रकरण किं लवणिमा त्वष्ट्रव कुन्दे धृता। सौन्दर्य्याम्बुधिमन्थनात् किमुदिता माधुर्यलक्ष्मीरियं
वैचित्र्यंजनयत्यहो अहरहदृष्टाऽप्यदृष्टेव मे ।। अथ वा।
शौटीयं स्मरभूपतेर्मधुमदा लावण्यलक्ष्म्याः म्मयः सौभाग्यस्य विनोदभूर्मधुरिमोल्लासस्य हासश्रियः । अद्वैतं गुणसम्पदामुपनिषत्केलो विलासाऽऽवलेः केयं लोचनचन्द्रिकाचयचमत्कारश्चकोरेक्षणा ॥ इति सस्प हमालोकयति। राधा। एहि ललिदे लवङ्गकुसुमं अवचिगुन्ह (१)। इति परिकामति ।
जरती। एषा लवङ्ग-वाडिया बिकन्हन्स अदिपेअसी। इमाए निअडं मा गच्छ। पच्चात् तमं मोआवेदंण सकिन्सम्ह (२) ।
ललि। अज्जे तुम पडिभूत्तणेण संठावित्र अम्हे अप्माण मोआविस्मन्ह (३)। का चिन्ता। इति सकौतुकं सवाः कुसुमावचयनं नाट यन्ति ।
(१) रहि ललिते लवङ्ग-कुसुममवचयाम । (२) एघा लवङ्ग-वाटिकापि कृष्णाम्य अतिप्रेयसी। कास्या निकटं मा गच्छ। पश्चात् त्वाम मोचयितुं न पा क्ष्यामः। (३) बार्ये त्वाम परिभूत्वेन संस्था प्य वयम् यात्मानं मा चयिष्यामः ।
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राधा। ललिदे परित्ताहि परित्ताहि। एषो दुट्टो भमरो बाधेइ (१)।
सख्यः। मुक्किा लवङ्ग-लदिअं चवलो महुसूअणे एसो। पित्र-सहि अणिअद-पेम्भो तुह मुह-गन्धेण अन्धिा भमई (२) । कृष्णः । अवलोक्य सस्पृहम् । सखे पश्य पश्य ।
मुखमनुनिपतन्तं वारयन्तो दिरेफम् भयचकितचलाक्षी न्यमखीयं करण । तमपि तदभिभूतं चूर्णितभ्रूधुनीते
स च रुजमभिनिन्ये झऋतैः कङ्कणानाम् । कुसु। वअस्म अअं ओसरो अम्हाणं। अम्ह-लवङ्ग-कुसुम एसा आहरेदि। इमाए बाहरणं बलं कदुअतुमं आहर (३)।
कृष्णः । एवंविधमालोकनमेवाऽतिसुरसंतथाऽपि प्रियवटोर्वचोऽनुरोधेन तथा कुर्म। इति समुपसृत्य सदर्पम् । अयि ललिते दुर्ललितेऽदुः के तव साहसिक्य-शिक्षामेताम् । कस्ते मदो मदोकसि वृन्दावने कथं स्वातन्त्र्यमारभ्यते । वारम्बारमेव मे वनमागत्य गत्यनवस्थया तत इत इतर-जनोवद् गात्र-गवण फल-कुसुम-सुमञ्जुल-लता-विटप-भङ्गमाचरन्त्यश्च परितोऽप(१) ललिते परित्राहि परित्राहि । एघ दुछ। भ्रमरो बाधते । (२) मुक्का लवङ्ग-लतिका चपलो मधुसूदन एघः। प्रिय-सखि यनियत-प्रेमा तव मुख-गन्धेन अन्धो भ्रमति ॥ __ (३) वयस्य अयमवसरो-ऽस्माकम् । अस्मल्लवङ्ग-कुसुमम् एषा याहरति। अनया अाहतं बलं कृत्वा त्वमाहर।
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतोयाने प्रेममैयाद्यभिनयः। रितोषं मम जनयन्ति नयन्तिरस्कृत्य मामवजानन्ति च भवत्यः। भद्रमद्य विलोकिताः स्थः । अतः परमस्य फलं भुज्यताम्।
जरती। अरे कन्हड कुसुमेहिज्जेव एदाणं पोजणं ण कब फल-भोप्रत्थं एदाहिं वण-मज्भो आअदं (९) ।
कुसु। अज्जिए वअसेण समं तुभ बुद्धी च गदा। जदो फलं अवराहे दण्डोत्ति ण आणासि (२)।
जरती। ब्रम्हण-डिम्ह छीर-कण्ठोऽसि । तुमं किं जाणेसि । विचारहि को अवराहो। अवराहेज्जेव दण्डाण कब सराहासु अन्हेसु (३)। ललि । अये वडुअ तुम्ह वअस्मो अस्म वणस्म को (१) । कुसु। ललिदे अहिआरी अश्र (५) ।
ललि। होइ एवमेदं । अहिश्रो अरी जइ ण होइ नदो कधं अम्ह-पित्र-सहीर एदस्म वणस्म एदारिसी अवस्था (६) ।
(१) यरे कृष्ण कुसुमैरेव एतासां प्रयोजनम्। न खलु फलभोगार्थमताभिर्वनमध्ये यागतम् ।
(२) आर्ये वयसा समं तव बुद्धिश्च गता। यतः फलं अपराधे दण्ड इति न जानासि।
(३) हे ब्राह्मण-डिम्भ क्षीर-कण्ठोऽसि । त्वं किं जानासि। विचारय कोऽपराधः । अपराधे एव दण्डो न खलु सराधासु धस्मास । (8) अये वटुक तव वयस्योऽस्य वनस्य कः । (५) ललिते अधिकारी व्ययम् । (६) भवति एवमेव । अधिकः परिर्यदि न भवेत् तदा कथं अमप्रिय सख्या रतस्य वनस्य एतादृशी अवस्था ।
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कुसु । ललिदे पण्डिदच्चणं पासेइ । होदु होदु अम्हवअस्सो एदत्म वणस्म अहिओ अरीज्जेव। एदं वणं तुम्ह पिअ-सहीए कधं जादं (९)। __ ललि। उवभाओज्जेव पमाणं । अमथा कधं णीसत कुसुमाई आहरह्म (२)।
जरती। सच्चज्जव भणिदं ललिदाए। मह णत्तिणोएज्जेव एदं वणं । जाए एत्य देअदा-रूरण णिोइदा अप्पाणणे परिअण-रूया वुन्दा (३)। कृष्णः । विहस्य । आर्य वृन्दा खनु तव नप्त्याः परिजनरूपा। जर। अरे कन्हड एत्य को संदेहो। साज्जेव पुछीअदु (४)। कुसु। कर्णे लगित्वा । भो वम सा कल एदानंज्जेव पच्छवादिणी। सा पमाणचणेण ण पुच्छिदव्वा (५)।
सुब। कुसुमासव मा भेतव्यम् । ललिते मद्दयस्य नाम-मुद्रवात्र प्रमाणम्। या खनु प्रतिद्रुममेव विराजते ।
(१) ललिते पाण्डित्यं प्रकाशयसि | भवतु भवतु व्यस्म दयस्य एतस्य वनस्य अधिकः अरिरेव । एतदनं तव प्रियसख्याः कथं जातम् ।
(२) उपभोग एव प्रमाणम् । अन्यथा कथं निःशङ्क कुसुमानि थाहरामः।
(३) सत्यमेव भणितं ललितया। मम नया एव एतदनम्। यया यत्र देवता-रूपेण नियोजिता यात्मनः परिजनरूपा उन्दा । (४) अरे कृष्ण अत्र कः सन्देहः । सैव एच्छाताम्।। (५) भो वयस्य सा खलु एतासामेव पक्षपातिनी। सा प्रामाण्यत्वे न प्रश्या ।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाङ्क प्रेममैयाद्यभिनयः। ललि । जइ एवं तहबि अम्हे ण अपरभ म्ह। सअलाओज्जेव लदाओ मह पित्र-सही-णाम-कवरविदा। तेण कल लदासु कोऽअहिारो तह वअस्मस्म । अम्हेहिं लवङ्ग-लदिआणज्जेव कुसुमाई आहरीअन्ति (१)।
जर। ललिदे णिमञ्जणं दे जामि भहज्जेव भणिदं। कण्हड कीस कलहाएसि आत्तणे अहिारे चिट्ठन्तीहिं एदाहिं सङ्ग। मग्गसि जइ तदो मग्ग मएज्जेव दादव्वाणि लवङ्ग-कुसुमाईं। तुमं कम ण पित्रो होइ (२) । राधा। सस्पृहमात्मग तम्। कृष्णमुद्दिश्य संस्कृतेन।
श्यामीकरोति भुवनं वपुषा दिगन्तान पूर्णेन्दुमण्डलमयीकुरुते मुखेन । वाचा सुधारसम्मृतो विदधाति कमान्
दृष्ट्या नभोऽम्बुजमयीकुरुते किमेतत् ॥ जर । कण्हड लेहि कुसुमाई (३) । इति तासामञ्चलतः कुसुमान्यादाय कषणेापकण्ठं विकिरति ।
(१) यदि एवं तथाऽपि वयं न अपराध्यामः। सकला एव लता मम प्रिय सखी-नामाक्षरासिताः । तेन खलु लतासु कोऽधिकारस्तव वयस्यस्य। अस्माभिर्लवङ्ग- लतिकानामेव कुसुमानि च्याहियन्ते।
(२) ललिते निर्मअनन्ते यामि । भद्रमेव भणितम् । कृषा किमर्थं कल हायसे यात्मनः अधिकारे तिष्ठन्तीभिरेताभिः साईम् । याचसे यदि तदा याचख मयैव दातव्यानि लवङ्ग कुसुमानि । त्वं कस्य न प्रियो भवसि । (३) कृयण यहागा कुसुमानि ।
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
राधा। अञ्चलेन मुखमावत्य किञ्चित् स्मित्वा । अज्जिए किं किटं। देव-पूअण-किदे अवचिदन्म कुसुमस्स ईरिसी - वत्था किदा (१)।
कृष्णः । राधां निवर्ण्य खगतम्। अहो अतिरम्यत्वं वर्तते वसनावृतमुखायाः। यतः
अञ्जनो मृगदृशो दृगच्चलः पञ्जरस्थ इव भाति खञ्जनः। लेश एष हसितस्य दृश्यते
वस्त्रपूत इव चान्द्रमो द्रवः ॥ ललि। अज्जिए अदिभाउलाऽसि तुमं । कित्ति। चिरपरिस्समेण अवचिदं कुसुमं णट्टीकिदं। को एसो इमस्म वुन्दावणम्म (२)।
जर। ललिदे समस्याऽसि तुमं कलहंकादं। अलीअ-गव्वभर-कण्डलं देहिअअं। ता कुणह एतेहिं ठियोहिं सहकलहं। एहिणत्तिणि एहि (३) । इति राधामाधाय गन्तुं प्रवत्ता । राधा। अज्जे कहिं गन्तव्वं गोवीसरोण अच्चिदव्वा (४)।
(१) भार्ये किं कृतम्। देव-पूजन- कृते अवचितस्य कुसुमस्य ईदृशो यवस्था कृता ।
(२) चार्ये अतिभयाऽऽकुलाऽसि त्वम्। किमिति। चिर परिश्रमेण अवचितं कुसुमं नयीकृतम्। क रघोऽस्य वृन्दावनस्य ।
(३) ललिते समाऽसि त्वं कलहं कर्तुम् । अलीक-गर्व-भर-कराड लं ते हृदयं तस्मात् कुरु रतैः धिण्यैः सह कल हं। एहि न एहि। (४) आर्ये कुत्र गन्तव्यं गोपीश्वरो न व्यर्चितव्यः ।
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
तृतीया प्रेममैन्याद्यभिनयः ।
कुसु । अज्जिए एत्थ वस्सस्स दाणं वट्टदि । कुसुमचासमत्थिदं दाणं दाउण सव्वाओ
रिश्रं तुह मुहं दगुण
Acharya Shri Kailassagarsuri Gyanmandir
गच्छन्तु (१) ।
1
जर | अरे बह्मणव कुसु । वत्रस्म सुल भणोदु (३) । सुब। आर्य्ये श्रूयताम् ।
योग्यं मत्वा स्मरनरपतिः पश्य दत्त्वा प्रखनं वृन्दारण्ये नवकुलबधूवृन्दघट्टाधिपत्ये । यत्नादस्थापयदयमिमं मदयस्यं यशस्यं दत्वा शुल्कं व्रजत सुदृशो माऽस्तु शुष्को विवादः ॥ जर । होदु देवस्मो दानी । अम्हाणं किं तेण । सुमरर- वइणो वसा अम्हे (४) ।
किं रे दाएं (२) ।
कुसु । होइ वुढिआए तुह कहिं तस्स अहोदा (५) । जर | सक्रोधम्। अरे दाण-योग्ग- पत्थो जइ होइ तदेो सङ्का करोदि (६) ।
सुव । प्रियवयस्य स्वयमस्योत्तरं दीयताम |
१ आर्ये अत्र वयस्यस्य दानं वर्त्तते । कुसुम - चौयें तव मुखं दृष्ट्वा समर्थितं दानं दत्त्वा सर्व्वा गच्छन्तु ।
किं रे दानम् ।
M
२ अरे
ब्राह्मणवटुक
३ वयस्य सुबल भण्यताम् ।
४ भवतु ते वयस्यो दानी । अस्माकं किन्तेन । स्मर- नरपतेर्वश्या न
वयम् ।
५ भवति वृद्धायास्तव कथं तस्य अधीनता ।
६ अरे दान-योग्य-पदार्थों यदि भवति तदा शङ्का क्रियते I
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयग्य कृष्णः। सगाम्भीर्यम् । हन्त भोः श्रूयताम् ।
रत्नाद्यं वः कुवलयदृशामस्तु वा नास्तु वस्तु प्रेवालेऽस्मिन् भुजलतिकयोभीगधेयो विधेयः । मर्यादेयं मम निगदिता किन्तु रत्नान्यपीमा
न्यानीयन्ते पुरटपुटिकामन्तरा दर्शयध्वम् । सख्यः । पूओवकरण-पुडिआ इ गोवीसरस्स (१) । कुसु। अरे मुकला अअंज्जेव गोवीसरो इमज्जेव पूएध (२)। सख्यः। महाअालो गोवीसरो (३)। कुसु । अझं महाआलो किण हादि । जस्स रुइ-पडलेहिं सव्वज्जेव वणं तमाल-वमं किदं (४)। सख्यः । चन्दअसेहरोज्जेव अच्चिदव्वा (५) । कुसु । पेकव पेकव एसो चन्दअसेहरो ण होइ (६) । इति वहावतंसं दर्शयति।। सख्यः । वााल गोरीपतिं पूअइसम्ह (७) । कुसु। तुम्हे गोरीण भवेध (८)।
१ पूजोपकरण-पुटिका इयं गोपीश्वरस्य । २ अरे मूखी अयमेव गोपीश्वर इममेव पूजयत । ३ महाकालो गोपीश्वरः। ४ अयं महाकाला न भवति । यस्य रुचिपटलैः सर्वमेव वनं तमालवौं कृतम् । ५ चन्द्रकशेखर एव अर्चयितव्यः । ६ पश्य पश्य एष चन्द्र कशेखरो न भवति । ७ हे वाचाल गौरीपति पूजयिष्यामः | ८ यूयं गौ- न भवथ ।
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीयाने प्रेममैयाद्यभिनयः। जर। अरे वडुआ एदाणं पई तुह वमोत्ति तुम जाणेसि । चिट्ठ चिट्ठ गाम-मज्भ तुह दंसणं ण लम्भिसं (१)। सख्यः । अरे वााल पसुवई पइदव्वा (२) । कुसु। हन्त भो एत्तिाओ घेणुओ जो पालेदि सो किं पसुबई ण होइ (३)।
सख्यः। एव्वं भणध जन्म एदे अम्हे पसुओ सो किं पशुवई ण होइ (४)।
सुब। भवतु वयं सर्व एव पशवः। तेन भवन्मते अयमेव पशुपतिस्तदाऽयमच॑ताम्। किच्च पुटिकाभिः कृत्वा किं नीयते तदर्शयित्वा सुखं गम्यतां किमनेन शुष्ककलहेन ।
राधि। भो सहीओ दंसेध (५)। सख्यस्त था कुर्वन्ति । कुसु। विलोक्य । अअं मिअमओ एदं कुङ्कम एदं कालागुरुअं एदं चन्दनं अअंकप्परो अमोत्ताहारो सिप्प-कोसलेण फणिहारोव्व किदो (६)।
१ घरे वटुक एतासां पतिस्तव वयस्य इति त्वं जानासि । तिष्ठ तिष्ठ ग्राम-मध्ये तव दर्शनं न लप्ये ।
२ घरे वाचाल पशुपतिः पूजितव्यः । ३ हन्त भो एतावतीर्धेनून् यः पालयति स किं पशुपतिनं भवति । 8 एवं भणत । यस्य रता वयं पशवः । स किं पशुपतिनं भवति । ५ भोः सख्यो दायत । ६ अयं गमद एतत्कुसुममेतत्कालागुरुकमेतच्चन्दनमयं कर्पूरः अयं मुक्ताहारः शिल्पकौशलेन फणिहार व कृतः ।
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्थ जर। अरे फणिहारो इमं वडुअं दंसेध (१) । कुसु। अज्जिए कालिअ-मद्दण-सहअरस्म मे कुदो फणिहारदो भवे। ता एदाणं करं दाउण गच्छध (२) ।
सख्यः । होदु । अम्हे देअ-पूअं कदुअ घरं गच्छम्ह । तदा तुह वमो तत्य जइ गच्छदि तदा जं सक्कीअदि तंज्जेव दादव्वं (३)।
कुसु । अरे दासोए धीदाओ अप्पणो अहिबार-पदेसं मुच्चित्र तुम्ह घरं गदअ मग्गिस्मदि मे वअस्मा। ता चिट्ठध चिट्ठध (४)। इति पूजोपकरणान्यादातुमिच्छति।
ललि । अत्र गोवरात्र-णन्देण देव-द्दव्वाणि एदाणि एव्वं अपवित्ताणि कादंण जुज्जीअन्ति (५)।
राधा। ललिदे इमिणा फसिदाणि एदाणि कधं देवत्स दादव्वाणि । ता मुच्च मुच्च। घरं गदुअ अमोवअरणं आणि
१ घरे फणिहार इमं वटुकं दंगेत। २ चार्य कालोय-मर्दन-सहचरस्य मे कुतः फणि हारतो भयम् । तस्मादेतेषां करं दत्त्वा गच्छत ।
३ भवतु। वयं देव-पूजां कृत्वा ग्रहं यामः । ततस्तव वयस्य स्तत्र यदि गच्छति तदा यच्छ क्यते तदेव दातव्यम् ।
४ घरे दास्यो या आत्मनः अधिकार-प्रदेशं त्यक्त्वा तव एहं गत्वा याचियति मे वयस्यः । तस्मात्तिष्ठत तिष्ठत।
५ अत्र गोपराज-नन्दनेन देव-द्रव्याणि रतानि एवम् अपवित्राणि कर्तुं न युज्यते ।
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाने प्रेममैत्र्याद्यभिनयः ।
८५
अचिव्वो । ता अज्जिए एहि घरं गच्छम्ह (१) । इति
गन्तुमिच्छति ।
कृष्णः । पन्थानमाक्रम्य । अयि चतुरम्मन्ये क्क यासि । राधा । साबद्दिव्यामर्थम् । मूलंज्जेव दिलं किं तस्म दाणं मग्गसि (२) ।
कृष्णः। सहासामर्घम् । किं मूलं दत्तमस्ति । मूलन्त्वेतदेव
श्रूयताम् ।
एतत्स्वर्णसरोरुहं तदुपरि श्रीनीलरत्नोत्पले तत्पश्चात् कुरुविन्दकन्दलपुटे तत्राऽपि मुक्तावली । सव्वं दृश्यत एव किन्तु निम्टता या हेमकुम्भदयी किं वान्यन्नयसेऽनयेति तदिदं वाले विचार्य्यं मम || राधा । को तुमं विचारा । ण हि अविचारेण विचारो कादुं सक्कीदि (३) ।
1
जर । दयोर्मध्यमध्यास्य संस्कृतेन । अरे यशोदा - मातमी तर लो भव लोभ-वता हृदयेन कथमाचरसि दुर्विनीतत्वम् । तत्त्वं कथा | यदि निराकुल- कुलबधूपद्रव-द्रवकथा क्रियते तदा न तेन ते भद्रं भविष्यति ।
ललि | सक्रोधमुपसृत्य संस्कृतेन ।
१ ललिते अनेन स्पृष्टानि एतानि कथं देवस्य दातव्यानि । तस्मात् मुच्च मुञ्च । ग्टहं गत्वा अन्योपकरणमानीय देवोऽर्चितव्यः । तस्मात् या रहि गृहं गच्छाम ।
I
२ मूलमेव दत्तं किन्तस्य दानं याचसे ।
३ कस्त्वं विचारस्य । नहि व्यविचारेण विचारः कर्त्तुं शक्यते ।
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कस्त्वं भो ननु माधवः कथमहो वैशाख आकारवान् मुग्धे विधि जनाईनोऽस्मि तदिदं ब्रूते वनावस्थितिः । मां गोवईनधारिणं न धरणा को वेत्ति हुं वर्द्धनं हिंसा हे वृषहन विभर्षि तदघदारैव गोवर्द्धनम् ॥ प्रेम । अहो कौहल्लम्।
येयं नटेरप्यभिनीयमाना लोला हरेरेति रसायनत्वम्। सा यत् स्वकीयैः स्वयमोश्वरेणा
भिनीयते तत् किमुदाहरामः॥ अपि च। सामाजिकानां हि रसो नटानां
नैवेति पन्थाः कृतिषु प्रसिद्धः । हन्ताभयत्वे रसवित्त्वमेषा
मलौकिके वस्तुनि को विरोधः ॥ अपि च। अलौकिकाल्लौकिकमेव शौरे
वृत्तं चमत्कारि तदेव लीला। आकर्षकत्वं हि जगज्जनाना
मलौकिकत्वस्य स कोऽपि हेतुः॥ इति सविस्मयमालोकयति। कुसु। अइ कुडिले दुब्विणीदे ललिदे मह वप्रस्मो दुट्टाआरोकिदो। ता चिट्ठ चिट्ठ (१) ।
१ अयि कुटिले दुर्विनीते ललिते मम वयस्यो दुशाकारः कृतः । तस्मात् तिष्ठ तिछ।
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C9
टतीयाङ्के प्रेममैयाद्यभिनयः ।
८७ सुब। सपरिहासामर्थम् । हन्त भोः सत्यमेतत् । वक्त्रं वो द्विजराजहिंसि मदिरालाले दृशौ रोचिषा मूर्तिः काञ्चनहारिणी न विरमा गुङ्गनासङ्गतः । सङ्गी पञ्चम एष पञ्चविशिखः शुद्धिस्तथाऽपीह वो
यन्नामाप्यखिलाघनाशि स परं दुष्टोऽस्मदीयः सखा॥ तदयस्य घट्टपाला हि विना धृष्टता-प्रकाटनेन स्वार्थकुशला न भवन्ति। तदात्मनः प्रकटय शोटीर्यम् ।
कृष्णः । अन्तर्वर्तिनी भूत्वा राधां पछतः कृत्वा स्थित वती जरती करेण निक्षिप्य बलात् राधापटान्तग्रहण मभिन यति ।
जरती। बलान्मोचयित्वा राधामन्तीपयन्ती खयमप्यन्तर्दधाति । नित्या। खरूपेण स्थितो त्यति ।
मैत्री। देवि किन्चिदं कुदो अअं असम्हादो णिच्चाणन्दो। कहिं गदा सा जरदो (१)। प्रेम। अयं खल्ल योगमायाप्रभावः । स्वयमस्मिन्नाविश्य
जरतीभूत्वा सम्प्रति रसः सावशेष एव सुरसो भवतीतियथासमयमन्तर्हिताऽसौ। ततः स्वरूपेणावतिष्ठतेऽयं नित्यानन्दः। यतः। स्वतो बलीयः सहजो हि भावः
स कृत्रिमं भावमधः करोति। अग्न्यातपाभ्यां जनितो जलानां नैवोष्णभावश्चिरकालवी ॥
१ देवि किन्चिदं कुतोऽयमकस्मानित्यानन्दः। कुत्र गता सा जरती।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य तदिदानीमेतावनैव स्थितं नाट्यम् । भवति हि ईश्वरलीलेवेयं न खलु नटरीतिः। पश्याइतोऽद्वैत एव।
मैत्री। ण आणे दाणिं भवं कीदिसो होइ (१)। नेपथ्ये । भो भोः सन्यासी सन्यासी।
प्रेम। अहो किमियमाकस्मिकी प्रतिकूल वा निरूपयामीति निरूप्य । अये भगवघाटों कश्चित्मन्यासी प्रविशति तमालोक्य कश्चिदाक्रोशति तदेहि सहैव निष्क्रमाव। इति निष्कान्तौ । निष्कान्ताः सर्वे ॥ * ॥
दानविनोदो नाम टतीयोऽङ्कः ॥
चतुर्थाङ्कः। ततः प्रविशति । व्याचार्य्यरत्नपत्यानुगम्यमाना भगवतो शची। वहिणिए सम्मासिणं पदि कधं सिरिविस्मम्भरस्म एदारिसो आअरो। विजादीअ-वासो क्व सणासी (२)।
भगिनी। आअरो कधं जाणिदो (३)। शची। जदो तत्थ दिअहे केसवभारदीणामस्म कमवि समामिणो भिच्छत्थं सद्धालुओहुवित्र मंउत्तव। सबञ्च तस्मि
१ न जाने इदानी भगवान् कोदृशो भवति । २ हे भगिनि सन्यासिनं प्रति कथं श्री विश्वम्भरदेवस्य एतादृश यादरः । विजातीयवासनः खलु सन्यासी। ३ अादरः कथं ज्ञातः।
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके पाचोदेवयोरभिनयः । गुरुई-भत्ती अणुराओवि पडिदो (१) । भगिनी। सोवि भत्तो हुविस्मदिव्व (२) ।
शची। कम्येदि मे हिअ सणासी-णाम-मेत्तेण। अन्म अगएणाहं पढाइदा। इमं सन्दर्भ तस्म ठाणे पुछिन्म (३) । भगिनो। जुत्तं रखेदं (४)।
शची। ता जाणेहि। कुदो सो मह हिआणन्दण चन्दणमो (५)।
भगिनी। पुरोऽवलोक्य। देवि पेक्व पेक्व । अयं दे पुरिणमाचन्दी विथ पूवदिशाए उग्गछदि णन्दो (६)।
शची। सस्पहमालोकयति । ततः प्रविशति भगवान् विश्वम्भरः। अञ्जलिं बद्ध्वा । अम्ब प्रणमामि ।
शची। चिरंजीव । इति मूद्धीनमाघ्राय । ताद इअं आचारिअ-रअण-कलत्तं इमं प्रणम (७) ।
१ यदा तत्र दिवसे केशवभारतीनाम्नः कस्यापि सन्यासिनो भिक्षार्थं श्रद्धालुभूत्वा मामुक्तवान्। ख यच्च तस्मिन् गुरुतर-भक्तिरनुरागोऽपि प्रकटितः। २ सोऽपि भक्तो भविष्यत्येव ।
३ कम्पते मे हृदयं सन्यासि नाम-मात्रेण । अस्य अग्रजेनाइं पाठिता। इमं सन्दर्भ तस्य स्थाने प्रक्ष्ये।
४ यक्तमिदम्। ५ तज्जानीहि । कुतः स मम हृदयानन्द नश्चन्द नगुमः । ६ देवि पश्य पश्य । अयं ते पूर्णिमा- चन्द्र इव पूर्वदिशाया उद्च्छति नन्दनः । ७ तात इयं चाचार्य-रत्न कलत्रम् । एनां प्रणाम ।
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
देवः। तथा करोति । सा ससाध्वसं सहचति । शची। ताद एकं पुच्छिम (१) । देवः । आज्ञापय। शची। पुत्तअ सम्मासिणं पदि कधं दे एदारिसो आत्ररो। जं तत्य दिअहे केसवभारदी पदि नादिसो भत्ती किदा तुमए (२)।
देवः। अम्ब ते खन्नु परमभागवता भवन्ति। शची। तत्तं कधेहि। समासो वा कादव्वा तुमए (३) ।
देवः । विहस्य। अम्ब कुतोऽयं ते भ्रमः । इदमपि भवति किम्।
शची। वछ एदेणज्जेव दे अग्गरण दिलं पुत्य मए पाअ-समए चल्लीमझो दाउण जालिदं (8)।
देवः। किं पुस्तकं कथं वा प्रदीपितम्। शची। विस्मरूएण मे कधिदं “अम्ब विश्वम्भरो यदा विज्ञो भवति तदा तस्मै एतत् पुस्तकं देयमिति”। मए दाव दावज्जेव तं रकिवदं जाव सो पब्वइदा ण भूदो। पव्वइदे तत्य अअं
१ तात एकं प्रक्ष्ये । २ पुत्र सन्यासिनं प्रति कथं ते एतादृश बादरः। यत्तस्मिन्दिवसे केशवभारती प्रति तादृशी भक्तिः कृता त्वया ।
३ तत्त्वं कथय । सन्यासो वा कर्तव्यस्त्वया । ४ वत्स रतेनैव ते अग्रजेन दत्तं पुस्तकं मया पाक-समये चुल्लीमध्ये दत्त्वा ज्वालितम् ।
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके प्राचीदेवयोरभिनयः ।
१ पि एदं पुत्य लम्भित्र पव्वइदो विस्मदित्ति तुह सङ्काए जालिदं (९)।
देवः । क्षणमनुतप्य विहस्य च । अम्ब यद्यपि वतो तथापि पुत्रवात्मल्येनेदमज्ञानविलसितमनुशीलितम् । शची। ताद एसो अवराहो मम ण गहिदव्वा (२)।
देवः । कोऽपराधो जनन्याः पुत्रेषु । किन्तु ममापराधो यदि भवति तदा क्षन्तव्य एवासौ माचरणैरिति प्रसादः क्रियताम्।
शची। क्त्म ण कहिंपि दे अवराहो गहिदव्वो सो तुह णत्यिज्जेव (३)।
देवः। अम्ब दिनानि कतिपयानि कुत्रापि मम गन्तव्यमस्ति त्वया मनसि खेदो न कार्य्यः ।
शची। कई गन्तव्वं (४)।
देवः । अम्ब येन भवत्याः सर्वेषाच्च बन्धूनां सदा सुखायव भूयते तदनुसन्धानं कर्तुम्। शची। तं कवु तुमंजेव (५)।
१ विश्वरूपेण में कथितम् । मया तावत्तावदेव तत् रक्षितं यावत्स प्रव्रजितो न भूतः। प्रजिते तत्र अयमपि एतत्पुस्तकं लब्धा प्रव्रजितो भविष्यति इति तव शङ्कया ज्वालितम् । २ तात रघोऽपराधो मम न हितव्यः । ३ वत्स न कदापि ते अपराधः। ग्रहित व्यः स तव नास्त्येव । ४ कथं गन्तव्यम्। ५ तत् खल त्वमेव ।
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
चैतन्यचन्द्रोदयस्य देवः। यद्यप्येवमेव तथाऽपि येन ममापि शोभाऽतिशयो भवति तदर्थ यतिष्यते। शची। वत्म जवा मह दुःखं ण होइ तधा करणिज्जं (१)। देवः । अम्ब श्रीकृष्णः परिपालकस्तव पिता माता च पुत्रोऽपि च ज्ञातिश्च द्रविणच्च नित्यसुखदो बन्धुश्च देवोऽपि च । सङ्गः शाश्वत एव यस्य तमनुस्मृत्यानिशं चेतसा
सम्पन्नाऽसि तवाधुना सुखमयं जानीहि दिमण्डलम् ॥ शची। वत्स तुमंजेव सव्वं । तुह पसादादो मह दुःखं पत्थि। किन्तु जधा सन्ततं तुमं पेकवामितहज्जेव कादव्वं (२)।
देवः । कृष्ण एव सततं त्वया द्रष्टव्यः। स एव तव सर्वदुःखध्वंसी भविष्यति।
शची। तहस्तु। ता तुमज्जेव मम कहो। ता उत्येहि मझहो जादो। तुमंपि सिणाण-पूअणादिकं कुणह । अहम्यि पाअत्यं जामि । वहिणिए तुमम्पि घरं गचा। तवावि भअवदो पात्रसेवा-समओ जादो (३) । इति सर्च निष्कामन्ति । ततः प्रविशति चढतः।
१ वत्म यथा मम दुःखं न भवति तथा कर्तव्यम् ।।
२ वत्स त्वमेव सर्वम्। तव प्रसादतो मम दुःखं नास्ति । किन्तु यथा सन्ततं त्वां प्रेक्ष्यामि तथैव कर्त्तव्यम् ।
३ तथास्तु । तत्त्वमेव मम कृष्णः । तस्मादुत्तिष्ठ मध्याह्नो जातः । त्वमपि स्नान पूजनादिकं कुरु। अहमपि पाका) यामि । भगिनि त्वमपि ग्रहं गच्छ। तवापि भगवतः पाक-सेवा-सम यो जातः ।
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाङ्के यदैतश्रीवासाद्यभिनयः। अद्वैतः । भूतावेश-विवश-निखिनेन्द्रियवृत्तिर्भगवदावेशविसंष्ठुलश्च समानमेव भावमादधाति । यतः खलु यावत्तस्मिन् दिवसे भगवदावेशेन यन्मया नर्त्तितं तज्जनमुखादेव साम्प्रतं श्रुत्वा प्रतीयते सन्दिह्यते च । तेनाव्याहतप्रभावोऽयं भगवान् विश्वम्भरः । वस्तुतस्तु कोटि-कोटि-जगदण्डघट-घटन-विघटन-नाटक-परिपाटी-पाटवस्य निजचरित-ललित कीर्त्ति-सुधा-धावित-जगज्जन-हृदयावट-घटमान-तमाकाटवस्य भगवतस्तथैव लीलायितं खलु प्रत्यक्षानुमानापमानशब्दार्थापत्त्यैतिहादिप्रमाणनिवहैरपि न प्रमातुं शक्यते विना तस्यैवानुयहजन्यज्ञानविशेषम। तेन तदानीन्तनमलौकिक-चमत्कार-कारणमस्मन्निष्ठमपि नटन-लीलायितं नास्माकमनुभवगोचरस्तयवसितम्। तेन यास्यन्ति केऽपि मोहं विवदिष्यन्ते च तैः समं केचित्। केचन संदर्भविदो रहस्यमिदमित्यवैष्यन्ति॥
इत्यूईमवलोक्य । अहो चरमाचल-शिखर-चम्बी लम्बमानोऽयं भगवान् मरीचिमाली। तथा हि
नाम्नैव मे त्वमसि किन्त्वखिलग्रहाणां विश्रामपात्रमिति तत्पतिनाऽभिशस्ता। तत्प्रत्ययाय परितप्तमयो दधाति
सन्ध्यार्कविम्बक्रपटादिव वारुणी दिक॥ अथ वा। सायाङ्गसङ्गसुखलुप्तधियः प्रतीच्याः
शोणाभ्रवाससि समच्छसिते नितम्बात् ।
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
चैतन्यचन्द्रोदयस्य काच्चीकलापकुरुविन्दमणीन्द्ररूपी
कालक्रमादिनपतिः पतयानुरासीत् ॥ तदिदानों विगतवर्मपरिश्रमः सन्ध्यामुपास्य दर्शनीयतमो द्रष्टव्यः । स खल्ल भगवान विश्वम्भरः । इति तथा कर्तुमिच्छति । नेपथ्ये । हन्त भो निजपुरं गत्वा समागतप्रायोऽहमिति कृत्वा गतो. द्वैतः कथमद्यापि नाऽऽयातः।
अवै। श्रुतिमभिनीय । अहो मदिलम्बमालोक्य स्वयमेव देवो मामाक्षिपति तदहं सत्वरमेव गच्छामि। इति परिक्रामति । प्रविश्यापटीक्षेपेण। श्रीवासः। भो अद्वैतदेव आज्ञापयति भगवान् ।
अहमितः श्रीवासगृहं गच्छनस्मि भवताऽपि तत्रैव गन्तव्यमिति।
अहै। यथाऽऽज्ञापयति देवः । इति तेन सह परिक्रामन पुरोऽवलोक्य । इदमिदं श्रीवासपुरं यावत् प्रविशामि। इति प्रवेश नाटयित्वा प्राची दिशमवलोक्य | अहो रम्यम् ।
আল্লাহি জানান। प्रेमामृतस्यन्दसुषीमपादः। उल्लासयन् कौमुदमुज्जिहीते
चन्द्रश्च विश्वम्भर चन्द्रमाश्च ।। ततः प्रविशति । श्रीवासादिभिः समुपगम्यमानो भगवान् विश्वम्भरः । प्रत्युत्थाय । स्वागतं भोः स्वागतम्। अद्वै । श्रीमुखचन्द्रदर्शनेन।
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाश व्यदैतश्रीवासाद्यभिनयः । देवः । सादरमभिवन्द्याऽऽलिय च । भगवनत्रापविश्यताम् । अद्द। यथाऽऽज्ञापयसि । इति सचे मुखोपवेशं नाटयन्ति । भगवान्। अहेतं प्रति । सर्व्व वयं भुक्तवन्तः पीतवन्तश्च केवलमध्वपरिश्रान्ताः क्षुत्परिश्रान्ताश्च भवन्तस्तदलं विलम्बेन।
श्रीवा। आतिथेयोऽसि । आतिथ्येन समुपचय॑न्तामेते भवता।
अहै। अलमनया चिन्तया वयमपि भवन्त इव समाप्तसवाहिका एव।
भगवान्। सप्रमोदम्। नदिदानों हिमकर-कर-कलधौतजल-धौते श्रीवास-वासाङ्गण-परिसरेभगवत्मकीर्तनमङ्गलमङ्गीकुर्वन्तु भवन्तः। सर्वं । सप्रमोदम्। भगवनुत्योयता स्वयमपि।
भगवान्। एषोऽहं गच्छामि । इति सङ्कीर्तनस्थलों प्रति सर्व्व निष्कान्ताः। ततः प्रविशति गङ्गादासः।
गङ्गा। अहो अद्वैतदेव शान्तिपुरतः समागतोऽस्तीति श्रुतमस्ति न जाने किं भगवदिश्वम्भरालये समुत्तोर्णः श्रीवासालये वा तदस्य तत्त्वमवधारयामि । रति कतिचित्पदान्यादधाति । नेपथ्ये । सङ्कीर्तनकोलाहलः ।
गङ्गा । आकर्ण्य । अहो श्रीवासाऽऽलयं समया समयाssसादित-सकल-भक्तजन-प्रमोदी प्रमोदीर्ण-सङ्कीर्तनकोलाहलोऽयं मया श्रूयते । तदित एवाईतेनापि भवितव्यं तदिह
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
ලද්දේ
स्थित्वैव निभालयामि । इति निभालय । अहो सर्व्व एव कीर्त्त यन्तो भगवन्तं विश्वम्भरं नर्त्तयन्ति नृत्यन्ति च । तदेवं मन्ये । दुर्बीरदैत्यघटया घटिते पटीयोभारे स्वयम्भगवताऽपहृतेऽपि भूमेः । तस्यावसादमधुना विधुनोति देवो भक्तैर्नटनटननिष्ठुरपादघातैः ॥
पुनर्निभल्य | हो
1
श्रानन्दः किमु मृर्त्त एष परमः प्रेमैव किं देहवान् श्रद्धा मूर्त्तिमती दयैव किमु वा भूमौ स्वरूपिण्यसैौ । माधुर्य्यं नु शरीरि किं नवविधा भक्तिर्गतका तनुं तुल्याऽऽवेशसुखोत्सवो भगवता वक्रेश्वरो नृत्यति ॥ पुनर्नेपथ्ये । सम्भूयानन्दतुमुलो जयध्वनिकलकलः । गङ्गा । निभाल्य। अहो मचत्कौतुकम् । वक्रेश्वरे नृत्यति गौर चन्द्रा गायत्यमन्दं करतालिकाभिः ।
वक्रेश्वरो गायति गौरचन्द्रे नृत्यत्यसैौ तुल्य सुखानुभूतिः ॥
पुनर्नेपथ्ये । तथैव जयध्वनिः कोलाहल उलूलनिनदश्च ।
गङ्गा । चिरं निरूप्य अहो भगवान् विश्वम्भर एव नृत्ये प्र
1
|
वृत्तः । तथा हि
गभोरैर्डङ्कारै निजजनगणान् वर्हिणयति द्रतैवाष्पाम्भोभिर्भुवनमनिशं दुर्दिनयति ।
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाश अढतश्रीवासाद्यभिनयः ।
महः पूरैर्विद्युद्दलययति दिक्षु प्रमदय
बसौ विश्वं विश्वम्भरजलधरो नृत्यति पुरः ॥ अपि च। दिशि विदिशि दृशा सरोजमाला
नयनजलेन मधूनि तत्र तन्वन् । मधुकरनिकरं भुवा च चक्र
भ्रमिनटने जयतीह गौरचन्द्रः॥ अपि च। पादाघातैरुरगनगरानन्दनिस्यन्दहेतो
बर्बाहूत्क्षेपैरिव सुरपुरीताण्डवे पण्डितस्य । आशाचक्र भ्रमयत इव भ्राम्यदुद्योतदण्डै
र्जीयाच्चक्रभ्रमणनटनं देवविश्वम्भरस्य । पुनर्निभाल्य । अहो । अनन्तरं भगवानतोऽपि नर्तित प्रविष्टः।
श्रीवासस्त्रिभिरेव सुखरतमैरामादिभिः सोदरैगायत्येष कलं वयच्च भगवान् वक्रेश्वरश्चोत्सुकः । मजोराङ्गदहारकङ्कणधरः काञ्चीकलापादिमानदैतस्तनुमानिवैष भजनानन्दो नरीनृत्यते ॥ स्थूलोष्णोषविलाससुन्दरशिराः कर्मदये ताण्डवान्दोलन्मौक्तिककुण्डलो हदि चलच्चामोकरसम्वरः। पादाये चलनूपुरः पुलकितो वाघ्याम्बुधौताऽऽनना नित्यानन्दमहाशयोऽपि महताऽऽवेशेन नृत्यत्ययम् ॥ अम्बरमवलोक्य | अहो याम-मात्रावशिष्टेयं त्रियामा। उचितमेव पूर्णते नयनयुगलम्। भगवत्या निद्रयाऽभिभूतोऽस्मि । तद
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
चैव क्षणं निद्रामि । इति निद्रां नाटयन खप्नायते । भो विश्वम्भरदेव कुचासि कुचासि । इति खन्नायित्वा पुनः प्रबुध्य । श्रहो किमयमालेोकितो दुःखघ्नः । इति मुहर्त्तं हृदि भगवच्चरणौ विचिन्त्य पुनर्नेपथ्याभिमुखमवलोक्य । अहो न कोऽपि दृश्यते सर्व्व एव भगवत्प्रमुखाः सङ्कीर्त्तनोपरमे यथायथं शयनाय गतवन्त इव लक्ष्यन्ते भवतु तदहमपि स्वनिलयं गच्छामि । इति कतिचित्प दानि परिक्रम्य । अहो विभातैव विभावरी । इति प्राचीमवलोकय | उल्लङ्घ्य किञ्चिदुदयाचलवप्रधारां प्राच्या दिशोऽम्बरतटीमवलम्बमानः । पादप्रसारणविधावपटुस्तथाऽपि बालो रविः कलय कालवशादुदेति ॥ इति कतिचित्पदानि गत्वा पुरोऽवलोक्य | अहो कोऽयं सत्वरः किञ्चित्पिपृक्षुरिव समुपैति । प्रविश्य । सम्भ्रान्तः कश्चित् ।
पुरुषः । अहो गङ्गादास भवद्वाट्य देवो विश्वम्भरः । गङ्गा । सोल्लासम् । अहो मे भागधेयम् । यमवलेोकयितुं गच्छन्नस्मि । स एव खयमागतोऽस्मदाव्याम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पुरुषः । अये एवं पृच्छामि । भवदाट्यामागतः किमिति । गङ्गा। सवैमनस्यम्। कथमेवं पृच्छसि ।
A
पुरुषः । अन्यस्मिन्नहनि प्रातः स्वनिलये गत्वा कृत्यं करोति श्रद्य न गत इति शचीदेव्या प्रेषितोऽस्मि तदन्वेषणाय । इत्यक्चैव पुनरन्यतोऽन्वेष्टुं निष्कान्तः ।
पुनरन्यः सम्भान्तः सत्वरं प्रविश्य पुनस्तथैव पृष्ट्वा निष्कान्तः ।
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाके अदैतश्रीशसाद्यभिमयः। पुनर न्यः पुनर न्यः पुनर न्यश्चेति तथा तथैव दृष्ट्वा दृष्ट्वा निष्कामति ।
गङ्गा। सवैमनस्यम्। अहो फलितमिव दुःस्वप्नेन। तत्किं करोमि । अद्वैतादयो यत्र तिष्ठन्ति तत्रैव यामि। इति कतिचित्पदान्यादधाति। ततः प्रविशन्ति दोर्मनस्येन वितर्क नाटयन्तोऽद्वैतादयः। अवै। श्रीवास किमेतत्।
मतेऽस्माकं प्रातः स्वभवनमुपेतोऽस्ति भगवान् गृहे श्रीवासादेः स्थित इति जनन्या मतमिदम्। इति भ्रान्ताः सर्व प्रकृतमनसः सम्प्रति वयं
कथं विद्मोऽकस्मादयमशनिपातोऽद्य भविता ॥ श्रीवा। ये ये प्रहितास्तदन्वेषणाय तेषां न कोऽपि प्रत्या
वर्तते।
अवै। अन्विष्य यदि पश्यति तदैव प्रत्यावर्तिष्यते । कोऽपि किमप्यनुसन्धानं न लब्धवान्। एतत् किं सम्भाव्यते ।
इह ग्रामे को वा स्थगयत तमात्मप्रकटनं स किंवा स्वात्मानं स्थगयितुमपीशः प्रभवतु । अपलोतुं शक्यो न भवति जनैश्चण्डकिरणः
कथकारं व्याम्नि स्वमपि स दिने व्यन्तरयतु॥ श्रीवा। पुरोऽवलोक्य । अयं गङ्गादासः समायाति तदयं प्रष्टव्यः । उपसृत्य । गङ्गा। भो भो म भागाः कथमा कम्मिकोऽयं विप्लवः ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
चैतन्यचन्द्रोदयस्य सर्वे । अहो अयमपि तदनुसन्धानधुरन्धरः। यदयमस्माने पृच्छति। अहै। सासम्। हे विश्वम्भरदेव हे गुणनिधे हे प्रेमवारा निधे हे दीनोद्धरणावतार भगवन् हे भक्तचिन्तामणे । अन्धोकृत्य दृशो दिशोऽन्धतमसीकृत्याखिलप्राणिनां
न्यीकृत्य मनांसि मुञ्चति भवान् केनापराधेन नः॥ मरारिः। भो भो देव अहैत त्वमतिदुर-वगाहगभीरोऽसि । कथमनिर्णयेनैवं विलपसि। त्वादृशामीदृशानुतापेनैव नितरां प्रतप्ता भविष्यति तपखिनी शची देवी। श्रीवा। सत्यमाह मुरारिः । यतः ।
तन्मात्रपुत्रा वत सा तदेकचक्षुस्तदेकखसुखानुभूतिः। माताऽपि तस्मिन् गुरुदेवबुद्धि
नतं विना जीवति सा क्षणञ्च॥ तदधुना तज्जीवनरक्षेव नः कर्तुमुचिता । तस्माङ्को गङ्गादास भवदचसि तस्याः प्रत्ययोऽस्ति त्वया तथा कथनीयं यथाऽसौ जीवनेन न वियुज्यते।
गङ्गा । यथाऽऽज्ञापयन्ति भवन्तः। इति निष्कान्तः । गदाधरः। सकरुणम्। भो नाथ। गतो यामा यामावहह गतवन्ता वत गता अमी यामा हा धिक् दिनमपि गतप्रायमभवत् ।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
इति मुह्यति ।
मुरारिः । सक्षोभम् ।
चतुर्थाङ्के अद्वैतश्रीवासाद्यभिनयः 1
क्रमादाशापाशस्त्रुटति वत हा सार्द्धमभिस्तथाऽपि त्वाती न हि गतवती श्रोत्रपदवीम् ॥
इति मुह्यति ।
वक्रेश्वरः ।
त्यक्वा नः किमु यास्यतोति करुणासिन्धो गतायां निशि प्रेमाधिकापरिप्रकाशसरसां नानानुकम्यां व्यधाः । कारुण्यं तव तच्च कीदृशमहो भूयस्युपेता च वा कीदृक् ते वत हृत्पते यमिदं हे नाथ लोकोत्तरम ॥
Acharya Shri Kailassagarsuri Gyanmandir
हार्य धैर्यं क्रियते वहिर्यत् क्षिणोति तदाष्पभरोऽन्तरस्थः । पुनः पुनर्बद्धमपि प्रवृद्धः सेतुं यथा सैकतमम्बुपूरः ॥
इति फूत्कृत्य फूत्कृत्य रुदन् भूमौ निपतति |
श्रीवा। तमालोक्य। अतिगभीरोऽयं दुर्निवारानुराग-तारल्यः
संप्रवृत्तः । भवत्येव ।
पयः प्रपूरः स्थिर एव तावत् करोति यावन्न हि सेतुभङ्गम् । भग्न तु सेतावतिदुर्निवारः समस्तमालावयितुं समर्थः ॥
भो नाथ विश्वम्भर कासि कासि ।
For Private And Personal Use Only
१०१
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
चैतन्यचन्द्रोदयस्य पूर्व मृतः कथमहो वत जोवितोऽहं भूयोऽपि मारयसि किंवत जीवयित्वा । दौलता तव विभो न मनाऽधिगम्या
नन्वीश्वरो भवति केवलबाललोलः ॥ इति रोदिति। मुकुन्दः।
नालोक्यते तव मुखं नयनेन किं नो नाऽऽकर्ण्यते तव वचः श्रवणेन वा किम् । हे प्राणनाथ भगवंस्त्वदुपेक्षितानां
कष्टेन वा किममुना हतजीवितेन ॥ जगदानन्दः। सवाष्यम् ।
नास्मादृशैस्तव पदाम्बुजसनहीनजर्जीविष्यते क्षणमपीति मनो न आसीत्। लज्जामहे दयित हे तत एव देव
जीवाम एव दिवसांस्वदनीक्षणेऽपि ॥ इति मूर्च्छति । दामोदरः। हा प्राणनाथ क्कासि कासि।
प्राणा न किं व्रजत मुञ्चत जाद्यमुच्चैः प्राणेश्वरश्चरति साम्प्रतमेक एव । तत्पादपङ्कजमुपेत्य भजध्वमज्ञाः
प्रेमात्मनामहह माऽस्तु कुले कलङ्कः । इति मूर्छति ।
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्था अबैत श्रीवासाद्यभिनयः।
हरिदासः । अहो कष्टम्।
प्राणेश्वरेण सह चेत्सहसा न जग्मुः प्राणाः पुनर्झटिति नैव भवन्ति गन्तुम्। धिक्कारकोटिकटुतामनिशं सहन्ते
सोदन्ति नैव वहतस्त्ववसादयन्ति ॥ भवतु क्षणमवगच्छामि।
यदि नयनयोः पन्थानं मे न याति स ईश्वरो यदि करुणया नो दृक्पातं स मदिधे । कुलिशकठिनानां वोऽसूनां सहस्रमपि क्षणा
त्तणमिव परित्यक्ष्याम्यञ्जस्तदध्रिपरीप्सया॥ इति धैर्य्यमवरभ्य चिन्तां नाटयति । विद्यानिधिः।
प्रेमनमोऽस्तु भवते यदकैतवेन नोत्पद्यसे वचन हा वत किं ब्रवीमि। तस्मिन्नकैतवकृपेऽपि सकैतवस्त्वं
नो चेत् कथं नु मम जीवनयोग एषः ॥ इति भृमी पतित्वा विकलः सन् रोदिति । मुरारिः । धैर्यम वऋभ्य। हहो महानुभावा विचारयत किमेकाकिनेव प्रभुना कापि गतं किम्बा कश्चिदन्याऽपि गत इति । अहै। अयं विचारः कथमुत्पद्यताम्।
न गच्छन् पथि केनापि स दृष्टो गौरचन्द्रमाः । विद्युत्युञ्ज इवाकस्माद्दशोरविषयं गतः ।।
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मुरा। अस्त्युपायो विचारस्य। स। कथमिव। मुरा। आत्मवर्गमध्ये विचार्य्यताम् । कोऽत्र न वर्तते । सर्व्व। सम्यगुक्तमेतेन । इति मियो विचारयन्ति । मरा। अहोमयाकलितम्। सर्वे । तत् किम्। मुरा। नित्यानन्दमहानुभाव आचार्य्यरत्नच्च। सर्व्व। कुत इदमुपयुज्यते। मुरा। एतावति कष्टे यद्यत्र तावभविष्यतां तदाऽत्रैवागमिप्यताम्।
सर्व्व। किञ्चिदाश्वस्य । अहो अस्माकं यथा तथा भवतु स चेदेकाकी न भवति तेनैव किच्चिदाश्वस्तमम्माभिः ।
अहै। अये मुकुन्द त्वमनया वार्त्तया मातरमाश्वासय "मातस्तं प्रति चिन्ता न कार्यो नित्यानन्दाचार्य्यरत्नाभ्यां कार्यविशेषार्थं कापि देवेन गतमस्ति समागतप्रायोऽयम्" इति वक्तव्यम्।
मुकु । यथाऽऽज्ञापयति । इति निष्कान्तः । अदै। हहो विश्वम्भरदेवप्रियाः किच्चिद्वैर्यामिव जातं चेतसः । यतस्तावुभाववाभियुक्तौ तयोः सतोः स्वतन्त्रोऽपि भगवान्नखातन्यं न करिष्यति। हन्त किमद्देश्यं तस्य यदर्थमिदमध्यवसितम्
तीर्थाटनञ्चेत् किमपह्नवेन गन्तं समथीः सह तेन सर्व्व।
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
चतुर्थाश शचीदेवाघभिनयः । तयोर्विशेषप्रणये हितच्चे
दवापि तत्सम्भवितुच्च योग्यम् ॥ इति सर्च क्षणं चिन्तयन्तस्तूथों तिष्ठन्ति । नेपथ्थे । हन्त भोः कष्टम् ।
हा धिक् करामहो दिनत्रयमभूदाताऽपि तैनश्रुता ते जीवन्ति मता न कि किमथवा दत्ताश्रया मूर्छया। सत्यव्य प्रियमीश्वरं बत विधे दृष्ट्वा च तं तादृशं प्रत्यारत्तिपरः कथं न पुरतस्तेषां भविष्याम्यहम् ॥ तदिहैव स्थित्वा शरीरत्याग रव यतनीयम् ।
सर्व्व। श्रुतिमभिनीय | अहो आचार्य्यरत्नस्येव खरः श्रूयत। वाध्यगद्गदतया सम्यङालक्षि तन्निपुणमवधारयाम । इति सर्व्व अवधानं नाटयन्ति।
पुनर्नेपथ्ये । हन्त इन्त किमिति पामरेण मया तत्मने न गतम् अथवा।
शिव शिव हठः कत्तुं शक्यो न हि प्रभुणा समं निजमभिमतं खेषां चित्ते प्रवर्त्तयति प्रभुः । प्रकटयति हि खीयं सूर्यः खकान्तमणी महो
न विघटयितुं शक्नोत्येष स्वदाहकरञ्च तत्॥ सर्व्व । आकर्ण्य । सत्यमेवायमाचार्य्यरत्नस्तन्मन्यामहे भगवन्तं विमुच्य समागतोऽयम्। यतः “शिव शिव हठः कत्तुं शक्यो न हि प्रभुणा समम्” इति निगदति । हन्त भो भर्जितमिव दुहव-दव-दहन-ज्वालया कथमप्यासादितमाश्वासवीजम् ।
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मुरा। एवं मन्ये नित्यानन्ददेवः सङ्गे वर्तते । अयं का-- न्तरायात्र प्रेषित इव।
अद्वै। किं तावदस्यात्र कार्य्यम्। न तावदित्ते प्रयोजनं यदर्थमयमागमिष्यति । न मातरि च तथा ममत्वम्। यत्तामेव शान्वयितुं प्रहेष्यति। न तादृगस्मादृशां सौभाग्यम्। यदस्मल्लालयितुं प्रस्थापयिष्यति । तदलमनया विचिकित्मया। तन्न वेद्मि किमपरं फलं धृतमस्ति मादृशां दुर्दैवविषभूरुहेण । इति सचिन्तस्तिष्ठति ।। पुनर्ने पथ्ये । हा कलं पामर एवास्मि । यतः
पश्चात् पश्चात् कथमनुसृतं नैव हा हन्त दृष्ट्या तादृग्रूपं कथमिव दृशौ हन्त तापैर्न दग्धे । याहोत्युक्ते सति भगवता जीवितं किं न यातं
हा हा विश्वम्भर तव तया मायया वञ्चितोऽस्मि ॥ सर्व्व। याकर्ण्य। नेपथ्याभिमुखं निरीक्षामहे माऽतःपरं विलम्ब्यताम्। इति तद्दीक्षमाणास्तिष्ठन्ति । ননঃ মৰিত্ৰাঘাষনঃ। आचा। कच स्निग्धश्यामः कुटिलकचपाशः क स विधिः
क च श्रोणीभारः क शिव शिव कौपीनमपि तत्। क्षणं स्थित्वा पराम्टश्य ।
प्रतीतिर्दृष्टणां परमियमहो वस्तु न हि तत् समस्तस्याधारात्मनि चिति समस्तं स्फुरति हि॥
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाश शचीदेवाद्यभिनयः। सर्व्व। उपसृत्य सोत्कण्ठम् । आचार्य कथय कथय कासो भगवान्।
आचा। हन्त भोः किमेष पामरः कथयतु। अवै। कथय किं वृत्तम्। आचा। कहुँ । एवमेव। अखे। हन्त कथमयं करेण पिधापनीयोऽर्थः । तत् स्फुटं कथय सर्व्व टण्वन्तु । इति सवाष्यमुच्चैः।
तास्ताः कीर्तननृत्यकौतुककला हा धिक समाप्तिं गतास्तास्ताः प्रेमविलासहासमधुरा वाचः स्थिता नो हृदि । सा प्रीतिः करुणा च सा शिव शिव स्मत्येकशेषाऽभवत् सन्यासेन तव प्रभो विरचितः सर्वखनाशी हि नः ॥ सर्व्व। आकर्ण्य माहं नाटयन्ति । प्रविश्य सत्वरम्
गङ्गादासः। आचार्य कथय कल्याणिनो देवस्य कल्याणमित्येषा पृच्छति भगवन्माता। आचार्या वाष्पसद्धकण्ठस्तिष्ठति ।
अदै । मन्नाम्ना तो ब्रूहि। रामस्य विपिनवासः कृष्णस्य च माथुरं गमनम्। अस्य च सन्यास विधिस्त्रितयं मात्रयस्य सोढव्यम् ॥ गङ्गा । इंहो तयाऽप्येतदनुमितमस्ति पुरैव उक्तच्च। किं गोप्यते भवद्भिः स खलु ज्येष्ठस्य वर्त्म शिश्राय । लोकोत्तरचरिताना तुल्ये काठिन्यकारुण्ये।
अहै। भवत्येवमेवासा धैर्यवती कथमन्यथा तादृशः पुत्रः । क्षयं स्थित्वा विम्टश्य । भवत्येवम्।
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०८
चैतन्यचन्द्रोदयस्य
सन्यासकृच्छमः शान्तो निष्ठाशान्तिपरायणः । इति नामानि देवोऽयं यथार्थन्यधुनाऽकरोत् ॥ अपि च। अस्मिन्नेव हि भगवति यथार्थमभवन्महावाक्यम् । मुख्यार्थतया हि तया जहदजहत्स्वार्थलक्षणा नाच || श्रचार्य्य श्रमूलतः कथय ।
Acharya Shri Kailassagarsuri Gyanmandir
आचा। हन्त एतदर्थमेव जोवितं मया । तदितो निशाऽवसाने नृत्योपरमसमय एव मत्करमालम्ब्य कति चित्पदानि गच्छन्नये नित्यानन्ददेवमालोक्य " त्वमप्येहि” इति सङ्गे कृत्वा मुरधुनीमुत्तीर्य्य चलितवान् । मयोक्तम् । देव कथय कथमेकाकिना कुच गम्यत इति तदनाकलयन तृष्णीमेव चलन्ननपदमावाभ्यामनुगम्यमान एव काटोङानामानं ग्राममासाद्य केशवभारतीयतीन्द्रमुपसेदिवान् । तदावाभ्यामात्मगतमेव विचिन्तितम् “भगवान् तुय्र्य्यीऽऽश्रमं परिजिघृक्षुः” इति चिन्तयित्वाऽपि प्रभुतेजसा पराभूताभ्यां न किञ्चिदपि वक्तुमशक्यत । परेद्यवि “आचार्य्यरत्न त्वयैतस्य कर्म्मणः पूर्व्वक्रिया क्रियताम्” इत्युक्तेन मया भगवानवादि तत् किं कर्मेति । तदनु गदितं भगवता मयैतत् कर्त्तव्यमिति । समनन्तरं प्रतिपत्तिमूढेन मया मूकवदनुत्तरेण रोदितुमेव प्रवृत्तम्। समनन्तरमनायत्त्यैव विधिवद्दिद्दितं सकलमेव कर्म्म। ततो यद्दत्तं तद्वाचा वक्तुं न शक्यते ।
सर्व्वे। व्याकण्यं सविषादम्। हा देव कथमिदमध्यवसितम् । अथवा मद्विधानामेव दुःखद्रुम-फल- कालविलसितमिदं कि
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्था प्रचीदेवाचभिनयः । मनुयोज्यन्ते प्रभुचरणाः । इन्त इन्त स्मरणदशारूढमपि तन्नो मनः कृन्तति कथमाचार्य भवता दृष्टम्। इति वैकव्यं नाटयन्ति । अवै। किं तावत्तदाश्रमसमुचितं नामाङ्गीकृतं भगवता । आचा। कृष्णचैतन्य इति। अवै। सचमत्कारम् । अहो समचितमेवैतत् ।
कृष्णस्वरूपं चैतन्यं कृष्णचैतन्यसज्ञितः।
अत एव महावाक्यस्यार्थी हि फलवानिह ॥ केशवभारती हि श्रुतिरेव तस्याः केशवस्य भारतीत्वात्। यथा
मयाऽऽदौ ब्रह्मणे प्रोक्तो धा यस्यां मदात्मक इति। अतः केशवभारतीप्रतिपादितं श्रुतिप्रतिपाद्यमेवेति तत्कथयाऽऽचार्य कथय।
किं तत्रास्ति किमन्यतः स भगवान् आचा।----तत्कालमेव प्रभधृत्वा मस्करिभूमिकां चलितवान् अहै। -त्वान्ना किमप्युक्तवान् । आचा। प्रेमान्धः स्खलिताघ्रिरस्रुसलिलैनिधीतवक्षःस्थलः ___ खात्मानच्च न वेद हन्त किमसौ हा हन्त मां वक्ष्यति॥ अदै । भवान् कथं नानुगतः। आचा। नित्यानन्दस्वकथयदिदं यामि देवस्य पश्चात्
पश्चादेनं पथि पथि परिभ्राम्य तैस्तैरुपायैः। अद्वैतस्यालयमपि नयाम्येष याहि त्वमेतां वार्तामातीनुपहर सुखं प्रापयादैतमुख्यान्॥
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य अहै। धन्योऽसि नित्यानन्ददेव धन्योऽसि । जितं भवता निष्कैतवसौहृदेन तदागच्छतानया वार्त्तया भगवती शची माश्वास्य वयमपि समुचितमाचराम । इति निष्कान्ताः सर्वे ॥
सन्यासपरिग्रहो नाम चतुर्थोऽङ्गः ॥
पच्चमाङ्कः। ततः प्रविशति श्रीकृष्णचैतन्यः पश्चानित्यानन्द स्व । श्रीचै। एतां समास्थाय परात्मनिष्ठा
मध्यासिता पूर्वतमैर्मक्षद्भिः । अहं तरिष्यामि दुरन्तपारं
तमो मुकुन्दाधिनिषेवयैव ॥ इति स्खलितं नाटयति। नित्या । खगतम्। अहो अद्भुतम्।
प्रेमामृतं किल तथाविधमेव किन्तु निर्वेदखेददइनेन ट्तत्वमेत्य।
आवय॑मानमिव गच्छति पिण्डभावं
कालेऽस्य हृहण इव व्यथनाय भावि ॥ तदेकाकिना मया किं क्रियते भवतु चिन्तयामि । इति पुननिरूप्य । अहो अङ्गतम्। .
नृत्योर्मीकः प्रकटितमहोल्लासहकारघोषः स्वेदस्तम्भप्रभृतिविलसद्भावरत्नावलीकः । अन्तर्वगः समजनि विभोः सोऽयमानन्दसिन्ध
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाथे चैतन्यनित्यानन्दयोरभिनयः । नी जानीमः परिणतिरहो भाविनी कीदृगस्य ॥ अहो बलवता वातेन चालितः केशरपरागपुञ्ज इव चलत्येषो मयाऽपि सत्वरेणानुगन्तुं न शक्यते। विरतसकलेन्द्रियवृत्तिस्तत इत एव गच्छन्नस्ति न बद्देश्यपुरस्मरं वापि। तथा छि
अपन्थाः पन्था वा न भवति दृशोरस्य विषयः किमुच्चं नीचं वा किमथ सलिलं वा किमु वनम् । प्रभिन्नोऽयं वन्यो गज व चलत्येव न पुनः
पुरो वा पश्चादा कलयति न चात्मानमपि च॥ भवति हि।
आत्मारामाः किमपि दधते वृत्तिहीनेन्द्रियत्वं प्रेमारामा अपि भगवतो रूपमात्रैकमनाः ।
खानन्दस्थो भवति यदि चेदीश्वरोऽपि क्क भेदो श्रा ज्ञातम्। निनानन्दो भवति भगवान् जीव आनन्दनिघ्नः॥ तदिदानों किं करोमि। इति क्षणं स्थित्वा। नाहारोऽद्य दिनत्रयं न च पयः पानं किमन्याः क्रियाः कौपानेकपरिच्छदो निजसुखावेशैकमात्रानुगः। गच्छन्नेव दिनं निशामपि विभु! वेत्ति किं कुर्महे हे गौराङ्ग कृपानिधे कुरु कृपामार्ते मयि प्रीयताम् ॥ क्षणं स्थित्वा। एतेन किच्चिदाश्वस्तमपि भवति चेतः। तद्यथा
आनन्दवैवश्यमिदं महाप्रभोबभूव नः सम्प्रति जोवनौषधम् ।
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य विभ्रामयन् वर्त्म विवेचनाक्षम
नेष्येऽहमदैतविभाहानमुम्॥ इति साश्वासमनुगच्छति । नेपथ्ये । हरिं वद हरिं वद । इति सम्भूय कोलाहलः।
नित्या । पुरोऽवलोक्य । अये अद्भुतमिदम् । यदमी गोरक्षबाला भगवन्तमालोक्य सकौतुकाऽऽदरभक्तिश्रद्धानन्दचमत्कारं हरिं वद हरि वदेति उच्चैर्जल्पन्ति।।
भगवान्। पूर्वाभ्यासेन हरिनिं श्रुत्वा किञ्चिदानन्दसुप्तोस्थित इव हरिध्वन्यनुसारिणीं दिशं नयनकमले समुन्मील्यावलोकयति ।
नित्या। निरूप्य। अहो उपकृतं गोरक्षडिम्भः यदमीषा हरिध्वनिमाकर्ण्य किञ्चित्तरामानन्दनिद्रोत्थित इवायं महामन्त्राकृष्ट इव फणिदष्टस्तमेव पन्थानमनुसर्पति।
भगवान्। उपस्त्य । ब्रूत भो ब्रूत हरिम् । इति पुनः पुनः प्रजल्पति।
प्रविश्य गोरक्षकाः शिशवः परितो दण्डवन्नत्वा करतालिकाभिईरिसशीर्तनं कुर्वन्ति । भगवान् सस्पृहमाकर्ण यन् मुहूर्त प्रस्थानतो विरमति । नित्या। सानन्दम् ।
उन्माद आनन्दकृतो हि नानाचापल्यकृज्जाद्यदप्यमन्दम्। चापत्यजाद्योभयकृच्च कश्चित् कश्चिद्गग्रस्ततया समानः ॥
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाय भगवनित्यानन्दायभिनयः ।
तदिदानों चरमावस्थ इव भगवत आनन्दोन्मादो जातः तथा हि।
उन्मील्य दृशौ पश्यति न किमपि विषयीकरोत्येषः । अईवधिर इव किच्चिच्छ्रणेति न तदर्थमुपयाति ॥
भगवान्। पाणिकमलेन तेषां शिरः पराम्श्य । अये साधु कीतितं भवभिभगवन्नाम कृतार्थीकृतश्चाहम्। तज्जानीत वृन्दावनं केन पथा गम्यते।
नित्या। सहर्षम् । अयमवसरो मम । इति तेषां मध्यादेकमानीय । तात एष मार्गो वृन्दावनस्येति कथय।
बालकः। जह आणवेदि भवं (१) । इत्युपसृत्य । भो भव एसोमागो वृन्दावणस्म (२)। इति नित्यानन्दोपदिशमार्ग दर्शयति।
भगवान । सानन्दावेशं तमेव मार्गमनुकामति । शिशवः। प्रणम्य निष्कामन्ति । नित्या। हन्त निस्तीर्णेऽस्मि । सम्प्रति सम्पत्स्यते मे मनोरथः। यदनेन पथैवाढतवाटीमासादयितुं शक्यते। इति सेन पथा तमनुगच्छन कियङ्करं गत्वा सपरामर्शम् । अहो कथमहं न परिचीये परपरिचयदशा किञ्चित्तरामिवास्य जाताऽस्ति तत्परोक्षे च निजसौभाग्यम्। इति निकटमुपसर्पति । भगवान्। "एतां समास्थाय परात्मनिष्ठाम्" इत्यादि पुनः
१ यथा याज्ञापयति भगवान् । २ भो भगवन एष मागा बन्दावमस्य ।
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
चैतन्यचन्द्रोदयस्य
पठित्वा । अह सम्यग्गीतं भिक्षुणा "मुकुन्द सेवयैव तमस्तरिष्यामि न त्वनया परात्मनिष्ठया" । अस्या आस्थामात्रं कार्य्यं न त्वेषैवे।द्देश्या तद्दृन्दावनं गत्वा मुकुन्दसेवैव मानसो कर्त्तव्या । इति व्याकाशे लक्ष्यं बद्धा हो कियद्दूरे वृन्दावनम् ।
नित्या । उपसृत्य । देव दिवसैकप्राप्यमस्ति वृन्दावनम्। भगवान् । खप्नजाग्रतोरन्तरालदशामापद्म इव सचमत्कारम् । कथमहा श्रीपाद नित्यानन्दोऽसि ।
नित्या | देव स एवाहम् । इत्यर्जेाक्ते वास्परुद्धकण्ठस्तिष्ठति । भगवान् । श्रीपाद कथय कुतो भवन्तः ।
नित्या | देवस्य वृन्दावनजिगमिषामाश्रत्य मयाऽपि तहिदृक्षया चलता भगवत्सङ्गो गृहीतः ।
भगवान्। भद्रं भो भद्रम्। एहि सहैव गच्छाव । इति सा नन्दं गच्छति ।
नित्या | भगवन्नितः । इति कियद्दूरं नीत्वा । भगवन् इतः कियद्दूरे यमना भगवती वर्त्तते तदवगाहनं कर्त्तुमुचितम् । भगवान्। हन्त यमुनाऽद्य विलोकितव्या । नित्या । अथ किम् ।
भगवान् । इ नाटयित्वा । श्रीपाद क्व सा ।
नित्या । इत इतः । इति कियद्दूरं नीत्वा गङ्गामासाद्य । भगवन्नियं यमुना ।
भगवान्। सानन्दं प्रणम्य स्तौति !
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाझे भगवन्नित्यानन्दाद्यभिनयः । २१५ चिदानन्दभानोः सदा नन्दसूनोः परप्रेमपात्रो द्रवब्रह्मगात्री। अधानां लवित्री जगत्मधात्री
पवित्रीक्रियान्नो वपुर्मित्रपुत्री॥ नित्या । भगवन्नवगाह्यतामियम्। भगवान्। यथारचितम्। इति स्नानमभिनयति । नित्या । खगतम् । अहो निवृतोऽस्मि महामत्तवन्यकुञ्जरो मन्त्रेणैव वशीकृतः । तत्परिशेषमस्य कर्मणः किमप्यस्ति तदपि सम्यादयामि। इति परितोऽवलोक्य कञ्चिदाइयति । प्रविश्य कश्चित्पुरुषः प्रणमति ।
नित्या। जनान्तिकम् । अये इदमनतिरे पारेगङ्गभगवतोऽढतस्य पुरम् त्वमितस्वरितं गत्वा विज्ञापय “नित्यानन्दः केन चिदन्येन सन्यासिना सह निकटवर्ती भवन्तमपेक्षते तत्त्वरताम्"। पुरुषः । एषोऽहं तथा करोमि । इति सत्वरं निष्कान्तः । नित्या। खगतम्। अहो अद्य दिनत्रयं जातं जलस्पोऽपि न जातस्तदहमपि स्नामि । इति तथा करोति । नेपथ्ये। याशापाशद्दिगुणबलितैस्तद्गुणैरेव बहाः
प्राणा नो यदिरहविधुरा हन्त गन्तुं न शेकुः । सम्प्रत्येतैरुपकृतमहो तन्मुखं दर्शयनि
दिये हीरो भवति सहसा इन्त वामोऽप्यवामः ॥ नित्या । दूरादाकर्ण्य । अहो आचार्य एवायं प्रस्तौति तत्
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
१९६
सुविहितमेव विधिना श्रतःपरं ममातिभारो लघुभूतः । भग
वन्तमालोक्य | अहो कष्टम् ।
अम्भःस्यन्दैस्तिमितवपुषं लज्जयाऽभ्यास हानेः कौपीनाच्छादनमपि न निर्गल्य निःसारिताम्बुम् । देवं रक्ताम्बुजदलचयैम्छाद्यमानेोत्तमाङ्ग स्नानोत्तीर्ण करिवरमिव स्वर्णगौरं निरीक्षे ॥ तदाकलयामि कियान विलम्बोऽद्वैतागमनस्य । इति पुरो
Saathaति ।
ततः प्रविशति उत्कण्ठां नाटयन् परितोऽपरिमित परिवारोऽद्वैतः
1
अद्वैतः । पुरोऽवलोक्य | अहो यमयं देवः ।
चूडावियोगादरुणेन वाससा दूरादसौ चेदनसाविवेक्ष्यते । तथाऽपि हेमप्रतिमेन तेजसा
लावण्यभूम्नाऽपि स एव भाति नः ॥
अतिरम्यम् ।
रक्ताम्बरं कनकपोतमिदं तदेव देवस्य पश्यत वपुः सदृशीकरोति । गौरारुणस्य परिपक्कमचार सस्य वैराग्यसारसहकारफलस्य लक्ष्मीम् ॥
इति त्वरमाण उपसृत्य ध्यानामीलितनयनस्य भगवतः पुरतोऽव
स्थाय मुक्तकण्ठं रोदिति ।
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाझे भगवन्नित्यानन्दाद्यभिनयः। ११० भगवान्। सत्वरमक्षिणी समुन्नील्य। कथममी अद्वैताचार्यमहानुभावाः। नित्या । भगवन्नेवमेतत् ।
भगवान् । गाउँ परिष्वज्य । कथय कथमिहस्थोऽहं भवनिरवगतः कथं वा ममानुपदमेव भवानपि वृन्दावनमनुप्राप्तः । अथ वा ममैवायं स्वप्नः।
अवै। सवाष्यमात्मगतम् । अहो देवस्यात्र वृन्दावनप्रतीतिरेव जाताऽस्ति प्रकाशं देव नायं ते स्वप्नः। अपितु स एवाहं पामरः। इति स्खलितं नाटयति।
देवः । बाहुभ्यामालियोत्थापयन् सवाष्यम्। भवतु भो अद्वैत त्वमेव वृन्दावनं त्वय्यनवरतं भगवत्पादकमलसंयोगात्। तत् कथय कुत्राऽऽगतोऽस्मि । अहै। इयं भगवती भागीरथी इदमिदं पारे मदीयं परम् ।
भगवान्। वहित्तिं नाटयित्वा । श्रीपाद भवता यमुनेयमित्यभाणि। नित्या । अस्यां यमुना वर्त्तते न देव एव जानातु। भगवान्। श्रीपादस्य नाट्येनैव नाटितोऽस्मि ।
अहै। याशायापोत्यादि यच्छब्दे तच्छब्दे च त्वच्छब्दं दत्त्वा पुनः पठति।
नित्या। भी अदेत अस्य दण्डग्रहणावधि ममैव दण्डो जातः। दिनत्रयमाहारविरहात् । देवस्य तु खानन्दभोगेनैव टप्तिस्तदलमत्र कथाप्रसङ्गतुङ्गिम्ना ।
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
चतन्य चन्द्रादयस्य
अह। परिजनकरात् प्रत्यग्रकोपीनाच्छादने थानीय पुनर्भगवन्तं स्वापयित्वा ग्राहयति सकरुणम् ।
देवोचितच्च परिधापितमस्ति पूर्व भिनचितच्च वसनं परिधापयामि । लक्ष्मीः समा तव समश्च मुखप्रसादो
हा हन्त नो नयनयोर्विषमं तदेतत् ।। तदिदमनतिदूरमेव मे भवनं तदलं कर्तुमईन्ति भगवचरणाः। भगवान्। एतदर्थमेव श्रीपादेनाहं प्रतारितोऽस्मि । अवै। भगवान् कस्यापि प्रता> न भवति किन्तु।
ईशोऽपि स्यात् प्रकृतिविधरः स्वीयया माययैव खच्छन्दोऽपि स्फटिकमणिवत् सन्निकृष्टेन योगात्। इत्थं केचिद्दयमिह किल ब्रूमहे बालखेला
प्राय लीलाविलसितमहो सर्वमोशस्य सत्यम्॥ उभयथैव न प्रताऽसि । अस्य च नैष दोषः श्रीपादत्वात्। श्रियं पातीति श्रीपः कृष्णः तमाददातीति तथैवानेन कृतं तदये भवन्त भगवन्तः। अद्य प्राथमिकी भिक्षा ममैवालये भवत् भगवतः। भगवान्। यथा रुचितं भवते । तदादिश पन्थानम् । अद्वै। इत इतः। इति नावमारोपयति । नित्या । अपवार्य । भो अद्वैत नवदीपे कश्चित् प्रहितोऽस्ति । अद्वै। अथ किम् । सर्च समागतप्राया एव ।
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाझे भगवनित्यानन्दाद्यभिनयः। ११६ भगवान्। भो अद्वैत अपूर्व नो भवनवनगमनम्।
अद्वै। श्रीवासस्येव क मे तादृशं सौभाग्यम् यस्य भवने प्रतिदिनमेव देवितं देवेन।
नित्या । भो अद्वैत अतःपरं महीयसी लोकयात्रा भाविनी वयं प्रकाशिनी हि भगवद्दाती तत्रापि भगवतो मथुरागमनं प्रथितमस्ति। सम्प्रति तद्भवनसुभगम्भावुक भावुके भगवति सर्व एवाऽऽबालवृद्धतरुणाः करुणापारावारमधुनैवामुमवलोकयितुं समागमिष्यन्ति लोकाः। तद्यावत् तेषां तथाप्रचारेण न भूयते तावदलक्षिता एव भवद्भवनं प्रविशाम ।
अवै । एवमेव । इति कतिचित्पदानि परिक्रम्य । भो देव इदमिदमस्मद्भवनं तावत प्रविश । इति सर्व प्रवेशं नाटयन्ति । नेपथ्ये। विश्वम्भरः स भगवान् जननी प्रतार्य
धृत्वा यतेरनुवतिं मथुरा यियासुः । व्याजेन शान्तिपुरमागमितः स नित्या
नन्देन भोचलत भोचलतेक्षणाय ॥ नित्या। याकर्ण्य निरूप्य च।।
अद्वै। श्रुतं दृश्यताच्च तदिहत्या एवैते सपद्येव परस्महस्रा बभूवः। कियता विलम्बन लक्षसङ्ख्या भविष्यन्ति। तदिह दारि दौवारिक यताम्।
अटे। प्रतिदारि दौवारिकाब्रियोज्य देवमग्रतः कृत्वा नित्यानन्देन सह प्रवेशं नाटयन निष्कान्तः । ततः प्रविशन्ति भगवद्दर्शनोत्कण्डिताः पुरुषाः
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
केचित्।
नवद्वीपे यादृक् समजनि दृशानः पदमसौ तदन्याकारत्वं यदपि मनसः क्षोभजनकम् । तथाप्युत्कण्ठा नः शिव शिव महत्येव बलते
ानाहायं वस्तु प्रकृतिविकृतिभ्यां समरसम् ।। तदधुना जानीम क भगवान्। इति परितः परिकामन्ति । वन्यस्यां दिशि अन्य।
पूर्वाश्रमे मधुरिमप्रथिमा य आसीदस्येश्वरस्य स दृशोरतिथिन नोऽभूत् । अद्यापि चेन्न स विलोक्यत एव तन्नो
धिग्जन्म धिम्वपुरहो धिगसून धिगक्षि । अपरे। हन्त भो आगच्छतागच्छत। भगवानद्वैतपुरं प्रविष्ट इति श्रुतं तत्तत्रैव प्रविशाम । इति सोत्कण्ठमु पसृत्य । अहो अमी दौवारिकाः सर्वानेव निवारयन्ति।भद्रममी एवाननेया दातव्यच्च किच्चिदेतेभ्यः। इति निकटमुपसर्पन्ति । ततः प्रविशन्ति वेत्रपाणयो दारोपान्तनिविछा दौवारिकाः।
दौवा । अरे पुरुषाः क्षणं विलम्बन्ता यावत्तुरीयाश्रमपरिग्रहः कृतो भगवता तावदनाहारेणैव स्थीयते। अद्यैव भिक्षा भविष्यति। तदधुना कोलाहलो न कार्य्यः। उपविश्य स्थीयता भिक्षोत्तरं भगवानवलोकनीयः। नेपथ्ये । भगवन्नित इतः।
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमाके भगवन्नित्यानन्दाद्यभिनयः । दौवा । निरूपयामि। इति समुच्छ्रितं स्थलमारय उद्दीविकमालोक्य च । अये कृतभिक्ष एव भगवान् । यदयम्
श्रीखण्डपकपरिलिप्ततनुर्नवीनशोणाम्बरो धवलमाल्यविराजिवक्षाः । हेमद्युतिर्विजयते हिमसान्ध्यराग
गङ्गाप्रवाहरुचिभागिव रत्नसानुः ॥ तदेते समुत्कण्ठिताः कथममुद्रक्ष्यन्ति। इति पुनर्निभाल्य। अहो साधु समाहितमदैतदेवेन यदनेनायमुच्चतरामुपकारिकामध्यारोपितो भगवान। तदधुना सर्वे सुखं द्रक्ष्यन्ति खनाम च यथार्थमनयोपकारिकयाऽकारि। पुरुषाः सर्वे सोत्कण्ठं हरिं वदेति सम्भूय निगदन्ति। ततः प्रविशति यथा निर्दिशोपकारिकातलोपवियो भगवानद्वैतादयश्च। अ। केयं लीला व्यरचि भवता योऽयमद्वैतभाजा
मत्यन्तेष्टस्तमधृत भवानाश्रमं यत्तुरोयम्। भगवान्। विहस्य ।
भो अद्वैत स्मर किम वयं हन्त नाद्वैतभाजो
भेदस्तस्मिंस्त्वयि च यदियान रूपतो लिङ्गतश्च । अहै। वागीश्वरेण किमुचितं वचनानुवचनम्। भगवान्। तत्ततोऽवधारयन्तु।।
विना सर्वत्यागं भवति भजनं न ह्यसुपतेरितित्यागोऽस्माभिः कृत इह किमद्वैत कथया। अयं दण्डो भूयान् प्रबलतरसो मानसपशो
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
चैतन्यचन्द्रोदयस्य रितीवाहं दण्डग्रहणमविशेषादकरवम्॥ अद्वै। सर्वमिदं प्रतारणमेव किन्तु “सन्यासकृच्छमः शान्तो निष्ठाशान्तिपरायण” इत्यादि नाम्नां निरुक्त्यर्थमेवैतत् । दौवा । पुरतः सानवलोक्य। अहो आश्चर्यम् ।
एतावत्यपि दुर्गमे जनघटासङ्घटनोच्चावचे सर्वेरेव यथासुखं प्रभुरसौ पारेपराद्धैर्नृभिः । अव्यौरवकाशलम्भनसुखावस्थानसुस्थैर्यथा
कामं लब्धतदोयपूर्णकरुणादृकपातमुद्दीक्ष्यते॥ न हीदमसंवादि। यतः
उत्तीर्णऽद्य भवाब्धिरद्य पिहितं दारं यमस्यापि च प्राप्नं मानुषजन्मलम्भनफलं तप्तच्च सव्वं तपः । यद्देवः करुणाकटाक्षसरसोऽदर्शति सङ्घरहो
प्रत्येकं प्रथयद्भिरात्मसुभगीभावः समुद्दष्यते ॥ नेपथ्ये परितः कोलाहलः । पुरुषाः । अहो अमो भगवज्जन्मस्थलीनिवासिनः सर्वे समागच्छन्ति तदधुना महता सम्मढून भवितव्यं वयमित इदानीमपसराम । इति सर्वे निष्कामन्ति । ततः प्रविशन्ति सर्व्व नवदीयवासिनः ।
ते।
अद्याऽऽन्ध्यं गतमेव नो नयनोरद्य प्रसन्ना दिशः भाष्काश्चाद्य जिजीविषाव्रततयः प्रोन्मीलयन्त्यकुरान् । नष्टेऽन्तःकरणे च केनचिदहो चैतन्यमप्याहितं
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमायो भगवन्नित्यानन्दाद्यभिनयः। १२३ येनाम्माकमहो वताद्य भविता चैतन्यचन्द्रोदयः ॥ इति सोत्कण्ठमुपसर्पन्ति । अहै। यालोक्य ।
अग्रे निधाय भगवज्जननों समोयुः श्रीवासपण्डितमुखाः सुहृदस्त एते। अन्ये च बालतरुणस्थविराः किमन्य
द्देशः स एष उदपादि स एष कालः ॥ भगवान्। सत्वरमवतारं नाटयति । दौवारिकाः। सादरं प्रवेश यन्ति । भगवान्। मातरं प्रणमति । माता। सभयभक्ति वात्सल्य परितोष-शवलिताश्रुघलकमददं सं. खतेन ।
वैराग्यमेव भव किं किमु वानुभूतिभक्तिर्नु वा किमु रसः परमस्तनूमृत्। नात स्तनन्धयतयैव भवन्तमोक्षे
लब्धोऽधुनाऽपि न कदाऽपि पुनस्त्यजामि ॥ . इति सोत्कण्ठमालिङ्गति । श्रीचै।
भगवति जगन्मातमाऽतः परं फलमुत्तमं किमपि फलितुं वात्सल्याख्या लता भवति क्षमा। भवति भवती विश्वस्यैवानुपाधिसुवमलेत्यथ भगवता नूनं चक्रे क्षमापि शरीरिणी ।।
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२४
www. kobatirth.org
इति
चैतन्यचन्द्रोदयस्य
पुनः
पठति ।
माता । पुनरालिङ्ग्य प्रणमति ।
अद्वै
। तामुत्थाप्य खयमन्तःपुरे प्रवेशयन्निष्कृान्तः ।
भगवान्। यथायथं सर्व्वीने वालिङ्गनस्पर्श न दर्शनप्रनादिभिरनु
रञ्जयति ।
पुनः सत्वरं प्रविश्य
अद्वैतः । कः कोऽत्र भोः सर्व्वीनेवाबालवृद्दतरुणाना चाण्डालानांश्च यथेोपजोषमावासभच्यपेयादिभिरुपचरन्तु भवन्तः । प्रविश्या पटीक्षेपेण |
एकः । अयमयमहं तथा करोमि । इति निष्कान्तः ।
| भगवन्तमुपसृत्य ।
Acharya Shri Kailassagarsuri Gyanmandir
I
सोऽहं त एते स भवान् स चैषां प्रेमा तवेयं करुणाऽपि सैव सव्र्व्वं तदेवास्ति सुखैकहेतुरन्यादृशं रूपमतोषचेतुः ॥
भगवान्। अद्वैताद्वैत मैवम् ।
श्यामाम्टतं श्रोतसि पातितं वपुस्तस्यैव तुङ्गेन तरङ्गरंहसा । यां यां दशामेति शुभाशुभाऽथवा सा सैव मे प्रेम चरीकरोति ॥
तदेहि चिरदृष्टैरेभिः सह रस उपविशाम । इति निष्कान्ताः सर्व्वे ॥
अद्वैत पुरविलासो नाम पञ्चमोऽङ्कः ॥
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठाधे रत्नाकरगणयोरभिनयः ।
१२५
षष्ठाङ्कः। ततः प्रविशति रत्नाकरः।
रत्नाकरः। अहो अद्य कथमकस्मात् प्रेयसी सुरसरिदिमनस्केव दृष्टा तदस्या मनोदुःखकारणं प्रष्टव्यमस्ति । इति पुरोऽवलोक्य । कथमियं तदवस्थैव दृश्यते देवी तदुपसृत्य पृच्छामि। इति उपसर्पति। ततः प्रविशति यथानिर्दिछा गङ्गा ।
गङ्गा। इद्दी हद्दी जस्म पाअ-सेअ-सलिलत्तेण मह एदारिसं सोग्गं तस्म पहुणो चिरालं अङ्गसङ्गो लम्भिो। अदोवरो को मे भाअधेओ। तह तं लम्भित्र पुणोविण लम्भणिज्जो विदीसइ अदोवरं वा किं मे असुई। ता किं करेमि मन्दभाइणी (१)। इति चिन्तयती क्षणं तिष्ठति। रत्ना। उपसृत्य । भागीरथि कथं विमनायसे।
गङ्गा। अज्जउत्तो अज्जउत्तो कि पच्छसि मन्दभाइणी कव अहं (२)। रत्ना । भागीरथि कथमिव । गङ्गा। संस्कृतेन।
१ हाधिक् हा धिक् यस्य पाद-सेक-सलिलत्वेन मम एतादृशं सौ. भाग्यं तस्य प्रभोचिरकालमङ्गसङ्गो लब्धः। अतोऽपरः को मे भागधेयः । तथा तं लब्धा पुनरपि न लम्भनीय इव दृश्यते । अतःपरं वा कि मे अशुभम्। तस्मात् किं करोमि मन्दभागिनी। २ धार्यपुत्र धार्यपुत्र किम्पच्छसि मन्दभागिनी खस्नु अहम् ।
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
चैतन्यचन्द्रोदयस्य यत्यादशौचजलमित्यलमस्मि विश्वविख्यातकोतिरसको रसकौतुकीशः । नित्यावगाहकलया रसयाञ्चकार
मामद्य स त्यजति हा कत तेन दूये ॥ रत्ना। आं जानामि । स खलु मथुरागमनतः प्रत्यावृत्य सम्प्रत्यद्वैतालये समागतोऽस्तीति श्रुतं तत्कथं दूयसे।
गङ्गा। होइ एवमेदं। किन्तु णअद्दीअदो आअदेसु सिरिवासपहुदिएसु बन्धुवग्गेसु अस्मिं दिअहे सिरिसई देईए पाइअं अमं सव्वेहिं अप्पवग्गेहिं सह सरसहासविलासं भश्चिम तेहिंज्जेव सद्धं उपविसि भवं किम्पि गदिदं पउत्तो (१)। रत्ना। किं तत्। गं। भो अद्वैतप्रभूतय इदं श्रूयतां यज्जनन्या युमाकच्च प्रणयिसुहृदामाज्ञया न प्रयातम्। विघ्नस्तेन व्यजनि मथुरा गन्तुमोशे न तस्मा
दाज्ञा सर्व ददत कृपया हन्त यायामिदानीम्॥ रत्ना। ततस्ततः। गं। तदो अद्दईआचारिएण गदिदं (२)। १ भवति एवमिदम्। न वहीपत यागतेषु श्रीवासप्रतिकेषु बन्ध - वर्गेषु अन्यस्मिन्दि वसे श्रीशचीदेव्या पाचितमन्नं सर्वरात्मवगः सह सरसहासविलासं भुक्ता तरेव साई उपविश्य भगवान किमपि गदितुं प्रवृत्तः। २ ततोऽदैताचार्येण गदितम्।
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
घष्ठाङ्के रत्नाकरगङ्गयोरभिनयः । तव प्रीत्या याहीत्यभिलपति सर्वा यदि जनस्तदा सर्वस्यैव त्वदुपगमनात् पूर्वमसवः। न धिक्कारान् सोदुःवत भवति नः पाटवमिति
प्रयास्यन्त्येवामो प्रथममनुभूय व्यसनिताम्॥ रत्ना। भद्रं भो अद्वैत भद्रम् । ततस्ततः। गं। तदो भअवदा सप्पणअं पुणेवि भणिदं (९)। भो अद्वैतप्रभृतयः
गृहीतोऽयं वेशो यदिह निजदेशस्य स विधे तदा स्थातुं साई प्रणयिभिरिदानोमनुचितम् । बुधा यूयं विज्ञा भवति जननी चास्य वपुषः
समाधां कुर्वन्तु स्वयमहह किं वच्मि बहुलम्।। रत्ना । भगवताऽपि समीचीनमुक्तम् । ततस्ततः । गं। तदा सव्वेहिं भअवदो बन्धजनेहिं आचारिओजणणीए सईदेईए णिअडं गत्र मन्तिदं (२) । रत्ना । ततस्ततः। गं। अस्मिं अत्ये जदो करमवि समाई ण होइ तदो जणणीए उत्तं।भो भो जइ धम्मदोसो होइ तदो अप्पणो सुहकर तस्म खल-अण-किद किम्बदन्ती कधं करणिज्जा। अप्पण
१ ततो भगवता सप्रणयं पुनरपि भणितम् । २ ततः सर्वभगवता बन्धुजनैराचार्यजनन्याः सूची देव्या निकटं गत्वा मन्वितम् ।
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
चैतन्यचन्द्रोदयस्य जह तह होउ। तदो जअमाहच्छत्तंज्जेव जंगच्छदि तज्जेव भदं। कदाचि पउत्तीवि लहीअदित्ति आसा होइ (१) ।
रत्ना। साधु मातः साधु। अतिक्रान्ताऽस्ति भवत्या देवहतिः। ततस्ततः।
गं। तदो सब्वेज्जेव विवसा हुवित्र पुणोवि गदिदवन्तो (२)। “मातः कथमिदमुक्तम्। अतः परमस्माभिरिदं श्रुतिप्रतिपादितमिव खण्डितुं न शक्यते भवदचः”। रत्ना। ततस्ततः। ग।तदो तर गदिदं। अम्हाणं जहतह होउ। अस्म दोसंज खलजको पेक्विन्मदि तं कबु दुस्मई। जअमाहं जइ गच्छदि तदो मझो तुम्हे गन्तुं शक्कध मए पउत्तो लहीअदि (३)।
रत्ना। ततस्ततः। गं। तदो सब्वे भवदो णिअडं आअदुअ देईए कधिदं णिअदिदवन्तो ()।
१ अस्मिन्नर्थ यदा कस्यापि सम्मतिर्न भवति तदा जनन्या उक्तम् । भो भो यदि धर्मदोषो भवति तदा यात्मनः सुख कृते तस्य खस-जन कृता किम्बदन्ती कथं करणीया। छात्मनो यथा तथा भवतु। ततो जगन्नाथक्षेत्रमेव यद गच्छति तदेव भद्रं कदाचित् प्रत्तिरपि लच्यते इति घाशा भवति। २ तदा सर्व एव विवशा भूत्वा पुनरपि गदितवन्तः ।
३ तदा तया गदितम्। अस्माकं यथा तथा भवतु। अस्य दोघं यत् खलजनः प्रेक्षिष्यति तत् खलु दुःसहम्। जगन्नाथं यदि गच्छति तदा यूयं गन्तुं शकुत । मया प्ररत्तिर्लक्षिता।। ४ तदा सर्व भगवतो निकटमागत्य देव्या कथितं निगदितवन्तः ।
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ठा रत्नाकर गङ्गयोरभिनयः ।
Acharya Shri Kailassagarsuri Gyanmandir
रत्ना । ततस्ततः ।
गं । तदो भवं सहरिस गदिदवं (९) यथाऽऽज्ञापयति विश्वजननी तदाज्ञापयत गच्छामि ।
१२८
रत्ना । ततस्ततः ।
गं । तदो सव्वेहिं गदिदं (२) देव कियन्ति दिनानि स्थीयतां पश्यामस्ते चरणकमलमिति ।
१ ततो भगवान् सहर्षं गदितवान् । २ ततः सर्वैर्गदितम् ।
रत्ना । ततस्ततः ।
गं । तदो जणणीए ताणं च पमोत्थं तिष्ठदिपाणि तत्य ठाऊण पूव्वं विश्र भश्रवदीए जणणीए अच्चु दाणन्दजणणीए च पाइदं अमं सव्वेहिं सह भुञ्जित्र ताणं अणुरञ्जित्र चउत्थे दि गन्तुं पत्ते सव्वेहिं मन्ति पित्याएन्द - जश्रदाएन्द- दामोदर - मुउन्दाओ सङ्गे दिलाओ । तदो गदेसु अद्दीअवासिसु तेहिं सद्धं देवे पत्थिदे चारिएण बहु
दरं रोइदं । देवो तं णामन्ति चलिदो (२) । रत्ना । चन्त इदानों गौडाधिपतेर्यवनभूपालस्य गजपतिना
For Private And Personal Use Only
ततो जनन्या तेषाञ्च प्रमोदार्थं त्रीणि दिवसानि तत्र स्थित्वा पूर्व - मिव भगवत्या जनन्या अच्युतानन्दजनन्या च पाचितमन्नं सर्वैः सह भुक्का ताननुरज्य चतुर्थे दिवसे गन्तुं प्रवृत्ते सर्वैर्मन्त्रित्वा नित्यानन्दजगदानन्द- दामोदर - मुकुन्दाः सजे दत्ताः । ततो गतेषु नवदीपवासिषु तैः सार्द्धं देवे प्रस्थिते यद्वैताचार्येय बहुतरं रोदितम् । देवस्तमनामन्त्य चलितः ।
$
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
चैतन्यचन्द्रोदयस्य सह विरोधे गमनागमनमेव न वर्तते कथमयं चतुभिरेव परिजनैः सह गच्छति। ___गं । संस्कृतमाश्रित्य। आर्यपुत्र नैतदाश्चयं पश्य पश्य ।
योऽन्तामोभवति जगता योयमव्याजबन्धुर्यस्य देण्या न जगति जनः कोऽपि के तं द्विषन्तु। द्वैराज्येऽस्मिन् पटुविकटयोः सेनयोरेव मध्या
निष्पत्यूहं कलय चलितो बन्धुभिः पञ्चषैः सः ॥ अपि च। ग्रामे ग्रामे पटकपटिनो घट्टपाला य एते
येऽरण्यानीचरगिरिचरा वाटपाटच्चराश्च । शङ्काकाराः पथि विचलता तं विलोक्यैव साक्षा
दुद्यद्दाष्याः स्खलितवपुषः क्षौणिपृष्ठे लुठन्ति ॥ रत्ना। भवति हि भगवान् सहजाऽऽसुरभाव-भावितान्तःकरणानेव नानन्दयति तदितरान् परम-पामरानपि दृक्पातेन पवित्रयति चित्रयति च भक्तिरसेन । रत्ना। ततस्ततः।
गं। तदो निरन्तर-सच्चरन्त-गअवइ-महासामन्त-सन्तदि-महादन्तावल-तुङ्गतुरङ्ग-पत्तिसम्पत्ति-दग्गमं राअपहं उभित्र वणमग्गांजेव अगाहिय चलिदवन्तो (१) । रत्ना। ततस्ततः।
१ ततो निरन्तर-सच्चरजपति महासामन्त-सन्तति महादन्ताबल-तुणतुरङ्ग-पत्तिसम्पत्ति दुर्गमं राजपथमुज्झित्वा वनमार्गमेव अव गाम चलितवान् ।
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठावे रत्नाकरगङ्गयोरभिन यः । १३१ गं। संस्कृतेन । ततः।
आश्चर्य प्रागहह गहनं गाहमाने रघूणां पत्या दीपिदिरदमहिषा गण्डकाचण्डकाया । तत्कोदण्डप्रतिभयहता दुद्रुवुर्य त एते
यन्माधुर्य्यद्रवलवलभः स्तब्धतामेव दधुः ॥ एवं कियन्ति दिणाणि वणे वणे चलन्तो विविह-तरु-लदा सोहग्गमणुगेर्हन्तो पुणेवि राअ-पहं अङ्गीकिदवं (१)। रत्ना । कुतः। गं। संस्कृतेन । रेमुणानगरमण्डलमूर्तिणुपाणिभगवत्प्रतिमूर्तिः । प्राक्तनीति बहुमानत आसीद्वन्दनार्थमथराजपथस्थः ।। रत्ना । प्राक्तनीति कोऽर्थः । गं। अअं कवु देश्रो चउम्भुअ-रूअदोवि दुअ-भुअ-सूत्र गोवीणाहंज्जेव्व भत्तेहिं भणीति भणन्ति कवि। कवि भणन्ति पुराअणो चउब्भुत्र मुत्तोज्जेव दीसइ सव्वत्यलेज्जेव ण कबु दुअ-भुअ-रूआ गोवी-णाह मुत्ती पुराअणीत्ति (२)।
१ एवं कियन्ति दिनानि वने वने चलन् विविध-तरु-लता-सौभाग्यमनटहून पुनरपि राजयथम् अङ्गीकृतवान् ।
२ अयं खलु देवश्चतुर्भुज-रूपताऽपि द्वि भुज-रूपो गोपीनाथमेव भक्तैर्भजनीयमिति भणन्ति केऽपि । केऽपि भणन्ति पुरातनी चतुर्भुजमूर्तिरेव दृश्यते सर्वस्थ ले एव न खलु हि-भुज रूपा गोपी नाथ-मूर्तिः युरातनोति ।
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
चैतन्यचन्द्रोदयस्य रत्ना। ते भ्रान्ताः कटकादौ साक्षिगोपालादयोऽतिप्राचीना एव ततः। गं। संस्कृतेन । दण्डवगुवि निपत्य ववन्दे तां स साऽपि तमपूजयदुच्चैः । अस्य मूटि पतताऽलमकस्माच्छेखरेण शिरसः सवलितेन ॥ रत्ना। ततस्ततः।
गं। संस्कृतेन । ततो भगवता सप्रेम किच्चिदपश्लोकितम्। तथा हि। न्यच्चत्कफोणिनमदंसमुदच्चदग्रं
निर्यकप्रकोष्ठकियदावृतपानवक्षाः ।
आरज्यमानवलयो मुरलीमुखस्य
शोभा विभावयति कामपि वामबाहुः ।। किच्च। आकुच्चनाकुलकफोणितलादिवाधा
लब्धसुता मधुरिमाऽमृतधारयैव। आप्लावयन् क्षितितलं मुरलीमुखस्य
लक्ष्मी विलक्षयति दक्षिणबाहुरेषः ।। रत्ना । ततस्ततः।
गं। पुणवि वणमागं लम्भित्र पुणेोवि साच्छिगोपालदंसणत्यं कडअ-णामधेयं राजधाणों गो (१) ।
रत्ना । दर्शनीय एवायम्। यः खलु प्रतिमाकार एव वस्तुतस्तु स्वयं भगवान् । यतः
१ पुनरपि वनमार्ग लब्धा पुनरपि शाक्षीगोपाल-दर्शना) कटकनामधेयां राजधानी गतः।
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठाझे रत्नाकरराङ्गयोरभिनयः। १३३ साक्षित्वेन वृतो द्विजेन स चलस्तस्यैव पश्चाच्छनैः श्रीमत्कोमलपादपद्मयुगलेनारान्नदन्नूपुरम्। दृष्टस्तेन विवृत्तकन्धरमहो माहेन्द्रदेशावधि
प्राप्यैव प्रतिमात्वमत्वरमनास्तत्रैव तस्थौ प्रभुः ।। ततश्चिरेण गजपतिमहाराजेन पुरुषोत्तमदेवेनायमानीय खराजधान्यां स्थापितः। गं। एव्वन्नेदं (१)। .. रत्ना। ततस्ततः ।
गं। तदो तं आलोइअ अप्पणो हिआदो णिकमित्र पुरदो अवडिदं वित्र मणमाको पुणेवि तत्य स पविसन्तो वित्र मुत्तं पासि (२)। संस्कृतेन अथ किच्चिदुपश्लोकितच्च।
शोणस्निग्धाङ्गलिदलकुलं माद्यदाभीररामावक्षोजानां घुसूणरचनाभरिङ्गत्यरागम्। चिन्माध्वीकं नखमणिमहापुञ्जकिञ्जकमालं
जवानालं चरणकमलं पातु नः पूतनारेः ॥ रत्ना । ततस्ततः। गं। तदा सव्वेहिं एवंज्जेव दिह (३) । रत्ना। कीदृशमिव ।
१ एवमिदम्। २ ततस्तमालोक्य यात्मनो हृदयतो निष्कम्य पुरतोऽवस्थितमिव मन्यमानः पुनरपि तत्र खयं प्रविशन्निव मुहूर्तमासीत् । ३ ततः सव्वरेवमेव दृशः।
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
चैतन्यचन्द्रोदयस्य गं। संस्कृतेन । वेणुवादनपरोऽपि स वेणुं वाधरात् क्षणमधो विनिधाय।
तेन साईमिव वर्धितशुद्धश्रद्दमीहितकथोऽयमलोकि ।। रत्ना । ततस्ततः।
गं। तदो तं दिणं तत्यज्जेव ठाऊण अवरस्मिं दिणे सिरिपुण्डरीअ-णणो दहव्योत्ति गुरूईए उक्कण्टाए घोणन्त-हिअश्रो वित्र तुरिअं पत्विदो (१) । रत्ना। ततस्ततः।
गं। तदो कमलपुरणामं गाम लम्भित्र कित्र-णई-सिणाणे भअवदा देवउलं पेकिन्दं अग्गदो गच्छन्तम्मि देवे णित्र-करद्विअंदेवस्म दण्डं णिच्चाणन्ददेएण किं एदेण अाण्डूवप्लवखण्डेण दण्डेणत्ति भञ्जित्रणई-ममम्मि णिक्वित्तो (२) । रत्ना। ततस्ततः।
गं। तदो मुउन्दो भअवदो जहणाहम देवउलं पेक्वित्र भअवन्तं गदिदवं (३) । देव पश्य पश्य।
उत्क्षिप्तः किमयं भुवा दिनमणेराकर्षाणथं भुजः
१ ततस्तद्दिनं तत्रैव स्थित्वा अपरस्मिन्दिवसे श्रीपुण्डरीक-नयनो द्रव्य इति गुया उत्कण्ठया घूर्णित हृदय व त्वरितं प्रस्थितः।।
२ ततः कमलपुरनामानं ग्रामं लब्धा कृत-नदी खाने भगवतो देवकुलं प्रेक्षितुम् अग्रतो गच्छति देवे निजकरस्थितं देवम्य दराडं नित्यानन्ददेवेन किमेतेन अकाण्डोपप्लवखण्डेन दण्डे ने ति भडक्वा नदीमध्ये निक्षिप्तः।
३ ततो मुकुन्दो भगवतो जगन्नाथस्य देव कुलं प्रेक्ष्य भगवन्तं गदितवान् ।
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठाझे भगवन्मुकुन्दाद्यभिनयः । १३५ पातालात् किमु सत्यलोकमयितुं शेषः समभ्युत्थितः । किंवा नागफणामणीन्द्रमहसां राशिहाणे दिवं दिव्यं देवकुलं प्रभारिदमिदं भो देव विद्योतते॥ रत्ना। देवि सर्वमधिगतं कथमत्र विमनायते भवती मत् सौभाग्ये सौभाग्यवती भवती पश्य पश्य ।
यदर्थं बदोऽहं शिव शिव यदर्थच्च मथितस्तदीयस्तातोऽसाविति न गणितं येन विभुना। अहो कीदृग भाग्यं मम हिस हरिस्ताच्च दयिता
परित्यज्यैवास्मत्तटवटकुटुम्बी समभवत् ॥ तदहि निकटं गत्वैव पश्याव। गं। जहरुइदं अज्ज उत्तम (१)। इत्ति निष्कान्तौ ।
प्रवेशकः। ततः प्रविशति परमाविष्टो भगवान परितश्च नित्यानन्दादयः। भगवान्। अन्धलिहोऽपि जगतां हृदयं प्रविष्टः
स्थूलोऽपि लोचनयुगान्तरमभ्युपेतः। सिद्धः शिलाभिरपि यो रसवर्षशाली
प्रासाद एष पुरतः स्फरतीश्वरस्य ॥ इति सेोत्कण्ठं परिकामति।।
सा। अहो मुहूर्त्तमात्रगम्योऽयं पन्था दीर्घातिदीर्घ इव जायते भगवतः किमत्र चिन्तयाम। भगवतो नीलाचलचन्द्रस्य
१ यथारचितमार्यपत्रस्य ।
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
चैतन्यचन्द्रोदयस्य विलोकनं परिचारकाणामेव सुलभं नान्येषाम् । विशेषतः पारदेशिकानामस्माकं दुर्लभमेव । विना राजपुरुषसाहाय्येन सुलभं न भवति। मुकुन्दः। अत्युपायः । अन्ये । कस्तावदसौ। मुकु। अस्त्यत्र विशारदस्य जामाता सार्वभौमस्यावुत्तो भगवतः परमाप्ततमो गोपीनाथाचार्यः । यः खलु भगवतो नवदीपविलासविशेषाभिज्ञो युवादिध इव ।
अन्ये। तेन किं स्यात्। मुकु। तेन सार्वभौमद्वारा सर्वमेव कारयितुं शक्यते । सर्व्व। इधैं नाटयित्वा । साधूक्तं तहि तन्निलयः प्रथममन्चेएमिष्टः। इति परिकामन्ति। ततः प्रविशति गोपीनाथाचार्यः । आचार्यः । खगतम् ।
दक्षिणं स्फुरति मे विलोचनं सुप्रसादविशदं मनो मम। वेद्मिनोऽद्य जगदीशदर्शनं
कीदृशं सुखमुदीरयिष्यति ॥ इति जगन्नाथदर्शनार्थं परिकामति । मुकु । अयमेष गोपीनाथाचार्य्यः । नित्या। मुकुन्द शीघ्रं गच्छ गच्छ यावदसौ सिंहदारं न प्रविशति। मकुन्दः । तथा करोति।
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः । १३७ गोपी। अग्रतोऽवलोक्य । अये कोऽयम । अपि कश्चिौडीयो भविष्यति। निभाल्य । अये नावदीपः । पुनर्निभाल्य । अये भगवता विश्वम्भरस्य प्रियसेवको मुकुन्द एव ततः फलितं शकुनेन। उपसृत्य । हहो मुकुन्दोऽसि। मकुन्दः । आचार्य वन्दे। गोपी। अपि कुशलं भगवतः । मुकु । इहैवागताः प्रभुचरणाः। गोपी। सानन्दम् । किंवदसि । क क । इति पुनस्तमालिङ्गति । मकु। तमादाय प्रत्यावर्त्तते। गोपी। अग्रतोऽवलोक्य । मकुन्द कोऽयं यतीन्द्रः। मुकु । सर्वं कथयति । गोपी। साश्चर्यम्।
यः केवलं प्रेमरसस्तदाऽऽसीत् स एव वैराग्यरसेन मिश्रः। खादस्तथाप्येष दृशोस्तथैव
चित्तस्य नोऽयं मधुराम्नरूपः॥ मुकु। उपसृत्य । भो देव श्रीजगन्नाथदेवेनैव भगवन्तमभ्यागमयितुं प्रतिनिधिरिव प्रहितो गोपीनाथाचार्य्यः । भगवान्। वहित्तिं नाटयन् । कासो कासौ। गोपी। अयमस्मि। इति चरणयोः पतति । भग। यालिङ्गति। गोपी। नित्यानन्दं प्रणम्य जगदानन्द-दामोदरी प्रणमति ।
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयख मुकु । आचार्य कथमबाधं यथाकाममेव भगवतो जगनाथस्य दर्शनं सम्पद्यते। गोपी। सार्वभौमस्य तथा सौभाग्योदयश्चेद्भवति । सर्वे । तईि विज्ञाप्यता स्वयमेव देवः । गोपी। स्वामिन् विना सार्वभौमसम्भाषणं श्रीजगन्नाथदर्शनं न सुलभमिति मन्यामहे भगवतो वा कोद्दगिच्छा। भग। भवदिच्छव ममेच्छा।
गोपी। तर्हि फलितं सार्वभौमस्य सुकृतद्रमेण । देव तदितइतः पदानि धारयन्त भगवन्तः ।
भग। आदिश मार्गम्। गोपी। इत इतः । इति सर्व्व परिकामन्ति । ततः प्रविशति अध्यापयन सशिष्यः सार्वभौमभट्टाचार्यः । भट्टाचार्यः । कः कोऽत्र भो जानोत श्रीजगन्नाथस्य मध्याधूपः संवृत्तो न वेति।
गोपी। अयमयं भट्टाचार्य्यस्याध्यापनोपरमः संवृत्तः। सम्प्रत्यभ्यन्तरं यास्यति तत्त्वरितमेवोपसपीमि। इति विचार्य । भगवनिहैव क्षणं विश्रमितुमईति यावदहमागच्छामि । इति सत्वरमुपसृत्य । भट्टाचार्य कोऽपि महानुभावः सम्प्राप्तोऽस्ति तदभिगम्य समानीयतामिति । सार्व। कियहरेऽसौ। गोपी। अभ्यर्ण एव। सार्व। उस्यायाभिगच्छति । शिष्याचान गच्छन्ति ।
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः ।
१३८
नित्या | अहो अयमयं भट्टाचार्यः सर्व्वभौमः । यदयं
स्वयमागतस्तर्हि साधीयानेव भवति ।
भट्टा । उपसृत्य । नमो नारायणाय । इति प्रणमति । भग। कृष्णे रतिः कृष्णे मतिः ।
सार्व्व। खगतम् । अहो अपूर्व्वमिदमाशंसनं तयं पूर्व्वाश्रमे वैष्णवो वा भविष्यति ।
शिष्याः स्मयन्ते ।
सार्व्व । स्वामिन्नितः । इति भगवन्तमादाय यथास्थानमुपवश्य स्वयमप्युपविशति । सर्व्वे उपवेशं नाटयन्ति ।
सार्व्व । आचार्य श्रयं पूर्व्वाश्रमे गौडीयो वा । गोपी । भट्टाचार्य्य पूर्व्वाश्रमे नवदीपवर्त्तिनो नीलाम्बरचक्रवर्त्तिनो दौहित्रो जगन्नाथमिश्रपुरन्दरस्य तनुजः । सार्व्व । सस्नेहादरम् । श्रहो नीलाम्बरचक्रवर्त्तिनो हि मत्तातसतीर्थीः । मिश्रपुरन्दरश्च मत्तातपादानामतिमान्यः । गोपी । श्रीजगन्नाथ दर्शन सौलभ्यमेषामुद्देश्यमस्ति । सार्व्व । सर्व्वथैव तद्भावि । कः कोऽत्र भो आहूयतां चन्दनेश्वरः । प्रविश्य सत्वरम् चन्दनेश्वरो भगवन्तं प्रयान्य पितरं प्रणमति ।
सार्व्व । चन्दनेश्वर श्रीपादस्यानुपदं गच्छ । यथाऽयं सुखेन प्रत्यक्षं यथाकामं श्रीमुखं पश्यति तथा सर्व्वेरेव विधेयं यथा केनापि बाधा न क्रियते । श्रयं मदीयो मान्यतम इति ।
चन्द | यथाऽऽज्ञापयन्ति श्रीचरणाः ।
सार्व्व । स्वामिन्नत्थीयताम् ।
2 2
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४.
चैतन्यचन्द्रोदयस्य
भग। नित्यानन्दादिभिः सह चन्दनेश्वरमादाय निष्कान्तः । सार्व। आचार्य स्थीयताम्। गोपी। अईनिष्कान्त एव मुकुन्दं हस्तेनाकृष्य प्रत्यारत्य उपविशति। साव। आचार्य अमुमालोक्य स्नेहशोकतारल्यं जातम्। नीलाम्बरचक्रवर्तिसम्बन्धादयमतीव स्नेहास्पदं नः ।
अल्पीयसि वयसि तुरीयाश्रमो गृहीतः कथमनेन॥ कस्तावदस्य महावाक्योपदेष्टा। गोपी। केशवभारती। साव। हन्त कथमयं भारतीसम्प्रदाये प्रवर्तितवान् वा। गोपी। नास्य तथा वाह्यापेक्षा केवलं त्याग एवादरः। सार्च। किं तावत् वाह्यम्। गोपी। सम्प्रदायोत्कर्षादि। सार्व। समीचीनं नोच्यते । आश्रमौज्ज्वल्यं न वाह्यम्। गोपी। केवलं गौरवायेति वाह्यमेतत्।। सार्व। गौरवेण किमपरावं तन्मयैवं भण्यते भद्रतर-साम्प्रदायिकभिक्षोः पुनर्योगपट्ट ग्राहयित्वा वेदान्तश्रवणेनायं संस्करणीयः।
गोपी। सासूयमिव । भट्टाचार्य न जायतेऽस्य महिमा भवद्भिः। मया तु यद्यद्दष्टमस्ति तेनानुमितमयमीश्वर एव इति।
मकु । खगतम्। साधु भो आचार्य साधु । दग्धं मे जीवितं निवापितमस्ति भवता।
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
घष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः ।
शिष्याः । केन प्रमाणेन ईश्वरोऽयमिति ज्ञातं भवता ।
गोपी। भगवदनुग्रहजन्यज्ञानविशेषेण ह्यलैाकिकेन प्रमालेन। भगवत्तत्त्वं लौकिकेन प्रमाणेन प्रमातुं न शक्यते श्रलकिकत्वात् ।
शिष्याः । नायं शास्त्रार्थः । अनुमानेन न कथमीश्वरः साध्यते ।
गोपी । ईश्वरस्तेन साध्यतां नाम । न खलु तत्तत्त्वं साधयितुं शक्यते । तत्तु तदनुग्रह जन्यज्ञानेनैव तस्य प्रभाकर
णत्वात् ।
शिष्याः । क दृष्टं तस्य प्रभाकरणत्वम् ।
गोपी । पुराणवाक्य एव ।
शिष्याः । पद्यताम् । गोपी । अथापि ते देव पदाम्बुज प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिम्ना
Acharya Shri Kailassagarsuri Gyanmandir
पठितम् ।
गोपी । शिल्पविशेष एव तत् ।
न चान्य एकोऽपि चिरं विचिन्वन् ॥
विचिन्चन् इति शास्त्रादिवर्त्मसु । शिष्याः । तर्हि शास्त्रैः किं तदनुग्रहो न भवति । गोपी । अथ किम् । कथमन्यथा विचिन्वन्नित्युक्तम् । शिष्याः । विहस्य तत्कथमेतावन्ति दिनानि वृथैव भवता
For Private And Personal Use Only
१४१
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
चैतन्यचन्द्रोदयस्य सार्व। विहस्य । भवति तदनुग्रहोऽस्ति जातस्तत्तत्त्वन्तु भवता ज्ञायत एव किञ्चित् कथ्यताम् ।
गोपी। तत्कथाविषयो न भवति अनुभववेद्यमेव भवति चेदस्यानग्रहस्त्वयि तदा भवतैवानुभाव्यम् ।
शिष्याः। खगतम्। कथमयमसाध्वसमेवानेन सह व्यधिकरणं किञ्चिज्जल्पति अथ वा आवुत्तोऽयमिति किञ्चित् परिहसतीव।
गापी। भट्टाचार्य भवता यदेनमीश्वरमुद्दिश्य किच्चियधिकरणमक्तं तेनासहिष्णुतया किञ्चिन्मयोक्तं न तावदतिगभीरैर्भवद्भिरेवमभिलपितुं यज्यते। अथ वा नैष वो दोषः।
यच्छतियो वदतां वादिना वै विवादसम्बाद वो भवन्ति। कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगणाय भूम्ने। सार्व। विहस्य ज्ञातं वैष्णवोऽसि ।
गोपी। सप्रश्रयम्। यद्यस्य कृपा स्यात्तदा त्वमपि भविध्यमि।
सार्व। अलं पल्लवेन। भवान् गच्छतु भगवद्दर्शनानन्तरं मालखतुरावासे तवेश्वरः सगणे वास्यतां मन्नाम्ना भगवत्यसादेन निमन्त्रयितव्यश्च। गोपी। यथाऽऽज्ञापयसि।
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
१४३
सार्व्व । तदचमपि माध्यन्दिनकर्म्मणे प्रयामि । इति सि
ष्यो निष्कान्तः ।
गोपी । मुकुन्द एह्येहि । इति परिक्रम्य । भो भुकुन्द भट्टाचार्य्यवाग्वज्रमद्यापि मे हृदयं कृन्तति यदि परमकारुणिकेन भगवता तदुद्धियते तदैव मे मना निर्व्वति ।
मुकु । किमशक्यं तस्य भगवतः ।
गोपी । तदेहि श्रीजगन्नाथ दर्शनार्थं प्रयातं भगवन्तमनुसराव । इति निष्कामतः । नेपथ्ये । अहो यद्भुतम् ।
तुङ्गमृङ्गयुवसङ्गत फुल्लत्पुण्डरीकवरलोचनलक्ष्मि ।
हिङ्गुलस्त्र पितशुक्लचतुर्थी - शोतदीधितिकलाधरविम्बम् ॥
श्रपिच । चारुकारुणिकमारुचिराङ्ग
ब्रह्मदारुमयमेतदुदेति । आहतोऽस्य रुचिक्रन्दलवृन्दै - रिन्द्रनीलमणिदर्पणदर्पः ॥
गोपी । श्रये श्रीमुखदर्शनं जातमिव यदमी नित्यानन्दादयो मिथेो निर्व्वर्णयन्ति । पुनस्तत्रैव ।
अन्योन्येक्षणरागरञ्जिततया है। निर्निमेषेक्षण
राजेते जगतः पती उभयतो निस्पन्द सर्व्वीङ्ग कौ । दारुब्रह्मणि लीयते किमु नरब्रह्मेतदाहो नरब्रह्मण्येव हि लोयते शिव शिव ब्रह्मैव वा दारवम् ॥
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
चतन्यचन्द्रोदयस्य
गोपी। भद्रं भो भद्रम् एक एव भगवानास्वाद्यास्वादकभावेन द्विधाभूत इव । पुनस्तत्रैव।
दावेव पूर्मकरुणा जगदुद्दिधी' दावेव लोचनपथं जगतो जिहाना । अन्तःस्थनन्दतनयोऽन्तरवर्त्तिदारु
ब्रह्मेति केवलमियानुभयोहि भेदः॥ गोपी। साधु भो नित्यानन्ददेव साधु तत्त्वज्ञोऽसि भगवतो गौरचन्द्रस्य। तन्मन्ये भगवद्दर्शनं कृत्वा प्रत्यावर्त्तन्ते एव सर्वे । तदावामपि भगवन्तं श्रीजगन्नाथं दृष्ट्वा त्वरितमेव पुनरेतावनुसराव । इति निष्कान्तौ ।
ततः प्रविशति पुण्डरीकाक्षदर्शनानन्दनिःस्पन्दो भगवान नित्यानन्दादयश्चन्दनेश्वरच। .
चन्द । हो महान्तः सम्पन्नं यथासुखमेव भवतां भगवदर्शनम्। नित्यानन्दादयः । यथामनोरथमेव सुसम्पन्नम्।
चन्द। खगतम्। अहो कथमसौ विलम्बते गोपीनाथाचार्यः। किमिदानीमहं करोमि न किमपि निगदितं तातच रणैः। मन्ये तस्मै एव सव्वं कथितमास्त तत्कथमयमद्यापि नायातः। इति परितोऽवलोकयति । ततः प्रविशति त्वरां नाटयन मुकुन्देन सहाचार्यः ।
आचा। एहि मुकुन्द एतेऽमोगच्छन्ति तदभयमेव संवृत्तम्। नीलाचलचन्द्रोऽपि दृटो हेमाचलगोरोऽपि दृश्यते । इति
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घठाके भगवन्मकुन्दाद्यभिनयः। १४५ सत्वरमुपसृत्य । चन्दनेश्वर त्वमितो गृहं गच्छ अतः परं मयैव सव्वं समाधास्यते।
चन्द। यथाह भवान्। इति भगवन्तं प्रणम्य निम्कान्तः । गोपी। उपसृत्य देवं प्रणमति। दामो। भगवन्नयमाचार्य प्रणमति । भगवान्। वहित्तिं नाटयित्वा। एहोहि। इति तमालिङ्गति। गोपी। देव भट्टाचार्येण सानुचर एव निमन्त्रिताऽसि । तदित एवागच्छन्तु। इति पूर्वाहियाऽऽवासं प्रापय्य भगवतः पादधावनादिकं दन्तधावनावसानं सकलमेव परिचरणं कृत्वा भिक्षोत्तरं सुखनिविछे सति तस्मिन् सवैमनस्यम्। देव भट्टाचार्यणान्यदपि निमन्त्रितमस्ति।
भग। किं तत्।
गोपी। साम्प्रदायिकसन्यासिनः शकासाद्योगपट्टे ग्राहयित्वा वेदान्तं श्रावयिष्यति।
भग। अनुगृहीतोऽस्मि तेन भवत्वेवं करिष्यामि। मुकु। देव आचार्येण तदवधि तेन वास्फुलिङ्गनिकरण दन्दह्यमानहृदयेन स्थीयते महाप्रसादोऽपि नाद्य स्वीकृतो
ऽस्ति ।
भग। आचार्य बालकोऽस्मि । यदयं मां प्रति नियति तेनैवेदमवादीत्। कथमत्र दूयसे।
गोपी। भगवन् श्रीचरणैरिदं मे शल्यं हृदयादुद्धियते चेत्तदा जीवितं धारयिष्ये। इति रोदिति ।
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
चैतन्यचन्द्रोदयस्य
भग। पुण्डरीकाक्षस्ते मनोरथं पूरयिष्यति । दाम । भवताऽयं निमन्त्यताम् ।
दाम । यथाऽऽज्ञापयसि । इति तमादाय निष्कामति ।
भग । जगदानन्द भगवतः पुण्डरीकाक्षस्य रजनीशेषशयनात्थापनलीला यथा दृश्यते तथा यतनीयम् । प्रविश्याचा
सह ।
दामा । भगवन् यथाऽऽज्ञम् । महाप्रसादेन भोजितोऽयमन्त्रैव शिशयिषुरस्ति ।
भग। साधु साधु । इति सर्व्वे प्रियसङ्कथया मुहत्तान् गमयन्ति । नेपथ्ये पाणिङ्खध्वनिः ।
सर्व्वे । सचमत्कारम् । अहो यामशेषेव त्रियामा । यदयम् पूर्देव्याः शयनात्थिताविव चलत्सर्व्वीङ्गभूषाक्कणः किं वा देवकुलस्य वारणपतेरुचितं वृदितम् श्रयातेति कृपानिधेः किमु कृपादेव्या जगत्प्राणिनामाहानध्वनिरभ्युपैति मधुरः श्रोपाणिशङ्खध्वनिः ॥ भग। तदहो अवितथमेव गतेयं रजनी । आचा | एहि सचैव पुण्डरीकाक्षस्य शयनात्याना काशं
पश्याम ।
गोपी । यथाऽऽज्ञापयसि । इति तत्समयोचितं कर्म्म कर्त्तुं निकान्तः । प्रविश्य सत्वरः
कश्चित् । कः कोऽत्र भो गोपीनाथाचार्य्यः क वर्त्तते वृत्तं तज्जानासि । च्याकाशे लक्ष्यं बद्धा । किं ब्रवीषि । आचार्यः श्रो
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
१४७
कृष्णचैतन्यदेवस्य निकटे । इति । भवतु तचैव यामि । इति
कतिचित्पदानि गत्वा पुरोऽवलोक्य | अहो अयमेष आचा भविष्यति । इत्युपसर्पति । ततः प्रविशत्याचार्य्यः ।
श्रचा । अहो जातप्रायेोऽयं समयः शयनात्थानस्य तदहं त्वरयामि भगवन्तम् ।
पुरुषः । उपसृत्य । आचार्य भट्टाचार्य्यं विज्ञापयति श्रीकृष्ण चैतन्यदेवो यथा भगवतो जगन्नाथदेवस्य शय्योत्थानं पश्यति तथा त्वयैव सङ्गे कृत्वा यतनीयम् ।
गोपी । यथाऽऽज्ञं करवाणि । इति श्रीकृष्ण चैतन्यदेवं त्वरवितुमुपसर्पति । ततः प्रविशति सानुचरो देवः ।
देवः । मुकुन्द विलोक्यतां को विलम्ब आचार्यस्य । गोपी । एषोऽहं भगवन्तं प्रतीक्षमाणो वर्त्ते 1
भग। तदग्रे गम्यताम् ।
आचा। तथाकृत्वा । भगवन्नित इतः । इति प्रवेशं नाटयित्वा जगन्मोहनमासाद्य । देव पश्य ।
तत्कालीनकवाटवाट निविडोद्वाटे विनिष्क्रामता गर्भागार गरिष्ठसौरभभरेणामोदमभ्युद्दमन् । निद्राभङ्गभृतालसो मुखमिव व्यादाय शेषे ऽनिशो जृम्भारम्भमिवातनोति स इयं प्रासाद एष प्रभोः ॥ श्रपि च । देव आश्चर्य्यमाश्चर्यम् ।
दीपाभावघनान्धकारगहने गम्भीर गम्भीरिका कुक्षौ तल्पत उत्थितस्य जयतो लक्ष्मीपतेर्लेीचने ।
U 2
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कालिन्दीसलिलादरे विजयिनो वातेन घूर्णायिते प्रोन्मत्तभ्रमरावलीढजठरे सत्पुण्डरीके इव ॥ भग। गरुडस्तम्बस्य पश्चादवस्थाय सस्पृहं पश्यति। मुकु। आचार्य पश्य पश्य।
क्षणात् प्रदीपावलयः समन्तागम्भीरिकायाः कुहरे ज्वलन्त्यः। विलोचनात्मारिभिरस्रपूरै
य॑ग्भूतभासो लिखिता इवाऽऽसन्। गोपी। पश्य पश्य । अनुवदनप्रक्षालनमभ्यङ्गस्नानभूषणाद्यमथ।
अनु बालभोगलीला हरिवल्लभभोग एष तत्पश्चात् ॥ दृश्यतामधुना प्रातधूपाख्यः पूजाविशेषः । भग। यानन्दस्तिमित एव सपुलकासं पश्यत्येव ।
आचा। भो भो जगदानन्दादयः पश्यत पश्यत। प्रात—पस्य प्रसादानं कियदञ्जली कृत्वा कश्चित् मालाच्चकरयोः कृत्वा कश्चिद्युगपदेव समागच्छतः किमेतौ । महाप्रभवे श्रीकृष्णचैतन्याय दास्यतः। केन वा प्रेरितावेतौ। अथ वा श्रीजगनाथेनैव । प्रविश्य पार्षदौ श्रीकृष्णचैतन्यसमीपमुपसर्पतः। भग। उपसृत्य मानमवनमयति । एकः मालां प्रयच्छति। भग। वहिवासोऽञ्चल प्रसारयति। अपरः। प्रसादानं प्रयच्छति।
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
भग । अच्चले कृत्वा श्रीजगन्नाथं प्रणम्यैव सिंह वत्त्वरितगतिर्नि
कान्तः ।
सर्व्वे। अहो किमिदम्। कथमकस्मादेव देवो निष्क्रान्तः । तदागच्छत कायं गच्छति विलोकयाम । इति पुरान्निष्कम्य कतिचित्पदानि गत्वा पुरतो विलोकय । अहो भगवान् स्वावासवर्त्म त्यक्तवान् ।
गोपी । निभाय । अये दामोदरादयः सार्व्वभौमालयं प्रति देवः प्रस्थितवान् । तत्फलितं भट्टाचार्य्यस्य सुकृतद्रमेण । तदामोदर जगदानन्दा भगवत्सङ्गे प्रयातं मुकुन्देन साईमचमासन्नस्थल एव तिष्ठामि ।
उभौ । यथारुचितं भवते । इति निष्कान्तौ ।
गोपी। एचि मुकुन्द सार्व्वभैौमस्य द्वितीयकत्तायां तिष्ठाव । इति तथा कृत्वा पुरोऽबलाक्य। ये एतौ सार्वभौमत्यौ सविस्मयमित एवोपसर्पतः । तदपवाय्यं तिष्ठाव । इति द्वारोपान्ते तिष्ठतः । ततः प्रविशतो भृत्यैौ ।
१४६
एकः । अले एसे सतासी कंपि मोहणमन्तं जाणादि । जढा भट्टाचालिए इमिणा गग्गत्ये वि किदे (९) ।
अन्यः । लेकिलिसे किदे (२) ।
प्रथमः । अले ण आणासि सेज्जाए श्रणुत्थिदेज्जेव भट्टा
1
For Private And Personal Use Only
१ बरे एव सन्यासी किमपि मोहनमन्त्रं जानाति । यतो भट्टाचाऽनेन ग्रहग्रस्तइव कृतः ।
TS
२ वारे कीदृशः कृतः ।
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य चालिए एसे अअम्हादो सअणघरदुआले गदे तदो वडुएण कहि। भट्टाचालित्र भट्टाचालिअ उत्थेहि उत्थेहि से समासी आअदोत्ति । तदो धसमसिअ भट्टाचालिए उत्थित्र इमस्म चलणे पडिए । तदो इमिणा जहमाहत्म पसाअभत्तं इत्ये कद भुङ्कत्ति गदिदवन्तो। तदा अम्हाणं ईसले उम्मत्ते वित्र अकिस-विचाले तकवणमेत्तेण तं भत्तं गिलिअवन्ते अकिद-सिणाणेज्जेव अकिअ-मुह-पकवालणेज्जेव। गिलिऊण उम्मत्ते वित्र कण्टइद-सअलङ्गेणअण-जल-स्थिमिद-वसणे घग्घल-कण्ठसद्दे अवम्हाल-लोअ-विवसे वित्र भविअ महीदले लुण्ठदि किं इविस्मदि ण आणेम्ह (१) । गोपी। आकर्ण्य । मुकुन्द श्रुतम्। मुकु। तवानुतापेनैव देवेनेदमध्यवसितम्।
मृत्यौ । आअच्छ अम्हे गोपीणाहाचालिनं मग्गेम (२) । इति निष्कान्तौ।
१ अरे न जानासि प्राय्यातोऽनुत्यिते एव भट्टाचार्य सति एघोऽक. स्मात् शयन रहदारे गतस्ततो वट के न कथितम् । भट्टाचार्य भट्टाचार्य उत्तिष्ठ उत्तिष्ठ स सन्यासी यागत इति। तदा धस्मसितिशब्दं कृत्वा भट्टाचार्य उत्याय अस्य चरणे पतितः। ततोऽनेन जगन्नाथस्य प्रसाद. भक्तं हस्ते कृत्वा भुत्वेति गदितवान् । तदा अस्माकमोश उन्मत्त हव अकृतविचारस्तत्क्षणमात्रेण तद्भक्तं गिलितवान यकृतस्नान एव अकृतमखप्रक्षालन एव। गिलि त्वा उन्मत्त इव कराटकितसाङ्गो नयनजल स्तिमितसाङ्गो घर्धर-कण्ठशब्दोऽपत्मार रोग-विवस व भूत्वा महीतले लुठति किं भविष्यति न जानीमः । २ घागच्छ यावां गोपीनाथाचार्य मार्ग याव ।
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
घष्ठावे भगवन्मुकुन्दाद्यभिनयः । गोपी। भद्रं भो भद्रम्। यदाभ्यामहं न दृष्टः । तदितः स्थित्वा दामोदरजगदानन्दो प्रतिपालयाव। इति तथा कुरुतः । ततः प्रविशति विस्मयं नाटयन् दामोदरः। दामो।
विना वारी बझा वनमदकरीन्द्रो भगवता विना सेकं खेषां शमित इव हत्तापदहनः। यदृच्छायोगेन व्यरचि यदिदं पण्डितपतेः
कठोरं वज्रादप्यम्तमिव चेतोऽस्य सरसम् ।। गोपी। उपसृत्य। दामोदर किन्तत् ।
दामी । अस्ति रहस्यं कथयिष्यामः । किन्तु मया भवदर्थमित आगतम्। दारान्तरेण निष्क्रम्य लव्याऽऽवासं भगवन्तमनसराम। इति त्रयः कतिचित्पदानि परिकामन्ति । दामो। विना वारोमित्यादि पठित्वा सर्वमेव कथयति । गोपी। श्रुतमेव सर्वं मिथः कथयतास्तमृत्ययोः प्रमुखतः। दामो । तवैव प्रसादादिदं तस्य सौभाग्यं तदेहि शीघ्रं भगवत्समीपमनुसराम । यदयं भट्टाचाय्याऽपि कृताहिकस्तत्रागतप्राय एव इदानीमस्याशयो गम्यः । तदिदानों वाकप्रयोगएवनाभूत् । इति परिक्रामन्ति । ततः प्रविशति कृतासनपरिग्रहो भगवान् नित्यानन्दो जगदा
नन्दश्च।
भग। जगदानन्द कासौ गोपीनाथाचार्यः । जगदा। अयमयं दामोदरमुकुन्दाभ्यां त्वरमाण आचार्य्यः ।
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
चैतन्यचन्द्रोदयस्य
गोपी। उप । जयति जयति परमकारुणिकः । जगदा । अहो कथमयमश्रुतपूर्व्वस्ते व्याहारविलासः । गोपी । स खलु भवतामेव वेद्यः । इत्युपसृत्य प्रणमति ।
नेपथ्ये । खामिन् नायं पन्थाः श्रीजगन्नाथालये पसर्पणाय ।
भगवान्। व्याकर्ण्य व्याकर्ण्य । ज्ञायतामाचार्य्यं किमेतत् । गोपी । नेपथ्याभिमुखमवलोक्य । ज्ञातं ज्ञातं श्रयमयं भट्टाचार्य्यः । श्रीजगन्नाथमदृट्रैव भगवञ्च रणेोपसर्पणार्थमागच्छति ।
1
दामो। पुरैव ज्ञानमस्ति । इति सर्व्वे तन्मुखमीक्षमाणास्तिष्ठन्ति । ततः प्रविशति विस्मयेोत्फुल्लमनाः सार्व्वभौमः ।
सार्व्व । स्वगतम्। अहो अवितथमेवाच गोपीनाथाचार्य्यः 1 अस्माकमपि चेतेो यदीदृशमजनि तदयमीश्वर एव । इति सोत्कण्ठं परिक्रम्य । अहो इदमस्मन्मातृष्वसुः पुरं तद्यावत् प्रविशामि 1 इति प्रवेशं नाटयति ।
आचा । उत्थायाभिगच्छति ।
सार्व्व । अग्रेऽवलोक्य | आचार्य किं कुर्व्वन्ति स्वामिनः ।
।
आचा । इत इत आगच्छन्तु भवन्तः ।
सार्व्व । उपसृत्य भगवन्तं दण्डवत्प्रणम्याञ्जलिं बद्ध्वा ।
नानालीलारसवशतया कुर्व्वतो लोकलीला साक्षात्कारेऽपि च भगवतो नैव तत्तत्त्वबोधः । ज्ञातुं शक्नोत्यहह न पुमान् दर्शनात् स्पर्शरत्नं यावत् स्पर्शाज्जनयतितरां लोहमार्च न हेम ||
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठा भगवन्मुकुन्दाधभिनयः । अपिच। स्वजनहृदयसद्मा नाथ पद्माधिनायो
भुवि चरसि यतीन्द्रच्छद्मना पद्मनाभः । कथमिह पशुकल्पास्वामनल्पानुभावं
प्रकटमनुभवामो इन्त वामो विधिनः ।। भगवान्। कर्ण पिधाय। भट्टाचार्यभवद्यात्सल्यपात्रमेवास्मि तत्किमिदमुच्यते। खगतम् । अहो इदानीमस्याशयः परीक्षणीयः प्रकाशम्। हो महाशय निरुच्यता कस्तावत् शास्त्रार्थः । भट्टा । पञ्जलिं बवा । भगवन् ।
शास्त्रं नानामतमपि तथा कल्पितं स्वस्वरुया नोचेत्तेषां कथमिव मिथः खण्डने पण्डितत्वम् । तत्रोद्देश्यं किमपि परमं भक्तियोगो मुरारे
निष्कामो यः स हि भगवतोऽनुग्रहेणैव लभ्यः ।। अपि च। वेदाः पुराणानि च भारतच्च
तन्त्राणि मन्त्रा अपि सर्व एव । ब्रह्मैव वस्तु प्रतिपादयन्ति
तत्त्वेऽस्य विभ्राम्यति सर्व एव॥ यतः। यस्मिन् वृहत्त्वादथईहणत्वा
मुख्यार्थवत्वे सविशेषतायाम्। ये निर्विशेषत्वमुदोरयन्ति
तेनैव तत्साधयितुं समर्थाः॥ तथा हि। चयशीर्षपञ्चरात्रम्।
या या अतिर्जल्पति निर्विशेष
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
चैतन्यचन्द्रोदयस्थ सा साऽभिधत्ते सविशेषमेव । विचारयोगे सति हन्त तासां
प्रायो बलीयः सविशेषमेव ।। तथा हि । “आनन्दायेव खल्विमानि भूतानि जायन्ते आनन्देनैव जातानि जीवन्ति आनन्दं प्रयन्ति अभिसंविशन्ति" इत्यादिकया श्रुत्या अपादानकरणकमादिकारकत्वेन विशेषवत्त्वापत्तेः। एवं “यतो वा इमानिभूतानिजायन्ते”इत्यादिकया“स ऐक्ष्यत" इत्यादौसोऽकामयत”इत्यादौ च ईक्षणं प-- लोचनं कामः सङ्कल्पः। इत्याभ्यामपि विशेषवत्वान्न तावन्निर्विशेषत्वमुपपन्नं भवति। आयाते च विशेष रूपस्यापि विशेषादायातत्वं न तु तद्रपं प्राकृतं ज्योतिश्चरणाभिधानादिति। ज्योतिषो ऽप्राकृतत्वं यथा साध्यते तथा तस्य रूपस्यापीति । केवल निविशेषत्वे ट्रन्यवादावसरः प्रसज्येत। तेन ब्रह्मशब्दो मुख्यएव मख्यत्वेन भगवान् ब्रहोत्यवशिष्टम्। तथा च "ब्रह्मेति परमात्मेति भगवानिति शब्द्यते”। स्वपक्षरक्षणग्रक्ष्यहिलास्तु मुख्यार्थी भावाभावेऽपि लक्षणया निरूपयितुमशक्यमपि निर्विशेषत्वं ये प्रतिपादयन्ति तेषां दुराग्रहमात्रम् । वस्तुतस्तु ।
आनन्दो दिविधः प्रोक्तो मूतीमूर्त्तप्रभेदतः। अमूर्तस्याश्रयो मूर्ती मूर्तीनन्दोऽच्युतो मतः॥ अमूर्तः परमात्मा च ज्ञानरूपश्च निर्गुणः । खस्वरूपश्च कूटस्थो ब्रह्म चेति सतां मतम्॥ अमूर्त्तमर्तयोर्भेदो नास्ति तत्त्वविचारतः ।
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ठाने भगवन्मुकुन्दाद्यभिनयः ।
भेदस्तु कल्पितो वेदैर्मणितत्तेजसेोरिव ॥ इति हयशीर्षपञ्चरात्रम्। तथा कपिलपञ्चराचेऽपि अगस्त्यं
चारैश्च तस्यावयवेोऽनुमेयः ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रति कपिलकाक्यम् ।
हे ब्रह्मणी तु विज्ञेये मूर्त्तच्चामूर्त्तमेव च । मूर्तीमूर्त्तखभावोऽयं ध्येयो नारायणो विभुः ॥ इति पाञ्चरात्रिक्रमतमेव नित्सरम् । केवल निर्विशेषब्रह्मवादिनस्तु अमृतानन्दमेव ब्रह्मेति निरूपयन्तः स्ववासनापारुध्यमेव प्रकटयन्ति नतु ते निर्विशेषत्वं स्थापयितुं शक्नुवन्ति । पाञ्चराचिकमतखीकारे तु "आनन्दं ब्रह्मणो रूपम् " एकमेवाद्दितीयं ब्रह्म” इत्यादि च सिध्यति । रूपत्वेन मूर्त्तत्वं मणिततेजसेोरिवेत्युक्तेनाद्वितीयत्वं तेन भगवानेव ब्रह्मेति सर्व्वशास्वमतम्। वासना वैशिष्ट्यादेव मूतीनन्दे भगवति लीलाविग्रहमिति मन्वाना अमूत्तीनन्दमेव ब्रह्मेति केचिदाङः । पाञ्चरात्रिका स्त्वविगीतशिष्टा भगवदुपासकत्वात् तेन तदाचरिते-नैव वेदार्थ अनुमीयते । तथा च ।
शाखाः सहस्रं निगमद्रुमस्य प्रत्यक्ष सिद्धो न समग्र एषः । पुराणवाक्यैरविगोतशिष्टा
तत्र पुराणवचनानि । यथा
यन्मित्रं परमानन्दं पूर्वं ब्रह्म सनातनमित्यादि । पूर्वं रूपवत्त्वेन निर्विशेषन्तु ब्रह्म अपूर्वं नीरूपमित्यर्थः ।
v 2
For Private And Personal Use Only
१५५
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
चैतन्यचन्द्रोदयस्य शिष्टास्तु सात्वतास्तेषां मतम्। “वासुदेवपरा देवता वासुदेवपरात्परमात्मनः सङ्कर्षणे जीव इत्यादि । जीवयति जीवं करोतोति जीवः । न तु स्वयं जीवः । स चात्मा शब्दब्रह्म परब्रह्म। ममोभे शाश्वती तनू इति तदुक्तः। तस्मादेव जीववृष्टिरित्यर्थः । अतो मूतानन्द एव कृष्ण इति शास्त्रार्थः ।
भगवान्। साधु साधु तदिदानों पुण्डरीकाक्षदर्शनाय साधय।
भट्टा । यथाऽऽज्ञापयति देवः । रति दामोदर-जगदानन्दी स्टहोत्वा निष्कान्तः। मुकु। कथमयमेतौ गृहीत्वा गतः। गोपो । अस्ति निगढम्। किन्त देव स एवायं भट्टाचार्यः । भगवान्। महाभागवतस्य भवतः सङ्गादन्यथैव जातः । गोपी। विहस्य । एवमेव। ततः प्रविशतोऽपटीक्षेपेण दामोदर जगदानन्दा ।
दामोदर-जगदानन्दौ। देव भट्टाचार्य्यण पाइयं भैश्यमनच्च भगवज्जगन्नाथभुक्तावशिष्टं प्रचितमस्ति । भगवान्। अनुगृहीतोऽस्मि ।
मकु । पद्यदयं पश्यामि। इति तत्करात् पत्रिकामादाय खगतं वाचयति।
वैराग्यविद्यानिजभक्तियोगशिक्षार्थमेकः पुरुषः पुराणः। श्रीकृष्णाचैतन्यशरीरधारी
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमात्र सार्वभामराजाद्यभिनयः । कृपाम्बुधिर्यस्तमहं प्रपद्ये ॥ कालान्नष्टं भक्तियोगं निजं यः प्रादुष्का कृष्णचैतन्यनामा। आविर्भूतस्तस्य पादारविन्द
गाढं गाढं लीयतां चित्तम्ङ्गः।। इति वाचयित्वा भित्तो विलिख्य देवहस्ते ददाति । भगवान् । बालोक्य विदारयति । गोपी। देव मध्याह्नो जातस्तदुत्तरकरणीयाय सब्जीभवन्तु श्रीचरणाः। सर्व्व। एवमेव । इति निष्कान्ताः ।
सार्वभौमानुग्रहो नाम घछोऽशः ॥
-
सप्तमाङ्कः। ततः प्रविशति सार्वभौमः। सार्व। अहो कथमद्यासमय एव गजपतिना समाइतोऽस्मि तचितमुपसर्पितम्। इत्युपसर्पति। ततः प्रविशति राजा घभितश्च परीवाराः । राजा। कः कोऽत्र भोः समाहूयतां भट्टाचाय्यः। उपरत्य भट्टा। एषोऽमनाहानेनैवागतः। राजा। प्रणम्य । इदमासनमास्यताम्। भट्टा। वाशिषं प्रयुच्यासममध्याले ।
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य श्रुतं मया कोऽपि महाप्रभावः परमकारुणिको यतीन्द्रः सम्प्रति गौडादागतोऽस्ति । भट्टा । अथ किम्। राजा । कथं मया तस्य चरणवन्दनं क्रियते। भट्टा। इदंत्वतिदुर्घटम्। विरलप्रचाराणां तेषां निष्किच्चनेनैव दर्शनं लभ्यते। तत्रापि दिनकतिपयान्यद्य दक्षिणस्या दिशि चलिताः सन्ति। • राजा। किमिति जगन्नाथमहाप्रभोः समीपं विहाय चलितवन्तः ।
भट्टा । “तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदामृता” इति सामान्यानामेव महतामयं निसर्गः। अयन्तु भगवानेव स्वयम् ।
राजा। सविस्मयम्। भट्टाचार्य भवन्तश्चेदिदं ब्रुवन्ति तत्मत्यमेवैतत् । तदा किमिति यत्नपरस्मरं भवताऽत्र नारक्षि। भट्टा। महाराज।
ब्रह्मादयो लोकपाला यवभङ्गतरङ्गिणः ।
विना स्वकरुणदेवों पारतन्त्र्यं न सोऽईति ॥ तथाऽपि। कतिन विहितं स्तोत्रं काकुः कतोह न कल्पिता
कति न रचितं प्राणत्यागादिकं भयदर्शनम् । कति न रुदितं धृत्वा पादौ तथाऽपि स जम्मिवान्
प्रकृतिमहता तुल्चौ स्यातामनुग्रनिग्रहो॥ राजा। सेोत्कण्ठम् पुनरत्राऽऽगमिष्यन्ति । भट्टा। अथ किम् । सङ्गिनस्वत्र वर्तन्ते ।
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाधभिनयः ।
૧૫હે
.. राजा। कथमेकाकी चलितः ।
भट्टा। तादृशः कथमेकाकी। तथापि मया समीचीना विप्राः सङ्गे नियक्ताः सन्ति ।
राजा। कियहरं तावत्। भट्टा। गोदावरों यावत् ते यास्यन्ति भगवास्तु सेतुबन्धपर्यन्तं गमिष्यतीत्यनुमीयते।
राजा । ब्राह्मणास्तावहरं किमु न प्रेषिताः । भट्टा । तस्याननुमतेः । गोदावरीपर्य्यन्तन्तु रामानन्दानुरोधात्तेषां सङ्गोऽङ्गोकृतः। . राजा। कस्तावत्तस्यानुरोधः ।
भट्टा। गन्तव्यमिति निश्चये कृते मयोक्तं गोदावरीतीरे रामानन्दो वर्त्तते सेोऽवश्यमेवानुग्राह्यः ।
राजा । कथं तस्येदं सौभाग्यम् । भट्टा। महाराज स खलु सहजवैष्णवो भवति । पूर्वमयमस्माकमुपहासपात्रमासीत् सम्पति भगवदनुग्रहे जाते तन्महिमज्ञता नो जाता।
राजा। श्रुतोऽस्ति मया त्वयि यादृशस्तस्यानुग्रहो जातः । भट्टा। भगवत्प्रभावो हि स्वतः प्रकाशी। प्रविश्य
दौवारिकः । भट्टाचार्य भवत्प्रेषिता विप्रा गोदावरीतो निवर्तिता भवन्तं प्रतीक्षन्ते। भट्टा। उत्कण्ठते राजा प्रवेश्यन्तामिदेव। दौवा । यथाऽऽज्ञापयसि । इति पुनस्तानादाय प्रविणा ति ।
नाद
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्थ भट्टा। अहो आगच्छतागच्छत विप्राः । उपत्य राजानमाशीर्भिरभ्यर्थ सार्वभौमं प्रणमन्ति ।
राजा। उपविश्यामलं कथयत । सब्ब उपविशन्ति । भट्टा। एकतम एव कथयतु। एकः । इतस्तावदालाननाथदेवमवलोक्य स्तुत्वा महामत्तकरीन्द्रवदनकुश-कुशलगतिकुशलस्वरया रयातिशयैरप्यस्माभिरनुगन्तुं दुःशकः शकलमिव सुमेरोरौदीच्येन प्रबलतरमरुता विभज्य चालितं निरवधि भगवन्नामसकोर्त्तनविकस्वर-वरपरभागाधरीकृत-धाराधर-धोरणि-धीरध्वनिरध्वनि वतैकमनोऽभिवीक्ष्यमाणो जनैर्लघीयसा कालेनैव कूर्मक्षेत्रमुत्तीर्मवान्।
सार्व। एतदभ्यन्तरे भिक्षा नाभूत्। विप्रः । नाभूदेव। . भट्टा। भवद्भिः किं कृतम्।
विनः । अस्माभिस्तु यथालाभं किञ्चिदशित्वा दृश्यमान एवायमनुगम्यते। ततस्तत्रैव कूर्माक्षेत्रे कूर्मदेवं प्रणम्य स्तुत्वा कूर्मनाम्नो दिजवरस्य गृहमुत्तीर्णवान्। समनन्तरं तेनैव निमन्त्रितः कृतभिक्षश्च यदन्यत् कृतवान् तदप्यद्भुतम्।
भट्टा । किं तत्। विप्रः। तत्रैव कश्चित् वासुदेवनामा विप्रो गलत्कुष्ठः कुष्ठकृमिनिकर-करम्बित-वहुल-रुधिर-वसापूयक्लिन्नसाङ्ग कदाचित् पनीपत्यमानान् कृमीनुत्थाप्य तत्रैव निवेशयन्ननुदियो
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाद्यभिनयः । भगवन्मग्रमना इव केनाप्यकथितोऽपि स्वयमेव भगवताऽप्रापि। अनन्तरमविलम्बेनैव चिरकाललब्धपरमसुदिव गाढतरमायताभ्यां भुजाभ्यामयं तथाविध एव पर्य्यरम्भि समनन्तरं तेन विग्रहेण ।
काहं दरिद्रः पापीयान् क कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरितिस्माहं बाहुभ्यां परिरम्भितः॥ इति पठन्नेव सद्योऽतिद्योतिप्रकृतसुन्दराङ्गः समजनि । तदनु पुनस्तेनोक्तम्।
भगवन् कथमयमोदृशो मे निग्रहः कृतः। तथाविधेन मया आमयाविना विना दुःखं निरुद्देगेन स्थितं सम्पतिसम्प्रतिपद्यमान-मानतया सा एव मनोवृत्तय उत्तिष्ठेयुः। भगवतोतम्। ब्रह्मनपुनस्ते भगवदनुस्मरणमन्तरेण मनसो वाह्यव्यापारा भविष्यन्ति तदलमुद्देगेनेति ।
राजा। भट्टाचार्य सत्यमेवायमोश्वरः। अन्यथा ईदृक्करुणा जीवस्य न घटते। कुष्ठहारित्वन्तु योगीन्द्रस्यापि सङ्गच्छते। साव । ततस्ततः । विप्रः। ततश्च नृसिंहक्षेत्रमुपगम्यागम्यानुभावो भगवन्तं नृसिंहं दृष्ट्वा स्तुत्वा प्रणम्य प्रदक्षिणीकृत्य प्रतस्थे।
काञ्चनाचलमरीचिवीचिभिगौरयन् किमपि दक्षिण दिशम् । दर्शनेन करुणातरङ्गिणा द्रावयन् जनमनांसि सर्वतः ॥
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
चैतन्यचन्द्रोदयस्य
अपि च। कृष्ण कृष्ण जय कृष्ण कृष्ण हे
कृष्ण कृष्ण जय कृष्ण कृष्ण हे। कृष्ण कृष्ण जय कृष्ण कृष्ण हे कृष्ण कृष्ण जय कृष्ण पाहि नः ।। इत्यमम्बुदविकस्वरस्वरस्निग्धमुग्धवचनामृतद्रवैः।
ह्लादयन् श्रुतिमतां श्रुतिदयं
चित्तमप्यपहरन् स जग्मिवान् ॥ सार्व। सत्यमेवात्य तस्यैवमेव प्रकृतिः । विप्रः । ततो गोदावरीतोरमासाद्य विहितविश्रामे जगज्जनमनाभिरामे निरुपमकृपाभिरामे प्रेमसौभगवति भगवति कनक केतकोपवन इव परिमलाऽऽमोदितदिग्वलये सकलगणनिलये स्वयम्प्रकाशिकया तत्प्रथया कोऽयं कोऽयमिति कृतसमूहः समूहः क्षोणिसुराणां तत्र मिलितवान्। निमन्त्रितश्च केनापि । समनन्तरमनन्तरहस्ये सर्वतः सच्चरति जनचयश्रवणकान्ते तदुदन्ते मन्त्राइष्ट इव ग्रहगृहीत इव विस्मयचमत्कार-विकारविसंठुल इव रामानन्दरायः समुपेयिवान्।
राजा। रामानन्द धन्योऽसि धन्योऽसि । यस्य ते नयनविषयीभूतास्ते श्रीचरणाः।
विप्रः । समनन्तरमागत्यैव चरणकमलपरिसरे सरेरीयमाणाश्रु निपतति स्म स्वयमेव। अये त्वमेव रामानन्दोऽसीति भगवता सानुग्रहमुक्ते अथ किमिति च प्रत्यूचे। तदनु भगव
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाले सार्वभौमराजाद्यभिनयः । १६३ ताऽपि सार्वभौमानुरोधेन भवदालोकनमभीष्टं ममेति मयाऽत्र क्षणमवस्थितं तत्सुविहितमेव विहितं भवता यत् स्वयमेव समुपसेदे तदुच्यता किञ्चिदित्यभाणि । ततो यद्यपि रामानन्दो हि को ऽयं किन्नामा किं महिमा किमाशयः किं तत्त्व इति किमपि भगवविषयकज्ञानविशेषानभिज्ञस्तथापि चिरकालकलित-सतत-सख्यसुख-सुभगम्भावुक इव निःसाध्वस एवं किमपि पठितुमुपचक्रमे।
मनो यदि न निर्जितं किममुना तपस्यादिना कथं समनसो जयो यदि न चिन्त्यते माधवः । किमस्य च विचिन्तनं यदि न हन्त चेतोद्रवः
स वा कथमहो भवेद्यदि न वासनाक्षालनम् । भगवान्। वाह्यमेतत्। का विद्यारामा। हरिभक्तिरेव न पुनर्वेदादिनिष्णातता, भग। कीर्तिः कारामा । भगवत्परोऽयमिति या ख्यातिन दानादिजा। भग। का श्रीः-- रामा। तत्प्रियता नवधनजनयामादिभूयिष्ठता, भग। किं दुःखंरामा। भगवत्प्रियस्य विरहो नो हवणादिव्यथा ॥ भग। भद्रम् । के मुक्ताः । रामा। प्रत्यासत्तिहरिचरणयोः सानुरागेन रागे
प्रीतिः प्रेमातिशयिनि हरेभक्तियोगेन योगे।
x2
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य आस्था तस्य प्रणयरभसस्योपदेहे न देहे
येषां ते हि प्रकृतिसरसा हन्त मुक्ता न मुक्ताः॥ भग। भवतु । किं गेयंरामा। व्रजकेलिकर्मभग।—किमिह श्रेयः-- रामा। —सतां सङ्गतिः, भग। किं स्मर्त्तव्य-- रामा। मघारिनामभग।--किमनुध्येयंरामा।-मुरारेः पदम्। भग। कस्थेयंरामा।-व्रज एवभग।-~किं श्रवणयोरानन्दि रामा।- वृन्दावन,क्रीडैका भग।-किमुपास्यमत्ररामा। ------ महसी श्रीकृष्णराधाभिधे । भग। भद्रम् । उच्यतामुच्यताम् ।
रामा। खगतम्। इतःपरं किं वक्तव्यं प्रश्नानुरूपदितमेव अधना यवक्तव्यं तेनास्य सुखं भवति न वेति न जानामि । इति क्षणमभिचिन्त्य प्रकाशम् ।
निर्वाणनिम्बफलमेव रसानभिज्ञाश्शूष्यन्तु नाम रसतत्त्वविदो वयन्तु ।
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाते सार्वभौमराजाद्यभिनयः ।
श्यामाम्मृतं मदनमन्थरगोपरामानेत्राञ्जलोचुलुकितावसितं पिवामः ॥ भगवान्। पुनरन्यदुच्यतां समानार्थकमेतत् । रामा । इतः परं प्रतिपाद्यमेव नास्ति किमन्यद्वक्तव्यम् ।
इति मनसि विचार्य्य प्रकाशम् ।
१६५
नीचानेव पथश्चकोरयुवतीयूथेन याः कुर्व्वते
सद्यः स्फाटिकयन्ति रत्नघटितां याः पादपीठावलीम् । याः प्रक्षालितम्टष्टयोर्जललवप्रस्यन्दशङ्काकृतस्ताः कृष्णस्य पदाज्जयोर्नखमणिज्योत्स्ना श्विरं पान्तु नः ॥ भगवान्। काव्यमेवैतत् पुनरुच्यताम् ।
रामा | क्षणं विचिन्त्य |
श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश्च गर्दा करो राधापादसरोजयावकरसो वक्षःस्थलस्था हरेः । बालार्कद्युतिमण्डलीव तिमिरैश्छन्देन वन्दीकृता कालिन्द्याः पयसीव पीवविकचं शोणोत्पलं पातु नः ॥ भगवान् । इदमपि तथा ।
रामा | चरणौ धृत्वा ।
सखि न स रमणो नाहं रमणीति भिदावयोरास्ते । प्रेमरसेनेोभयमन इव मदनो निष्पिपेष बलात् ॥
For Private And Personal Use Only
अथवा । अहं कान्ता कान्तस्त्वमिति न तदानों मतिरभून्मनोवृर्त्तिर्लुप्ता त्वमहमिति ना धीरपि हता । भवान् भती भार्य्याऽहमिति यदिदानीं व्यवसिति
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१६६
चैतन्यचन्द्रोदयस्य
स्तथापि प्राणानां स्थितिरिति विचित्रं किमपरम् ॥ सार्व्व । ततो भगवता किमुदितम् । विप्रः । तदा यदवलोकितं तदाकलय ।
धृतफण इव भोगी गारुडीयस्य गानं तदुदितमतिरत्याकर्णयन् सावधानम् । व्यधिकरणतयाक् वाऽऽनन्दवैवश्यतो वा प्रभुरथ करपद्मे नास्यमस्याप्यधत्त ॥ राजा । भट्टाचार्य कोऽयं सन्दर्भः ।
Acharya Shri Kailassagarsuri Gyanmandir
भट्टा । महाराज निरुपधि हि प्रेम कथञ्चिदप्युपधिं न सहते इति पूर्व्वाई भगवतोः कृष्णराधयोरनुपधि प्रेम श्रुत्वा तदेव पुरुषार्थीकृतं भगवता मुखपिधानञ्चास्य तद्रहस्यत्वप्रकाशकम् । विप्रः । तदा चिकुरकलापं द्विधा कृत्वा तेनैव तच्चरणयुगं वेष्टयित्वा निपत्य गदितम् ।
महारसिकशेखरः सरसनाट्य लीलागुरुः स एव हृदयेश्वरस्त्वमसि मे किमु त्वां स्तुमः । तवैतदपि साहजं विविधभुमिका स्वीकृति
ते नयति भूमिका भवति नोऽतिविस्मापनी ॥ इति चिरं चरणकमलं घृत्वा रुदन्नासीत् । मध्ये मध्ये किञ्चिद्दति च । आकस्मिको न विधिना निधिरभ्यनायि भग्नः किमिन्दुरम्मृतस्य यदेष पातः । आनन्दभूरुहफलं सुविपञ्चरीणं दृष्टं यदेव तव देव पदारविन्दम् ॥
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाझे सार्वभौमराजाद्यभिनयः। १६० भगवन् यथैवाद्य मया खप्ने दृष्टं तथैव साक्षादपि । इति पुनरपि पादौ धृत्वा रोदिति। ..
भगवान गाळं परिष्वजते। अतः परं निमन्त्रयित्वा विप्रवरण समागत्य देवापराहो जात इत्युक्तो भगवान् माध्यन्दिनकमर्मणे चलितवान् वयमपि तच्चरणारविन्दं प्रणम्य तदहरेव प्रत्याजिगमिषवः स्मः।
सार्च। तदधना विश्राम्यतां भवद्भिः। विप्राः । यथाऽऽज्ञापयति भवान्। राजा। पारितोषिकं ददाति ।। विप्राः। सादरमादाय निष्कान्ताः। ततः प्रविशति दौवारिकः।
दौवारिकः । देव कीटपतिना महाराजेन प्रेषितमुपायनमादाय तदमात्यो मल्लभट्टनामा पण्डितराजो दारमध्यास्ते। सार्व। ज्ञायतेऽसौ महापण्डितो भवति। राजा। प्रवेश्यताम्। दौवा । यथाऽऽज्ञापयति देवः । इति निष्कम्य तमादाय মৰিঘুনি। साव । आगच्छन्तु भट्टाः । इत्युत्यानं नाटयति। मल्लभट्टः। राजानमशीर्भिरभ्यर्थे । भट्टाचार्य किमिदं क्रियते नाहं तवाभ्युत्थानीयः । अथवा
सदैव तुङ्गः किलकाञ्चनाचलः सदैव गम्भीरतमाः पयोधराः ।
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सदैव धीरा विनयकभूषणा
लक्ष्मीः प्रकृत्यैव जनैः समीयते ॥ राजा। इदमासनम्। मल्ल । यथाऽऽज्ञमपविशामि। इत्युपविशति । राजा। अपि कुशलं कर्णाटपतेः । मल्ल । यस्य भवद्विधाः सुहृदस्तस्य सततमेव तत्। किन्त साम्प्रतमधिकमपि।
राजा। कीदृशं तत्। मल्ल । महाराज एतस्माज्जनपदतः सतीर्थयात्राव्याजेन द्रुतकनकद्युतियतोन्द्रः कोऽप्येको यदवधि हन्त दक्षिणाशा सम्प्राप्तस्तदवधि सेोऽपि निवृतात्मा। सार्व। सेोत्कण्ठम् । भट्टाः कथयन्तु कथयन्तु। राजा। कथमिव । मल्ल । यथोत्तरमेव दक्षिणस्यां दिशि कियन्तः कर्मनिष्ठाः कतिचिदेव ज्ञाननिष्ठा विरला एव सात्वताः प्रचुरतराः पाशुपताः प्रचुरतमाः पाण्डिनः। तेन तेषामन्योन्यवादविसंठुलानामुच्चावचनिर्वचनचातुर्यधुर्याणां स्वस्वमताचार्यवाणां प्रसङ्गेन प्रायशो बहुलोइंग एव नो महीपालः ।
राजा । ततः।
मल्ल । तत आकस्मिकप्रवेशमात्रेणेव तस्य यतिपतेर्दिशि विदिशि सानन्दचमत्कारं समूढेषु आबालवृद्धतरुणेषु लोकेष दिदृक्षयोपनतेषु पण्डितमण्डलेष्वपि परमनयनसुभगया वपु
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमाङ्क सार्वभौमराजाद्यभिनयः । लक्ष्म्यैव प्रकटीकृतं महिमानमनुभूय विनोपदेशेनापि कर्तृवं स्याम इति तत्कालसमुदित्वरवासनाविशेषेण जातपुलकासवः सर्व एव स्वस्वमतप्रच्यावेन तत्पथप्रविष्टा बभूवुः। तस्य परम्पराश्रवणेन लब्धपरमानन्दोऽस्मन्नरलोकपालस्तविशेषचरितमवगन्तुं गूढवेशेन ब्राह्मणान् प्रहित्य यावत् सेतुबन्धं ततः प्रत्यागमनावधि च तस्यालौकिकचमत्कारं तत्तन्मुखादनुभवन् भव-दव-दहन-ज्वालामेव विस्मृतवान्।
राजा। अमात्य धन्योऽसौ ययादीयो महीपालः । सार्व। किं किं श्रुतं किञ्चित् कथ्यताम्। राजा। अमात्य कथ्यताम्। मल्न। एकस्मिन्नहनि निजसुखावेशेन विगलहिलोचनजलसकल-धौत-कलधौतशरीरं रोमाच्चसच्चयेन मुकुलाऽऽकुलायमान-कदम्बभूरुहाकरं भगवन्नामसङ्कीर्तन-सगद्गदखरं खरंहसा स्वानन्दवैवश्येन वर्मपरिचयाभावतोऽपि यथावर्तीव चलन्तं भगवन्तमालोक्य पाषण्डिनो वैष्णवोऽयं भवति भिक्षुर्भगवत्-प्रसादनाम्नैवेदं ग्रहीष्यति तदेतदन्नमेनमाशयाम इति श्वभोजनयोग्यमचितरान्नं स्थाल्या निधाय पुरो गत्वा स्वामिन् भगवत्प्रसादमिमं गृहाणेति श्रावयित्वा समूचिरे चिरेण ।
भगवान्। सर्वज्ञोऽपि भगवत्प्रसादनाम्ना तत्त्यागमसहमान एव पाणी गृहीत्वा तत्महितमेव पाणिमुगम्य चलितवान्। समनन्तरमेव महता केनापि विहंगेन चञ्चपुटे कृत्वा तदन्नं भगवत्करतलतः समादाय समुड्डीनम् ।
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य साळ। अहो मोहस्य महिमैषां ।।
यन्मायया मूढधियो भ्रमन्ति भुवनेश्वराः ।
तमपीह भ्रमयितुं क्षुद्राणामयमुद्यमः ॥ मन्म। अन्येद्युरन्यत्र कुत्रापि ब्राह्मणगृहे यदृच्छयोपगतस्तं ब्राह्मणं केवलं रामरामेति नाममात्रजपपरायणं दृष्ट्वा गतवान्। प्रत्यागमनसमये पुनस्तमालोकयितुं तत्रैव समुत्तोमः । तमेव कृष्ण कृष्ण कृष्णेत्येवं जपन्तं दृष्ट्वा पृष्टवान्। ब्राह्मण कथं गमनसमये राम राम रामेत्येवं जपन् भवानानोकि । अधुना कृष्ण कृष्ण कृष्णेत्येव जपन्नालोक्यते तत्कथयास्य तत्त्वमिति। तदा स ऊचे। भगवन् तवैव प्रभावोऽयं यतः शैशवावधि रामनाममात्रजपपरायणोऽहं भवदर्शनमात्रेण कृष्ण कृष्ण कृष्णेत्येव मे वदनानिःसरति । बलादप्यमेतन्निवर्तयितुं न शक्नोमीति तवैव दर्शनदोषोऽयं न ममेति।
राजा । भट्टाचार्य कोऽत्र सन्दर्भः। भट्टा । महाराज यद्यपि समानार्थमुभयमेव।
रमन्ते योगिनोऽनन्ते सत्यानन्दचिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ यथा। कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः।
तयोरक्यं परं ब्रह्म कृष्ण इत्यभिधीयते॥ इति परब्रह्मार्थत्वे समानमेव तथाऽपि रतिमतां राम इत्यक्ते रघुनाथस्फूर्तिः। कृष्ण इत्युक्ते व्रजराजकुमारस्फूर्ति
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमा सार्वभौमराजाद्यभिनयः।
११ रिति । श्रीकृष्णचैतन्यदेवस्य कृष्णात्मकत्वात्तदर्शने कृष्णस्फूतिरेव स्फुरतीति रहस्यम्। अपि च। सहस्रनामभिस्तुल्यं रामनाम वरानने।
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम्॥
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति । इति रामनामतः कृष्णनाम श्रेयः। · मल्ल । सत्यमेतत् अस्माभिरपि भूपालस्य सदसोदमेव निरणायि। एवं दक्षिणस्यां दिशि ये ये विष्णुभक्तास्ते किल रघुनाथभक्तिद्दारैव वनवासे पञ्चवट्यादिषु रघुनाथचरितचारुस्थलदर्शनात्तत्रैवानरक्तिस्तेषां स्वाभाविकी सम्प्रति यतीन्द्रमेनमालोक्य कृष्णपक्षपाता एव बभूवुः। एवं कचन स्थले कमपि ब्राह्मणमतिमूर्खतया शब्दार्थाववोधविरहेण शुद्धिवजितं भगवद्गीतां पठन्तं प्रायशः सर्वेरेव विहस्थमानमथ च यावत्पाठं तावदेव पुलकाश्रुविवशं विलोक्य अहो अयमुत्तमोऽधिकारीति भगवान् तमवादीत् । ब्रह्मन् यत् पद्यते तस्य कोऽर्थ इति स प्रत्यूचे। स्वामिनाहमर्थं किमपि वेद्मि अपितु पार्थरथस्थं तोत्रपाणिं तमालश्यामं श्रीकृष्णं यावत् पठामि तावदेव विलोकयामीति। तदा भगवतोक्तम्। उत्तमोऽधिकारी भवान् गीतापाठस्येति तमालिलिङ्ग। तदनु स खलु गीतापाठजादानन्दादपि प्रचुरतरमानन्दमासाद्य स्वामिन् स एव त्वमिति भूमौ निपत्य प्रणमनतिशयविहलो बभूव । सार्व्व। उचितमेवास्य तथा ज्ञानं निरन्तरभगवत्स्फूर्ति
Y
2
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
चैतन्यचन्द्रोदयस्य निर्मलहृदयत्वेन यथार्थस्फूतिरेव भवति।
मन्न । एवमेवारमत्मदसि विचारितमस्ति । एवमनन्तैव विचित्रा कथा तैस्तैगूढपुरुषैः कथिता कति कथनीया भवति । सार्व। एवमेतत्। राजा। सोत्कण्ठम् । हन्त कदा भगवान् वीक्षितव्यः । नेपथ्ये । हन्त वीक्षणसमयोऽयं तदलं विलम्बेन ।
राजा। सहर्घम् । भट्टाचार्य यथाऽयं यथा प्रस्तावमेव जगनाथदर्शनसमयं प्रस्तौति तथा मन्ये। श्रीकृष्णचैतन्योऽप्यागतप्रायः। भट्टा। भट्टारक एवमेव।
राजा। भट्टाचार्य अयं पुरुषोत्तमः पुरुषोत्तमक्षेत्रस्य वीजभूतं किमपि भविष्यति । अस्मात् किल बहव एवानन्दाहरा जायेरन्। नीलाचलचन्द्रस्य सेवा सौभाग्यविशेषोऽपि भविष्यति। . साव। सत्यमेतत् पुण्यात्मानो हि नरदेवा देवांशभूता एव तेन भवतां मनसि यदुन्मीलति तदेव सत्यम्। नेपथ्ये इन्त भाः सत्यं सत्यम्। - राजा। सहर्षम्। अद्यापि तथैव वाक् शकुनम् । तत्पश्य ज्ञायतां कोऽयम्।
भट्टा । तैर्थिकस्तैर्थिकान्तरेण सह जगन्नाथदर्शनोत्कण्ठां प्रपञ्चयति । प्रविश्य
दौवारिकः।
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यसमा कृष्णचैतन्यसार्वभौमाद्यभिनयः। १७३ देव अतिसत्वरं धावमानाः कतिचित्पुरुषाः समायान्ति। राजा। ज्ञायतां निरस्त्राः सास्वा वा ते मी। दीवा। निष्कम्य पुनः प्रविश्य च । देव निरस्त्रा एव सर्व्व। सार्व। नूनं प्रत्यावर्त्तते स एव देवः । पुनर्नेपथ्ये । सम्भय हरिं वद हरिं वदेति कोलाहलः । साव । अवितथमेव भगवान् प्रत्यावृत्तः। नेपथ्ये। तीर्थे व्चमीषु सकलेषु तथा न हप्ति
जीताऽस्य सत्वरमतः परषोत्तमे सः । प्रत्याय यो कलयजङ्गमरत्नसानू
रत्नाकरस्य सविधेः सुमुखो विधिनः । सार्व। महाराज यदयं गेपीनाथाचार्यः सहर्षमालपति तदयमागत एव भगवान् तदहमुपसपीमि।
राजा। त्वरतां त्वरताम् । मनभट्ट त्वमप्यधुना विश्राम कुरु। वयमपि कार्याविशेषाय गच्छाम । इति निष्कान्ताः सर्वे ।
तीर्थाटनो नाम सप्तमोऽङ्कः ॥
अष्टमाङ्कः। ततः प्रविशति सार्वभौमादिभिर्दामोदर-जगदानन्दादिभिश्चानुगम्यमानः श्रीकृष्णचैतन्यः ।
श्रीकृष्ण । सार्वभौम एतावद्रं पर्यटितं भवत्मदृशः कोऽपि न दृष्टः केवलमेव रामानन्दरायः। स त्वलौकिक एव भवति । साव । देव अतएव निवेदितं सोऽवश्यमेव द्रष्टव्य इति।
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१७४
चैतन्यचन्द्रोदयस्य
श्रीकृष्ण । कियन्त एव वैष्णवा दृष्टास्तेऽपि नारायणोपासका एव । अपरे तत्त्ववादिनस्ते तथाविधा एव । निरवद्यं न भवति तेषां मतम् । अपरे तु शैवा एव बहवः । पाषण्डास्तु महाप्रबलभूयांस एव। किन्तु भट्टाचार्य रामानन्दमतमेव मे रुचितम् । सार्व्व । भवन्मत एव प्रविष्टोऽसौ न तस्य मतकर्तृता । खामिन्नतः परमस्माकमप्येतदेव मतं बहुमतं सर्व्वशास्त्रप्रतिपाद्यचैतदिति ।
गोपीनाथाचार्य्यः । भट्टाचार्य भगवतोऽवस्थानस्थानं चिन्तितमस्ति ।
भट्टा । अपवार्य्य राज्ञैव चिन्तितम् ।
: गोपी । जनान्तिकम् । कीदृशं तत् । भट्टा । काशी मिश्रस्यालयः ।
Acharya Shri Kailassagarsuri Gyanmandir
गोपी । साधु साधु सिंहद्वारनिकटवर्त्ती भवति । यतः सकाशात् सुखेनैव जगन्नाथदर्शनं भविष्यति । इति समुद्रकूलात् पुरुषोत्तमग्रामं विशन्ति ।
ततः प्रविशन्ति भगवज्जगन्नाथ प्रसादमालापाण्यो जगन्नाथदेवपपालकाः काशीमिश्रः परीक्षामहापात्रञ्च ।
सर्व्व । श्रयमयं श्रीकृष्णचैतन्यः स्वामी । इति सोत्कण्ठमुपसर्पन्ति ।
सर्व्व । भगवन एते भगवतः पशुपालाः । एष काशीमिश्र - नामा । एष सर्व्वाधिकारी प्राड्विवाको भगवतः । काशीमिश्रपरीक्षामचापात्रे । उपसृत्य दण्डवन्निपततः ।
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्यटमा कृष्णचैतन्य सार्वभैौ माद्यभिनयः ।
पशुपालकाः । मालां कण्ठे दत्वा प्रणमन्ति । भगवान् । अहो किमेतत् भगवत्यार्षदा भवन्तो मदाराध्या एव कथमयोग्यमेतत क्रियते । इति सर्व्वान् प्रयम्यालिङ्गति । पशुपालाः । सार्व्वभौम भगवतो दिवास्वप्नसमयः सम्प्रतिजातः किमिदानीं तत्रैव गत्वा स्वामिना स्थातव्यं किं वा विश्रम्य स्नानादि कृत्वा समागन्तव्यम् । सार्व्व । स्नात्वा देवदर्शनं कर्त्तव्यम् ।
For Private And Personal Use Only
१७५
काशीमिश्रः । तदित एवागच्छन्तु । इति खालयमुपसारयति । सार्व्व । भगवन्निदं खलु अस्यैव मिश्रस्य पुरं श्रीचरणानां कृते शोधयित्वा स्थापितमस्ति । तदचैव प्रविशन्तु भगवन्तः । इति प्रवेशं नाटयन्ति | पशुपालादयः प्रणम्य निष्कान्ताः । ततः प्रविशन्ति बहव एवात्कलवासिनो महाशयाः । केचित् । तदानीमस्माकं समजनि न तादृक् सुभगता गतास्तेनास्माकं परमकरुणाने क्षणपथम् । इदानों नो भाग्यं समघटत यज्जनङ्गममिमं स्वयं नीलाद्रीशं वत नयनपातैर्विचिनुमः ॥ इत्युपसर्पन्ति ।
सार्व्व । भगवन् अयं भगवतोऽनवसरकालाङ्गसेवकोऽन्तरङ्गो जनार्द्दननामा। अयं स्वर्णवेत्रधारी पार्षदः कृष्णदासनामा। अयं लेखनाधिकारी शिखिमाहाती भ्रातरौ चाप्येतैौ ।
यंदा समासेोरनामा महानसाधिकारी । एते निसर्गभक्ताः श्रीजगन्नाथस्य । इमे चन्दनेश्वरमरारिसिंहेश्वरा ब्राह्म
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
चैतन्यचन्द्रादयस्य
णोत्तमा राजमहापात्राणि स्वभाववैष्णवाः । अयं प्रहरराजमहापात्रं परमो भगवङ्गतः। अयं प्रद्युम्नमिश्रः । अयं विष्णुदामः । इमे रामानन्दरायःसहोदराः। तन्मध्ये अयं वाणीनाथपट्टनायकः । अयं तस्य जनको भवानन्दरायः। इमे चान्ये गौडोत्कलवासिनः सर्वे त्वच्चित्तास्त्वगतप्राणा दण्डवत् प्रणमन्ति । एतानात्मीयत्वेनानुग्रहीतुमईन्ति।
भगवान्। आत्मान एवामी कथमेषामात्मीयत्वं विशेषता जगन्नाथसेवकाः।
सार्व। भगवन् जगन्नाथस्य भवतश्च कृष्णचैतन्यत्वमविशिष्टमेव तथाप्यस्ति कश्चिझेदः। असौ दारुब्रह्म भवान् नरब्रह्म। भगवान्। कण विधाय।
अत्युक्तिरेषा तव सार्वभौम तनोति कामं श्रवसोः कटुत्वम् । तीदणे हि गौडस्य रसस्य पाक
स्तिक्तत्वमायाति न चैति बद्धम्॥ सार्व्व। भगवान् गौडदेशस्य रसस्य पाकः सुरस एव यत्राविरासीभगवान्।
श्रीकृष्णचै। विरम विरम अतः परं श्रीपुण्डरीकाक्षदर्शनस्य समयो जातः ।
सार्च। एवमेव तदुपसर्पन्तु भगवन्तः। इति भगवन्तमये कृत्वा परिकामन्ति । नेपथ्ये।
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १७७
अयमेघ दृशो रसायनं परमानन्दपुरीश्वरः पुरस्तात् । दमनार्थमघौघकारिणां
धृतदण्डः समये समुज्जिहीते॥ सार्व। आकण्य। अहो अवसरः संवृत्त एव देवस्य यदयं प्रस्ताति।
श्रीकृष्णचे। खगतम् । अहो परमानन्दपुरोश्वरस्तावन् मुनोन्द्रमाधवपुरीश्वरस्य शिष्यः । यत्र खनु अग्रजस्य विश्वरूपस्य समग्रमैश्वरं तेजः प्रविष्टं स एव वा समागतः। भवतु देवं विलोक्य तत्त्वमस्य ज्ञेयम्।
सार्च । इयं पुरो भगवतः परमानन्दपुरी तदेना प्रविशन्त। इति सर्वे भगवता सह श्रीजगन्नाथदर्शनार्थं निष्कान्ताः । ततः प्रविशति परमानन्द युरो। पुरी। सोत्कण्ठम्।
कदाऽसौ द्रष्टव्यः स खस्नु भगवान् भक्ततनुमानिति प्रौढोत्कण्ठाविलुलितमहो मानममिदम् । चिरादद्य प्राप्तः स खलु फलकालो मम पुन
ने जाने कीदृशं जनयति फलं भाग्यविटपी॥ इति परिक्रामन् । भगवन् श्रीजगन्नाथ क्षम्यतां त्वामनालोक्य यदये तमुपसपामि तत्तादृशीमुत्कण्ठां सर्वज्ञा जानन्येव । पुरोऽवलोक्य । अहो इहैव भवितव्यं भगवता तेन। यतः।
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य जगन्नाथद्वारादपि बहुलकोलाहलकृता समूहो लोकानामिह सरति नैवापसरति । अतो मन्ये धन्ये धरणि तव पुण्येन मिलितः स एवायं देवः कनकरुचिरत्रैव भविता॥ तदहमपसमि । इत्युपसर्पति । ततः प्रविशति परिजनैः साई श्रीजगन्नाथदर्शनानन्द-निस्पन्दः श्रीकृष्णाचैतन्यः ।
श्रीकृष्ण । स्मृतिमभिनीय। अहो परमानन्दपुरोश्वरः साम्प्रतमागमिष्यतीव लक्ष्यते। यतः ।
भगवदर्शनसुखमनसुखान्तरं किमपि साम्प्रतं भावि। आसन्नशर्माशंसी प्रसाद आकस्मिको मनसः ।।
इति सोत्कण्ठं तिष्ठति । परी। अयतोऽवलोक्य । अहो अयममा।
जयति कलितनीलशैलचन्द्रेक्षणरसचर्वणरङ्गनिस्तरङ्गः। कनकमणिशिलाविलासवक्षः
स्थलगलदसमजस्ररोमहर्षः ॥ श्रीचै । अग्रतोऽवलोक्य । अयमेवासौ यदिदमाकस्मिकमागमनमिहतस्य । इत्युत्थाय प्रणम्य । स्वामिन् पुरीश्वरोऽसि ।
पुरी। ससम्ममम् । भगवन् त्वदर्शनार्थमेवायमहमुत्कण्ठितो वाराणसीत आगच्छन्नस्मि । श्रीचै। अनुगृहोतोऽस्मि ।
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमाङ्के श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १७६ उपसृत्य जगदानन्दः। स्वामिन् इत इतः । इति विश्रामयति । सार्व। भोः स्वामिन्नेदमतिचित्रम् ।
ये केऽपि याः काश्चन सप्रवाहा नदाश्च नद्यश्च भवन्ति भूमा। कस्यापि रत्नाकरमन्तरेण
कुत्रापि नास्था न च सन्निवेशः ॥ नेपथ्ये। अहो रसकलावतो भगवतो रसाचार्य्यक
ग्रहोतुमिव मूर्ततां व्यधित भिक्षवेधं वपुः । यदेतदवनीतले सकल रव दामोदर
खरूपमिति भावते तदप्रथक्तया प्रेमतः ॥ सार्व। अहो लोकानामत्र भगवति नैसर्गिकी रतिः । यदिदं परोक्षेऽपि सर्वे भगवत्तामेवास्य गायन्ति।।
श्रोचै । श्रुतिमभिनीय। अहो दामोदरस्वरूपमिति नामाकर्णितं कच्चिदयमपि समागमिष्यतोव लक्ष्यते ।
सार्व। स्वामिन् प्रायशो भवदवतारे केचित् पूर्व केचित् पश्चाच्च भवदीया एव सर्व अक्तेरुः। समये सवरेव मिलितैभवितव्यम् । अत एव सप्रवाहा इत्युक्तम् । ततः प्रविशति दामोदरखरूपः । दामोदर स्वरूपः । याकाशे लक्ष्यं बद्ध्वा । हेलोद्धलितखेदया विशदया प्रोन्मीलदामोदया शाम्यच्छास्त्रविवादया रसदया चित्तापितोन्मादया। शश्वद्भक्तिविनोदया समदयामाधुर्य्यमर्यादया
z2
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८०
चैतन्यचन्द्रोदयस्य
श्रीचैतन्य दयानिधे तव दया भ्रूयादमन्दोदया ||
इत्युपसर्पति
गोपी। पुरोऽवले।क्य स्वगतम्। अये श्रुतं मया चैतन्यानन्दशिष्यः परमविरक्तो भगवद्भक्तोऽतिविद्वान् कश्चिद्दामोदरस्वरूपं नाम । यः खनु गुरुणा बहुतरमभ्यर्थितोऽपि वेदान्तमधीत्याध्यापयेति न च तच्च कृतवान् । अपि तु
समस्तानाय तुरीयमाश्रमं जग्राह वैराग्यवशेन केवलम् । श्रीकृष्ण पादाजपरागरागतस्तुच्छीचकारैनमहो वहन्नपि ॥
स एवायं तद्भगवते निवेदयामि । इत्युपहत्य भगवन्नयमयं
श्रुतचरो दामोदरस्वरूपः ।
भगवान् । क स क सः । इति सेोत्कण्ठमुपसर्पति ।
स्वरू। उपसृत्य पादयोः प्रणमति ।
श्रीचै । बाजभ्यामुत्थाप्यालिङ्गति ।
नेपथ्ये । ईश्वरपुरोनिषेवणरतः स्वतः कृष्णभक्तश्च । अयमेति विशादहृदयो विरक्तिमान् सकलविषयेषु ॥
सार्व्व । च्याक। अये भगवत्पुर - परिचारकः कोऽपि समायाति । कस्तावदसैौ । परीक्षामहापात्रस्य प्रतिनिधिवी । नासौ
1
1
तथा विरक्तः ।
श्रीचै। अहो पुरीश्वरस्य सकाशात् कश्चिदायातीव । सार्व्व । व्यवलोक्य | जानीम । इति निरूपयति ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयमावे श्रीकृयाचैतन्यसार्वभौमाद्यभिनयः। १८१ ततः प्रविशति गोविन्दनामा कश्चित् ।
गोविन्दः। खगतम्। प्रहितोऽस्मीश्वरपा महाप्रभोः सविध एव याहीति । उपसन्नं तदिदमथो न वेद्मि निजभाग्यमहिमानम्। इत्युपसृत्य प्रणम्यचाञ्जलिं बद्ध्वा । स्वामिन् ।
दृष्टं मया प्रथममस्य यदेवरूपं तेनैव निर्वतिरहो मम नान्यवेषम् । पश्यामि तं त्वमुपयाहि तमित्यहं ते
सम्प्रेषितश्चरणसीम्नि पुरीश्वरेण ॥ श्रीचै। अस्ति तथैव मयि तेषामखण्डमेव वात्सल्यम्। सार्व। त्वं तस्य परिचारकः । गोवि। अथ किम्। सार्व। स्वामिन् कथमसौ ब्राह्मणेतरं परिचारकत्वेनानुगृहीतवान्। श्रीचै। भट्टाचार्य मैवं वादी।
हरेः स्वतन्त्रस्य कृपाऽपि तदइत्ते न सा जातिकुलाद्यपेक्षाम् । सुयोधनस्यान्नमपोह्य हर्षा
ज्जयाह देवो विदुरानमेव ॥ सार्व। एवमेव। श्रीचै। भवतु यद्यपि पूज्यानां परिचारकेण स्वपरिचर्या कारयितुं न यज्यते तथाऽपि तदाज्ञया तथैव कर्त्तव्यम् । इति तमनुग्रहाति। प्रविश्य सत्वरम्
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८२
चैतन्यचन्द्रोदयस्य
मकुन्दः । स्वामिन् ब्रह्मानन्द भारती भवन्तं दिदृक्षमाण गतोऽस्ति । यद्याज्ञापयसि तदिहैवानयाम |
श्रीचै। शान्तं मान्याः खलु भवन्त्यमी तन्मयैव गन्तव्यम् । सर्व्वे । अलौकिकानामपि लौकिकत्व
Acharya Shri Kailassagarsuri Gyanmandir
मलैौकिकत्वप्रथनाय नूनम् ।
भुवः प्रयाणं किल विष्णुपद्या दिवं नयत्येव शरीरभाजः ॥
इति भगवन्तमग्रे कृत्वा परिक्रामन्ति । ततः प्रविशति चम्मम्बरो
ब्रह्मानन्दः ।
ब्रह्मा। पुरोऽवलोक्य | अयमेव श्रीकृष्णचैतन्यः । तथा हि । कनकपरिघदीर्घदीर्घबाहुः
स्फुटतरकाञ्चनकेतकोदलाभः । नवदमनकमाल्यलाल्यमानद्युनिरतिचारुगतिः समुज्जिहोते ॥
श्रीचै। उपसृत्य तमबलोक्यापि चर्म्मचेलत्वमात्मनोऽनभिमतमिति
बोधयन् साबचित्यम्। मुकुन्द क्कासी ।
मुकु । श्रयमयम् ।
श्रीचै । नहि स चेदभविष्यत्तदा कथं चर्मचेलत्वेन वाह्यवेषावेशवशत्वमस्याभविष्यत् ।
ब्रह्मा । च्याकर्ण्य खगतम्। अहो अस्मै चलत्वं न रोचत इव भवति हि ।
दम्भैकमात्रप्रथनाय केवलं
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपमाके श्रीकृष्णचैतन्यसार्वभौमाघभिनयः। १८३ चाम्बरत्वादि न वस्तु साधनम्। चलनिरुवा जुनैव वर्मना
सुखेन गम्यस्य समाप्यतेऽवधिः ।। किमते नेति चर्मा जिहासति। श्रीचै। दामोदरं निरीक्षते। दामोदरः। इङ्गितं बुद्धा सत्वरं वहिवासः प्रयच्छति। ब्रह्मा। परिदधाति । श्रीचै। उपसृत्य प्रणमति। ब्रह्मा। ससाध्वसादरम्। स्वामिन् लोकशिक्षार्थं यद्यपि भवतामिदमुचितमेव तथाऽपि नोऽतिभयजनकमेतत् तदपरं नैतदनष्ठेयम्। पश्य पश्य।
नीलाचलस्य महिमा न हि मादृशेन शक्यो निरूपयितुमेवमलौकिकत्वात् । एते चरस्थिरतया प्रतिभासमाने
हे ब्रह्मणी यदिह सम्प्रति गौरनोले ॥ श्रीचै । सम्प्रति शब्दस्य वर्तमानत्वादचिरागते भवत्येव गौरब्रह्मता नामैकदेशवर्त्तिब्रह्मशब्दत्वाच्च ।
ब्रह्मा। व्याप्यव्यापकभावत्वेनैव तदनुमीयते । व्याप्यत्वच्च चर्मत्यागेनैव ज्ञायताम्। सार्व्व। सम्यगाजः श्रीपादाः । ब्रह्मा । सार्वभौम पश्य पश्य ।
सुवर्णवर्णा हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
चैतन्यचन्द्रोदयस्ख इति नामान्यनेनैव सान्वयत्वं प्रपेदिरे॥ चन्दनाङ्गदित्वं स्वप्रसादचन्दनातडोरेणैव भगवद्भिः श्रीजगन्नाथदेवैरेव क्रियमाणमस्ति । पश्य पश्य भगवद्रपमावस्य परमानन्दप्रदत्वं किं पुनः स्वयं भगवतः श्रीकृष्णस्य । अहो चित्रम्।
आनन्दानुभवैकसाधनमहो रूपं घनानन्दचिदाह्यान्तःकरण िवृत्तिविरहस्यापादकं पश्यताम्। हित्वानन्दथुलब्धये हृदि निराकारन्तु येश्चिन्त्यते
मन्ये तान् भ्रमयत्यहो भगवती सा काऽपि दुर्वासना ॥ अपि च। अमूर्त्तत्वं तत्त्वं यदि भगवतस्तत्कथमहो
मदासूयादीनामपि न भगवत्तत्त्वगणना । न मूर्तीमूर्त्तत्वे भवति नियमः किन्तु परमो
य आनन्दो यस्मादपि स च स ईशो मम मतम् ॥ साव । स्वामिन्नेवमेव। आनन्दमयोऽभ्यासादित्यत्र व्याख्यातञ्चैतत्। स्वयमानन्दः परानप्यानन्दयति । यथा प्रचुरधनः परेभ्योऽपि धनं ददाति इति प्राचुर्यार्थ मयडिति किन्तु तत् कृपा चेङ्गवति तदा निराकारभावनातोऽपि पुनः श्रीविग्रहमाधुर्य एव निपतति । उक्तच्चाभियुक्तः ।
अद्वैतवीथीपथिकैरुपास्याः स्वानन्दसिंहासनलब्धदीक्षाः । शठेन केनापि वयं हठेन दासोकृता गोपबधूविटेन ॥ इति
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरमा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १८५ दामो । ब्रह्मानन्दं प्रति श्रीपादा मया निमन्त्रिताः स्थ तदिदानीमनन्तरकरणीयाय गच्छन्तु। श्रीचै । स्वामिन् एवमेव युज्यते। ब्रह्मा। यदभिरुचितं भवते। इति दामोदरादिभिः कतिभिः सह निष्कान्तः। श्रीचै। सार्वभौम त्वमपि गन्तुमर्हसि । सार्व। देव किच्चिन्निवेदनीयमस्ति । श्रीचै। किं तत्। साव । स्वामिन् अभयञ्चेद्दीयते तदा निवेद्यते । श्रीचे। असाध्वसमेव कथ्यताम्। सार्व। भूपानः श्रीचरणावलोकनाय समुत्कण्ठते। यद्यनुमन्यसे तदा तमानयाम। श्रोचे । की पिधाय । सार्वभौम भवताऽपीदमुच्यते।
निष्किञ्चनस्य भगवद्भजनोन्मुखस्य पारं परं जिगमिषार्भवसागरस्य । सन्दर्शनं विषयिणामथ योषिताच्च
हा हन्त हन्त विषभक्षणतोऽप्यसाध ॥ सार्च । स्वामिन् सत्यमेवैतत् किन्त्वसौ श्रीजगन्नाथसेवकः । श्रीचै। आकारादपि भेतव्यं स्त्रीणां विषयिणामपि ।
___ यथाऽहेमनसः क्षोभस्तथा तस्याकृतेरपि ॥ यद्येवं पुनरुच्यते तदाऽत्र न पुनरहं द्रष्टव्यः । सार्व। तूष्णीं तिष्ठति।
2A
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य श्रीचै। भट्टाचार्य्य अतिकालो बभूव। साव । यथारुचितं स्वामिने। इति निष्कान्तः ।
श्रीचै। मुकुन्द मयि दक्षिणस्यां दिशि गते सति श्रीपादनित्यानन्देन क गतम्।
मुकु । गोडे। उक्तञ्चेदं भगवदागमनसमयमनुमाय पुनः सङ्घरदैतप्रमुखैः सह मयात्रागन्तव्यमिति ।
गोपी। सम्प्रति वैराज्यादिकमपि नास्ति । पन्थाश्च सुगमः। गुण्डिचायात्रा च नेदीयसी। तदागमनसामग्री सबवास्ति। किन्तु स्वामिनां प्रत्यागमनवाती तावद्दरगामिनी चेद्भवति अथवा कृतं सन्देहेन।
ध्वान्तं विधूय किरणैरुदितस्य भानोश्चन्द्रस्य वा जगति के कथयन्ति वार्ताम्। लोकोत्तरस्य किल वस्तुन एव सेयं
शैली स्वयं स्वमभितः प्रकटीकरोति ॥ तत्वामिन् जगन्नाथदेवस्य सायाधूपसमयो जातः। यद्यनमन्यसे । इत्याक्त साध्वसं नाटयति ।
श्रीचे। आचार्य गम्यतां धूपावलोकनाय अहमपि पुरोश्वरस्वरूपाभ्यां सह सङ्कथनाय गच्छामि। इति भगवान् निष्कान्तः ।
गोपी। अहो निष्क्रान्त एव भगवान् तदहमपि धूपं दृष्ट्वा पुनस्तत्रैव मिलिष्यामि। इति कतिचित्पदान्यादधाति । नेपथ्ये। अासन्ने रथविजयेऽखिलेश्वरस्य
प्राप्तोऽयं धरणिपतिः प्रतापरुद्रः ।
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७
यसमाके राजासार्वभौमाद्यभिनयः । भूयोऽयं यतिधभस्य गौरमूर्तेः
प्रत्यक्षीकरणकृते प्रयत्नकृत् स्यात् ॥ गोपी। अहो अयं भट्टाचार्य्यस्यालापः श्रूयते तन्महीपालेन गजपतिना समागतमिव। भवत्यपि अभ्याऽयं रथमहोत्सवस्तदहं श्रीजगन्नाथमालोक्य यावदागच्छामि। इनि निष्कान्तः। वतः प्रविशति भट्टाचार्यः।
भट्टाचार्य्यः। आगमनसमकालमेव यदहमातोऽस्मि गजपतिना तेनोनीतं श्रीकृष्णचैतन्यदर्शनार्थमयमुत्कण्ठते । इति परिक्रम्यावलोक्य च । अहो अयमयमवनीपतिः। यावदपसमि। इत्युपसर्पति। ततः प्रविशत्यासनस्थो राजा महायात्राणि च । राजा। सोत्कण्ठमात्मगतम् ।
अभून्न चेष्टा मम राज्यचेष्टा सुखस्य भोगश्च बभूव रोगः। अतःपरं चेत् स न वीक्षते मां
न धारयिष्ये वत जीवनच्च। सार्व। अन्तः मचिन्तित इव लक्ष्यते महाराजः । यदपनतमपि मां न गोचरीकरोति तत् स्वयमेव परिचाये। जयति जयति महाराजः।
राजा। अवधानं नाटयित्वा। कथम्। भट्टाचार्योऽसि। एहि एहि। इति प्रणमति । सार्व। चाशीभिरभिवन्द्योपविशति ।
22
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य निवेदितं भवता भगवते श्रीकृष्णचैतन्याय। साव। अथ किम्। राजा। किमाज्ञाप्तम्। सार्व्व। किं कथयामि।
राजा। सविधादम् । तदैव मया ज्ञातमस्ति यद्भवता स्वयमपेत्य सहर्षोल्लासं न कथितम् । हा धिक् ।
अदर्शनीयानपि नीचजातीन् स वीक्षते चारु तथाऽपि नो माम् । मदेकवज कृपयिष्यतीति
निर्णय किं सोऽवततार देवः ।। क्षणं विचिन्त्य । अये श्रयताम् ।
ज्ञातैव तस्य किल सत्यगिरः प्रतिज्ञा सम्प्रत्यहा क्रियत एष मयाऽपि पक्षः। प्राणांस्त्यजामि किम वा किम वा करोमि
तत्पादपङ्कजयुगं नयनाध्वनीनम् ।। इति सवाष्पस्तिष्ठति ।
सार्व। खगतम् । अतिभूमिं गतोऽयमस्यानुरागपरभागः किं करोमि।
पुनर्गत्वा ब्रूयामहह तदिदं नैव घटते स निवन्धस्तस्य द्रढिमगरिमद्राधिमधनः । सुदुवारोऽप्यस्य प्रथितपरिमप्रौढिमवहो
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपमाके राजासार्वभौमाद्यभिनयः । १८६
महारागः कश्चित् कमपि न विजेतुं प्रभवति ॥ तदधुना युक्तिः क्रियते। प्रकाशम्। महाराज समाश्वसिहि समाश्वसिहि अस्त्युपायः कोऽपि भवन्मनोरथतरोः फलप्रसवाय।
राजा । जानामि चेदुच्यताम्। साव । यद्यपि भवतोऽयमनुरागदूत एव तत्मङ्गमस्य कारयिता तथाप्यस्मद्युक्तिवर्त्तनो जीवनोपायो भवितुमईति ।
राजा । उच्यतां का युक्तिः । साव। जनान्तिकं केवलमनुरागमेव दूतं कृत्वाऽद्वितीय एव राजबेशं विहाय केनाप्यविदित एव भगवतो जगनाथदेवस्य रथोत्सववासरे नृत्यविनोदश्रममपनेतुं विजनमाराममवगाहमानमानन्दाखादविरतवहिर्वृत्तिकमकस्मादपेत्य विलोकयन्तु भगवन्तं भवन्त इति इतोऽन्यथा न तहटते।
राजा। साश्वासमय वार्य। एवमेव किन्तु यथेदं भवन्तं विना कोऽपि न जानाति तथा विधेयम्।। भट्टा । एवमेव । प्रविश्य दौवारिकः । दौवा । देव राजधानोतः कश्चिदेकः सत्वरमुपसन्नोऽस्ति प्रणिधिः।
राजा। प्रवेश्यताम्। दीवा। सत्वरं निष्कम्य तमादाय प्रविश्य च। देव अयमयम् । राजा। प्रणिधे कथय सम्भ्रमस्य कारणम् । प्रणि । देव।
परस्सहस्राः सहसैव पारे
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
चित्रोत्पलं ये मनुजाः समूढाः। किं तैर्थिकास्ते परचक्रजाः किं
श्रुत्त्वैव कोलाहलमागतोऽस्मि । साळ । तैर्थिका एव अन्यथा पुरैव वार्ताऽभविष्यत् तदनुमीयते गौडीया एवैते भगवतः श्रीकृष्णचैतन्यस्य प्रियपार्षदाः। भवतु महत्येवासो मधुरगोष्ठीगरिष्ठानां भविष्यति भगवता सह काऽपि गोष्ठी। नेपथ्ये । कलकलः। सार्च। महाराज सत्यमेवामी नरेन्द्रसरस्तीरं समायाता यदयमानन्दकोलाहलः श्रूयते।
राजा । सत्यमेवैतत्। सार्व। महाराज यदि रोचते तदा वडभीमारुह्य पश्यन्तु कौतुकम्।
राजा। यथारुचितं भवते। इति वडभोमारा पन्थानमवलोक्य च। सार्वभौम क एष भगवनिर्माल्य-मालामादाय त्वरमाणस्तैर्थिकानामभिमुखं धावति।
सार्च। अयं दामोदरो भगवच्चैतन्यस्य प्रियपार्षदः। भगवता अद्वैतादिप्रियसुहृदामागमनं श्रुत्वा भगवत्प्रसादमालया पुरस्कृत्य तानेव समानेतुमयं प्रेषित इव लक्ष्यते।
राजा । एवमस्ति । कोऽपि तत्र भगवच्चैतन्यानुग्रहपात्रम् । सार्व। अथ किम्। अन्यथा कथमेवं स्यात् । तदाज्ञापय गोपीनाथाचा-हनाय। तेनैव सर्व्व परिचोयन्ते।
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घटमाझे राजासार्वभौमाद्यभिनयः। १८१ प्रविश्यापटीक्षेपण। आचार्यः। एषोऽहमस्मि तदाज्ञापयतु देवः किं विधेयमिति। राजा। सार्वभौम आदिश। सार्व। भवताऽमी सर्व्व परिचीयन्ते तदस्मानपि प्रत्येक परिचाय्यन्ताम्।
गोपी। वाढम। इत्युपविशति । नेपथ्ये हरिसङ्कीर्तनध्वनिः । सार्व। बाकर्ण्य ।
सङ्कीर्तनध्वनिरयं पुरतो विभक्तशब्दार्थ एव समभूछवणप्रमोदी। शब्दग्रहेण तदनन्तरमन्यरूपो
लब्धार्थ एव पुनरन्यविधो बभूव॥ राजा। निरूप्य। ईदृशं कीर्तनकौशलं वापि न दृष्टम् । सार्व। इयमियं भगवच्चैतन्यसृष्टिः । राजा। आचार्य यस्मै भगवन्मालामयमर्पितवानयं कः। गोपी। कथयामि प्रत्येकम्। अयमदतः । अयं नित्यानन्दः। सार्व। अयं परिचीयते। राजा। कथमसौ कतिचिज्जनैः सह पृथगायाति । सार्व। सातत्वादन्यसङ्गं नेहते।
गोपी। अयं श्रीवासः । अयमयं वक्रेश्वरः । अयमाचार्यरत्नः। अयमयं विद्यानिधिः। साव । बाल्ये मया दृष्टावेतो। गोपी। अयं हरिदासः । अयमयं गदाधरः । अयं मुरारिः।
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
MAN
HIH
चैतन्यचन्द्रोदयस्य इमे श्रीवासस्य सहोदराः । अयं गङ्गादासः । अयं नृसिंहाचार्य्यः । इमे चान्ये नवदीपवासिनः। एते ममाप्यपूर्वाः । आज्ञा चेद्भवति तदा ज्ञात्वाऽऽगच्छामि। राजा। तथैव क्रियताम्। गोपी। यथारुचितं देवाय । इति सत्वरं परिक्रम्य नेपथ्य स्थो भूत्वा त्वरितं मनः प्रविश्य च। सार्वभौम एष आचार्य्यपुरन्दरः। एष हरिभट्टः । एष राघकः । एष नारायणः । एष कमलानन्दः । एष काशीश्वरः । एष वासुदेवो मुकुन्दस्य ज्यायान् । अयं शिवानन्दः। एष च नारायणः । एष बल्लभः । एष श्रीकान्तः । किं बहुना सर्व एवामी श्रीचैतन्यपार्षदाः नैकोऽप्यत्र तैर्थिकः ।
राजा । कथममी जगन्नाथालयं पृष्ठतः कृत्वा अग्रतश्चैतन्यकृष्णालयमेव प्रविशन्ति। सार्व। एष एव नैसर्गिकस्य प्रेम्ण महिमा।
राजा। पुनरन्यतोऽवलोक्य । अये कथमयं वाणीनाथो रामानन्दानुजः सत्वरः प्रचुरतरैर्महाप्रसादानादिभिरुपसरति।
सार्च। हृदयज्ञोऽयं श्रीचैतन्यभगवतः तदनुक्त एव महाप्रसादैरुपचरितुमेतानुपसर्पति।
राजा । भट्टाचार्य। _ "मुण्डनच्चोपवासश्च सर्वतीर्थेष्वयं विधिरिति' वचनमल्लद्ध्यामी अद्य महाप्रसादमरोकरिष्यन्ति । सार्व। भट्टारक स खल्वन्यः पन्थाः । सा तु भगवतः
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमावे राजागोपीनाथाद्यभिनयः। १९३ पारोक्षिकी ह्याज्ञा इयन्तु साक्षात्कारिणो तत्रापि भगवता स्वहस्तेन प्रसादीक्रियमाणं जगन्नाथप्रसादानम्। अत्र का विप्रतिपत्तिः। तथा च
यदा यस्यानगृह्णाति भगवानात्मभावितः।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम्॥ इति। अपि च। तत्कर्म हरितोषं यदित्युक्तेरस्य तोष एवैषामुहेश्यो न तीर्थयात्रा फलम् ।
राजा। एवमेव । किन्तु कथय रथयात्रा कदेति । त्वदुपदिष्टो मन्त्र एव मे हदि लग्नः। तदत्र निमिषमात्रोऽपि कालः कल्पायत इव मे। सार्व। परश्वः । राजा। कः कोऽत्र । भोः आहूयतां परीक्षामहापात्रं काशीमिश्रश्च।
प्रविश्य कश्चित्प्रणम्य । देव यथाऽऽज्ञापयसि। इति निष्कम्य तावादाय पुनः प्रविश्य च । देव सम्प्राप्तावेतो।
राजा। महापात्र जगन्नाथदेवस्य यात्राविधौ भगवच्चैतन्यहृदयज्ञेनामुना काशीमिश्रेण यद्यदादिश्यते तदेव मदादेश इति ज्ञात्वा व्यवहर्त्तव्यम्। महापा। यथाऽऽज्ञापयति देवः।।
राजा। मिश्र त्वयाऽपि भगवच्चैतन्यचित्तानुवृत्तिरहरहरेव काऱ्या। मिश्रः । मदोयमभीष्टमेवैतत् ।
2B
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। अपि च येऽमी यावन्तो गौडाः समायाताः सन्ति तेषामपि यथाखाच्छन्द्येन भगवद्दर्शनं भवति तथा च विधेयम्।
उभौ। यथाऽऽज्ञा देवस्य । इति निष्कान्तौ ।
राजा। भट्टाचार्य उपसत्य विलोकयेदमन्योन्यसम्भाषणकौढहलम्। सति तादृशेऽधिकारे मयेव तादृशपरमानन्दभोगाइच्चितेन कथं भवितव्यम्। अहमपि भविष्यद्रथविजयका-कार्यपरिकलनायावहितो भवामि । इति निष्कान्तः। सार्व। ममाभीष्टमेव नरपतिरादिष्टवान्। तदधुना तथैव करोमि। इति गोपीनाथाचार्येण कतिचित्यदानि गत्वा। अहो पुरतः।
आनन्दहुकारगभीरघोषो हर्षानिलोल्लासितताण्डवार्मिः । लावण्यवाही हरिभक्तिसिन्धु
श्चलः स्थिरं सिन्धुमधः करोति ॥ तदुपसाव । इत्युसर्पतः। ततः प्रविशन्ति उक्तप्रकारा सर्वं यदैतप्रमुखाः ।
अद्वै। पुरोऽवलोक्य । दामोदर पुनमालान्तरं गृहीत्वा कोऽयमायाति।
दामो। अयं भगवत्पार्श्ववत्तों गोविन्दः। प्रविश्य सत्वरं गोविन्दो मालामर्पयति । अवै। सादरं ग्रहाति।
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अष्टमाङ्के श्रीकृष्णचैतन्याद्वैताद्यभिनयः ।
१६५
दामो । इदमिदं काशीमिश्राश्रमपदं तत् प्रविशन्तु । यहै
तादयः प्रवेश नाटयन्ति ।
सार्व्व । श्रहो आश्चर्य्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
युगान्तेऽन्तःकुक्षेरिव परिसरे पलवलघोरमी सर्व्वे ब्रह्माण्डकसमुदयादेव वपुषः । यथास्थानं लब्धाऽवसर मिह मान्ति स्म शतशः सहस्रं लोकानां वत लघुनि मिश्राश्रमपदे ॥ पुरोऽवलोक्य । श्रये श्रयमसैौ ।
अद्वैतेन्दोरुदयजनितोल्लास सीमातिशायी श्रीचैतन्यामृतजलनिधोरिङ्गतोवोत्तरङ्गः । पूर्णानन्दोऽप्ययमविकृतः शश्वदुच्चैरखण्डः खण्डानन्दैरपि कथमहो भूयसों पुष्टिमेति ॥ ततः प्रविशति यथानिर्दिष्टः श्रीचैतन्यः पुरीश्वरखरूपादयश्च । श्रीचै। उपसृत्य नित्यानन्दं प्रणम्याद्वैतं परिव्वजते । द्वै । प्रतिपरिय्वजते ।
सार्व्व । निरूप्य ।
प्रेमारण्यकरीन्द्रयेोरिव मिथः प्रेम्णा मदोत्सिक्तयोरन्योन्यं करघट्टनाचटुलयोस्तारखरं गताः । अन्योन्यं गलदश्रदानपयसा संक्तियेोरेतयारन्योन्यं परिरम्भ एष जयताद द्वैत चैतन्ययोः ॥ सर्व्वे। इतस्ततो भुवि दण्डवन्नमन्ति ।
भगवान् । सर्व्वमेवालिङ्गन सम्भाषणदर्शनादिभिरनुग्टकाति ।
2 B 2
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८६
www. kobatirth.org
श्रीचै।
चैतन्यचन्द्रोदयस्य
अद्वै । अदृष्टपूर्व्वान् परिचाययति ।
श्रीचै। अदृष्टपूर्व्वानपि तान् स्वयमेव नामग्राहं सम्बोधयति ।
गोपी । अहो अतिचित्रम् ।
क्षेमं ते राघव नन शिवं वासुदेव प्रियं ते हो नारायण ननु शिवानन्द कल्याणमास्ते । भव्यं हे शङ्कर नु कमलानन्दकाशीश्वरै। वां भद्रं श्रीकान्त तव कुशलं स्वस्ति नारायणस्य ॥ अपि च । इति प्रियोक्त्या मधुरार्द्रया शनैरदृष्टपूर्व्वानपि दृष्टवत् प्रभुः । सम्बोधयत्येष किमोशताऽथवा प्रेमैव वा प्राक्तन एष सर्व्ववित् ॥ श्रद्यायं मे समजनि महानुत्सवः श्वः परश्वा वान्यो नीलाचलशशधरस्येोत्सवो गुण्डिचाख्यः । तुल्यौ यद्यप्यद्दह हृदयानन्द निस्यन्द हेतू यत्राद्वैतप्रकटनमसावुत्सवो मे प्रमोदो ॥
इति प्रत्येकमद्वैतादीन् भगवज्जगन्नाथप्रसादमालाचन्दनाभ्यां भूषयित्वा श्रीहस्तेन प्रसादानं किञ्चित् किञ्चिद्ददाति ।
सार्व । न मयेदानीमुपसर्त्तव्यम् । मामवलोक्य रसान्तरं भवितुमर्हति । गतप्रायमेवैतद्दिनद्वयं यात्रायाः सामग्रोसम - वधानाय राज्ञा नियुक्तोऽस्मि । तदधुना तचैव गच्छामि । आचार्य्य त्वमत्रैव तिष्ठ । इति निष्कान्तः । गोपी। उपसृत्य। जयति जयति महाप्रभुः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमात श्रीकृष्णचैतन्याद्वैताद्यभिनयः । श्रीचै। कथमाचार्योऽसि एहि प्रणमाद्वैतम् । गोपी। तथा करोति। अहै। धालिय । जानामि भवन्तं विशारदस्य जामातारम्। श्रीचे। स्वत एव महत्तरोऽयम्।
आचा। वाणीनाथेन सह युक्त्या सर्वेषामवस्थानं कल्प्यताम्। गोपी। यथाऽऽज्ञापयति भगवान्। इति निष्कान्तः । श्रीचै। वासुदेव यद्यपि मुकुन्दो मे प्राकसहचरस्तथाऽपि त्वमद्य दृष्टोऽपि अतिप्राकप्रियतमोऽसि ।
वासु। सदैन्यम् । भगवन् काहं वराको मुकुन्दस्तु तवानुग्रहीत एव चिरं तेन ईश्वरानुग्रहकालस्य । जन्मतया कनी यानप्यसौ मम ज्यायानेव।
श्रीचै। शिवानन्द त्वमप्यतीव मय्यनरतोऽसीति जानामि। शिवा। निमज्जतोऽनन्तभवार्णवान्त
श्चिराय मे कूलमिवासि लब्धः । त्वयाऽपि लब्धं भगवन्निदानी
मनुत्तमं पात्रमिदं दयायाः ॥ इति भूमौ निपतति । श्रीचै। राघव त्वमतिप्रेमपात्रमसि मे। राघ। अनुत्तरेणैव प्रत्युत्तरयन् प्रणिपतति । श्रीचै। स्वरूप यद्यप्ययं शङ्करा दामोदरानुजस्तथाऽपि मे। इत्याक्ते दामोदरं निरीक्षते ।
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९९८
चैतन्यचन्द्रोदयस्य
त्वरम।
दामो। नाथ ममेदमतिसौभाग्यमेतत्। अयं समाप्यता वाक्शेषः।
श्रीचै। दामोदरे सादरः स्नेहः । अत्र तु निरवकरं। प्रेम । तदयमत्रैव भवत्ममोपे तिष्ठतु । गोविन्द त्वयाप्यानुकूल्यं विधेयम्।
उभी। यथाऽऽज्ञापयति देवः । प्रविश्य सत्वरम् । गोपी। स्वामिन् यथाऽऽज्ञमेव सव्वं सुसम्पादितं विशेषता गदाधरस्य यमेश्वरस्य समीपे समीचोनमेव स्थलं सार्वकालिकं जातमस्ति ।
श्रीचै। अद्वैत अयं द्वितीयो मुनीन्द्र इव पुरीश्वरः । यः किल तव गुरोः प्रियशिष्यः । तदेनं प्रणम ।
अहै। तथा करोति । सर्वे तथैव प्रणमन्ति ।
श्रीचै। आचार्यादेत अयमयं स्वरूपः। वं रूपमस्यास्तीति निरुक्तरविकृत एवायं मम हृदयमेवायमिति जानीयाः।
अहै। एवमेव । इति प्रणमति सङ्घ प्रणमन्ति । गोपी। भगवन्नाज्ञाप्यताममीषां विश्रामाय।
श्रीचै। आचार्य स्वयमेवोच्चता याहीति मया कथं वक्तव्यम्। अद्वैतादयः । इङ्गितं बुद्ध्वा निष्कान्ताः ।
श्रीचै। स्वामिन् पुरीश्वर प्रणयिन् स्वरूप अद्याहं पूनाऽस्मि ।
खरू । स्वामिन्।
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घठमाने श्रीकृष्णचैतन्याद्वैताद्यभिनयः। १६६ ईश्वरः खेन पूर्माऽपि पार्षदैरेव पूर्यते। पूऽपि रजनीनाथो रिक्त एवाभिविना ।। तदा गच्छन्तु सायाहो जातः भवन्तमन्तरेण पुरीश्वरोप्यकृतभिक्ष एव।
श्रीचै। एवमेव । इति निष्कान्तः । नेपथ्ये। शततिरपि तिहीनः सहस्रनयनोऽपि परमान्धः ।
___ नीलगिरीन्दुस्यन्दनयात्रासन्दर्शनोत्कराव्यात् ॥ गोपी। याकर्ण्य। अहो मुहूर्त्तमिव गतं दिनदयम्। यदयं रथयात्राप्रसङ्गो भट्टाचार्येण प्रस्तुयते तन्निभालयामि । इति कियडूरं गत्वा । अहो चित्रम्।
मूत स्त्रय इव वेदाः शम्भोस्त्रीणीव नयनानि। तिस्र इवामरसरितो धाराः पुरतो रथत्रयी स्फुरति॥ पुनर्नेपथ्ये।
यायातोऽद्य रथोत्सवस्य दिवसो देवस्य नीलाचलाधीशस्याद्य पुरो नटिष्यति निजानन्देन गौरो हरिः । विश्रान्तिं नट नावसानसमये काद्य जातीवने
हन्ताद्यैव मनोरथः सफलतां यास्यत्ययं मादृशः ॥ गोपी। अहो गजपतेर्महाराजस्यालाप इव श्रूयते तदवधातव्यमवश्यमिदम्। इति निरूप्य । सत्यमेवायं भट्टाचार्य्यण सह सङ्कथयन्नुत्कण्ठते महाराजः। पश्यामि को विलम्बो जगन्नाथरथारोहणस्य। इति पश्यति। नेपथ्ये कोहलादिनिधः । गोपी। निरूप्य। अहो।
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
चैतन्यचन्द्रोदयस्य हृदयमिव महः समाधिभाजामुदयगिरेरिव शीर्षमुष्णरश्मिः। अयमखिलदृशां रसायनश्री
रथमधिरोहति नीलशैलनाथः॥ पुनर्निरूप्य ।
अद्वैताद्यैरखिलसुहृदां मण्डलैर्मण्यमानो गायद्भिस्तैः कतिभिरपरैः श्रीस्वरूपप्रधानैः । श्रीमदकेश्वरमुखसुखाविष्टभूयिष्ठबन्धुः सिन्धुः प्रेम्णामयमिह नरीनति गौरो यतीन्द्रः॥ नेपथ्ये कलकलः । गोपी। सहर्घम्। गौडाख्यैरथ कर्षिभिर्जनचयैरादाय वामे करे हेलोल्लासितपीनरज्जुपटली सङ्कर्षणव्याजतः। स्थायंस्थायमहो कचिद्रुततरं धावत्यमन्दं कचि
द्धावंधावमहा स्थितः स्थिरतरं खेच्छावशः स्यन्दनः ।। पुनर्नेपथ्ये सङ्कीर्तनकोलाहलः। गोपी। यालोक्य सकौतुकम्।
प्रचलति जगन्नाथे गौरोऽपसर्पति सम्मुखात् स्थितवति जगन्नाथे गौरः प्रसर्पति तत्पुरः। अतिकुतुकिनावेवं देवो परस्परमुत्सुको
कलयत इव क्रीडां नीलाचलेन्द्रमुनीश्वरौ ।। पुनर्निभाल्य । अहो।
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अश्मा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। २०१ स्थितवति बलगण्डीमण्डपस्योपकण्ठं भगवति जगदीशे शान्तनृत्यो यतोन्द्रः । उपवनमनुगच्छन् पार्षदैः प्रेमवद्भिः
सहजयति नितान्तश्रान्तितो विश्रमाय ।। तदधुना नरपतिनाऽपि गूढवेषेण तत्राभिसर्त्तव्यमिति भट्टाचार्य्यस्येङ्गितेन ज्ञातमस्ति तदहमपि सत्वरमुपसमि। इत्युप सर्पति।
ततः प्रविशतिन्टत्यानन्दानुभवनिस्पन्दो निमीलितनयनो नयनाभिराम उपवनमण्डपमध्यास्य प्रसार्यमाणलोलच्चरणकमलनालदण्ड युगलो गलल्लोचनजलधौतवक्षाः साक्षादिव प्रेमानन्दः श्रीकृष्णाचैतन्यः प्रतितरमूलमेकैकमुपविष्टास्तूष्णीकाः पार्घदाश्च । भगवान्। अथात आनन्ददुर्घ पदाम्बुजं
___ हंसाः श्रयेरनरविन्दलोचन। इति श्लोकाईमेव भूयो भूयः प्रमोलितनयन एव पठति । गोपी। यालोक्य । अहो प्रेमानन्दाखादमहिमा देवस्य । अनुभूतस्य नुत्यकालीनभगवत्कृष्णसाक्षात्कारानन्दस्य ब्रमानन्दतोऽपि चमत्कारकारणत्वं चर्वणयास्वादयति। अथेति उच्चावचशास्त्रसकलप्रतिपाद्यावबोधपरिसमाप्तौ अत इति ब्रह्मानन्दादपि चमत्कारकारकत्वात् । हंसाः सारासार विवेचकचतुराः पादाम्बुजं श्रयेरन्। कुतः आनन्ददुघमिति खानुभूतानन्दमाहात्म्यसूचनमिदम्। परितोऽवलोक्य । अहो इत एव सर्वं परमभागवताः। तथा हि
2c
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२०२
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
Acharya Shri Kailassagarsuri Gyanmandir
निःस्पन्दमुज्वलरुचः सुशिखाः सुपूर्णस्नेहास्तमःक्षयकृतः प्रतिशाखिमूलम् । भान्ति शोभनदशास्त इमे महान्तो
निर्वातमङ्गलमहोत्सवदीपकल्पाः ॥ भवतु चैव कापि निम्टतमुपविश्य राज्ञः प्रवेशं प्रतिपाल
यामि । इति तथा करोति ।
ततःप्रविशति त्यक्तराजवेशः परिहितधातवसन युगलो राजा । राजा । सोत्कण्ठम् |
उत्कण्ठा भयतर्कयोर्बलवतोराच्छादनं कुर्व्वती मामुच्चैस्तरलीकरोति चरणैौ हाधिक् कथं स्तम्नुतः । हो देवपरीक्षाद्य भवतः प्रायः परीक्षा मम प्राणानामपि भाविनो नहि मम प्राणेषु कोऽपि ग्रहः ॥
इति शनैः शनैः परिक्रामति ।
गोपी। राजानं निर्वर्ण्य । हो चित्रम् । प्रभावमात्रैकनृदेवचिह्ना वीरो रसः सुप्त इवायमग्रे ॥ आनन्दशङ्काभयतर्कमिश्रः
कृच्छ्रेण विन्यस्यति पादपद्मम् ॥
परितः सर्व्वे च्यात्मगतम् । श्रहो मङ्गलसूत्रमुद्रितकरोऽयं राजा प्रतापरुद्रः कथमयं गृहीततपस्विविप्रवेषोऽ कस्मादुपसर्पति स्वामिनामुद्देगो भावी । तदवलोकयाम किमयं क रोति इति ।
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यछमाङ्के श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। २०३ राजा। शनैरितस्ततोऽवलोकयन् सहसैवोपसृत्य दोलायमानं भगवचरणकमलयुगं परिघदीर्घाभ्यां दो दृप्तरमालिङ्गति ।
स। धालोक्य । अहो महानयमनर्थः। निमीलन्नयनकमलेन स्वानन्दावेशविवशेन भगवताऽयमलक्षित एव। यड्गवच्चरणौ दधार तदस्य न विद्मः किं भावि।
भगवान। खानन्दस्थ एव निमीलिताक्ष एवानिभालनेनैव गाळं परिवज्य।
को नु राजनिन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत्सर्वतोम्मत्युरुपास्यममरोत्तमैः।। इति पुनः पुनः पठति । गोपी। अहो कौतुकम्।
साहसं क च गुणाय कल्पते कापि दूषणतया च सिध्यति। साहसेन यदकारि भूभुजा
तत्तपोभिरखिलैश्च नाऽऽप्यते ॥ पुनर्निभाल्य।
महामल्लैर्यस्य प्रकटभुजवक्षःस्थलतटीविनिष्येषोङ्गमास्थिभिरिव विदधे विकलता। स एवायं माद्यत्करिवरकराक्रान्तकदली
तरुस्तम्भाकारो भवति भगवहादलितः ।। नेपथो कलकलः।
202
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२०४
चैतन्यचन्द्रोदयस्य
भगवान् । राजानं परित्यज्य तत्कलकलाकलित रथ प्रस्थान सत्वरः पुनर्जगन्नाथदिदृक्षया तथाविश्वसानन्दस्य एव निष्कामति ।
Acharya Shri Kailassagarsuri Gyanmandir
सर्व्वे । यथायथं तमनु निष्कामन्ति ।
गोपी । उपसृत्य । महाराज जगन्नाथ दर्शनार्थं गतो देवः सम्प्रति भवन्तोऽपि चलितुमर्हन्ति । इत्यानन्दतन्द्रितं राजानमादाय निष्क्रान्तः । इति निष्कान्ताः सर्व्वे ।
प्रतापरुद्रानुग्रहो नामाष्टमोऽङ्गः ॥
नवमाङ्कः ।
ततः प्रविशति किन्नर मिथुनम् ।
पुरुषः । प्रिये गतागतेभ्योऽपि सम्बत्सरेभ्यः खलु जगन्नाथस्य गुण्डि चोत्सवः परम रमणीयेो दृष्टः ।
स्त्री । कथम्बि (९) ।
पुरु। अस्मिन्नब्दे तु मूर्त्तिमतानन्देनैव कनकगिरिगारेण यतीन्द्रवेषधारिणा भक्तावतारेण श्रीकृष्णचैतन्येन महोत्सवा ऽयं सुरसत्वेन परमरमणीयो विहितः ।
स्त्री। हड्डी हवी अहं कथं सङ्ग ण णोदा । मए दहु पारिदं (२) ।
पुरु। प्रिये आगामिन्यब्दे दर्शनीया भवत्या ।
१ कथमिव ।
२ हा धिक् हा धिक् अक्षं कथं सङ्गे न नीता । मया द्रधुं न प्राप्तम् ।
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
नवमाते किन्नर मिथुनस्याभिनयः ।
स्त्री । श्रमिणि अहे जइ एव्वं होइ (९) । पुरु । इतः प्रभृति तेनाचैव स्थातव्यम् ।
स्त्री । एत्थ को णिश्रमो (२) ।
पुरु । जानामि तत्त्वम् ।
स्त्री । कथं जाणीदं (३) ।
Acharya Shri Kailassagarsuri Gyanmandir
पुरु । परस्परं कथयतां तज्जनानां तज्जनानाञ्चितचरित्रविदt कथयैव ।
स्त्री । केरिसी सा कहा ( 8 ) |
पुरु | प्रिये श्रूयताम् । अस्य त्रिविध एव लोकानुग्रहप्रकारः । स्त्री । केरिसा तिष्ठविहो (५) ।
पुरु । एकः साक्षात्कारी । द्वितीयः पर हृदयप्रवेशलक्षणः । तृतीयश्चिन्तनमात्राविभावरूपः ।
स्त्री । विवेकहि (६) ।
१ यागामिनि काब्दे यदि एवं भवति ।
२ छात्र को नियमः ।
३ कथं ज्ञातम् ।
४ कीदृशी सा कथा ।
५ कोदृशस्त्रिविधः ।
६ विनृत्य कथय ।
२०५
पुरु । ये खलु पुरुषोत्तमक्षेत्रागमनसमर्थस्तेषां साक्षात्कारी । तथा हि प्रतिसम्बत्सरं सरंहसो नानादेशतः सर्व्वे जगन्नाथदर्शनतोऽपि तद्दर्शनबद्वात्कण्ठा अदृष्टपूर्व्वी श्रुतपूर्व्वीः परस्सहस्राः प्राणिन उपतिष्ठन्ति ।
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
चैतन्यचन्द्रोदयस्य स्त्री। तदा तदा (१)। पुरु। ततस्तेषु गौडीयाः प्रिया गौडीयानां मध्ये येऽतिप्रियाः शतशो दृष्टवन्तस्तेऽप्यदृष्टवन्तोऽपि शभादृष्टवन्तो यथा अमी।
नरहरिरघुनन्दनप्रधानाः कति च न खण्डभुवाऽप्यखण्डभाग्याः। प्रथममिममदृष्टवन्त एते प्रतिशरदं पुरुषोत्तम लभन्ते।
कुलीनग्रामीणा अपि च गुणराजान्वयभुवो जना रामानन्दप्रभृतय इमे देवसुहृदः । तथान्यायाचार्योदय उपचितप्रेमसरसा
महाविद्यांसोऽमी प्रतिशरदमात्रोपगमिनः ॥ भगवन्नाम न्यायाचार्य्यस्तु पुरुषोत्तम एव भगवच्चैतन्य दर्शनाकाङ्क्षी यावज्जीवं स्थितः। एवमेषां साक्षादनुग्रहः ।
आगमनासमर्थानान्तु परहृदयमारुह्यानुग्रहः क्रियते । हृदयारोहयोग्यास्तु अद्वैतनकुलब्रह्मचार्यादयः । स्त्री। किच्चि कधेहि (२)। पुरु । अद्वैतारोहवाला तु प्रथीयसी तत्कथनं बहुकालसाध्यम्। नकुलब्रह्मचारिहृदयारोहः श्रूयताम्।
स्त्री। कधेहि अवहिदम्हि (३) । पुरु । अस्ति कश्चित् अम्बुग्रामे परमवैष्णव आजन्मब्रह्म
१ ततस्ततः। २ किञ्चित्कथय । ३ कथय अवहि ता स्मि।
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमात स्त्रीकिन्नरयोरभिनयः। चारी नकुलो नाम। तस्यै कम्मिन् दिवसे ग्रहग्रस्तस्येव कस्यामपि दशायामुत्पन्नायां आनन्दाश्रपुलकनिर्भरस्य दर्शनमात्रेणैव सर्वेषां हृदयकुहरे श्रीचैतन्यावेशोऽयमस्य जात इति प्रत्ययमुत्पादयत एव कतिचिदहोरात्रा गताः । स्त्री। तदो तदो (१)। पुरु । तदनु।
गौरविषा कपिशयन् ककुभः समन्तादानन्दभोगपरिलोपितवाह्यवृत्तिः। आबालवृद्धृतरुणैरथलक्षमयै
लीकैरभूत् प्रणयिभिः परिपूज्यमानः ॥ स्त्री। तदा तदा (२)। पुरु । ततो दैवात्तस्मिन् काले तत्रागतेन भगवच्चैतन्यपार्षदेन शिवानन्देन तमुदन्तमत्यन्तसन्दिह्यमानतयाऽऽत्य दिदृक्षणा मनसि कृतं अहो किमेतस्य दर्शनेन साक्षादेव मया दृष्टोऽस्ति भगवान्। तदा लोकसुखसदृशं किमस्य दर्शनेन भविष्यति सुखं नैवेति निवर्तमानेन पुनर्मनसि कृतम् अहो यद्ययं सवलोकवहिर्वर्त्तमानं मां स्वयमेवाय स्वसमीपं नीत्वा मामकमिष्टमन्त्रं प्रख्यापयति तदा सत्यमेवात्र तस्यावेशो जात इति चिन्तयित्वा प्रसारिणो जनसमूहस्य वहिः स्थितवति शिवानन्द यावदावेशं वृषणों स्थितोऽप्यसौ कः को
१ ततस्ततः। २ ततस्ततः ।
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८ __ चैतन्यचन्द्रोदयस्य ऽत्र भी दूरे वर्तमानः शिवानन्द आयतामिति निदेशमात्रेण धावद्भिरेव कतिभिरितस्ततो नामग्राहं विचिन्वद्भिरतिदूरे स्थितं तमादाय तन्निकटमाययौ। अनन्तरञ्च तेन शिवानन्द भवता मनसि विचारितं यत् तदाकर्ण्यतां भवदीय इष्टमन्त्रश्चतुरक्षरो गौरगोपालदेवताकः । इत्याकलय्य तेन निर्णोतं सत्यैवेयं प्रथेति। स्त्री। अज्जउत्त त्तीत्तो केरिसा (१) ।
पुरु। तृतीयस्तु चिन्तनमात्राविभवो यः सोऽपि श्रूयताम् । एकदा तस्यैव शिवानन्दस्य भागिनेयः श्रीकान्त एकक एव प्रथमं श्रीपुरुषोत्तममागत्य भगवच्चैतन्यचरणी ददर्श । अस्मिन्नेव समये कौतुकवशात् पुरीश्वरस्वरूपादिसमक्ष भगवता किञ्चिजगदे। जगदेकवन्धुना श्रीकान्त अस्मिन्नब्दे अद्वैतादयो दयोद्धरा वक्तव्यास्ते यथा नायान्ति मयैव तत्र गन्तव्यमिति। अपि च शिवानन्दोऽपि भगवन्मातलो वक्तव्यः पौषे माषि तत्रोपसन्नेन मया भवितव्यम्। तत्र जगदानन्दोऽस्ति तत्रैव भिक्षा कर्त्तव्येति निवृत्तेन श्रीकान्तेन भगवत्मन्देशे कथिते सति सर्वेऽद्वैतादयश्चलनोद्यमाछिथिलीबभूवुः । शिवानन्दस्तु भगवदागमनमभिनिलषिषुर्भगवभिक्षायामिदं लगिष्यतोति कृत्वा भगवत्प्रियत्वेन वास्तकवास्तुकदलीग:त्याकनिशादिसामग्रोसमवधानाय स्थितवान्।
१ धार्यपुत्र ट तीयः कीदृशः ।
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
नवमाझे स्त्रीकिन्नरयोरभिनयः । स्त्री। तदो नदो (१)। पुरु। ततो देवाद् गोदावरीतः समायातेन रामानन्दरायेणेोपबोधितो भगवान् न गन्तुमीष्टे ।
स्त्री। तदा तदो (२)। पुरु । ततोऽसौ शिवानन्दः श्रीनृसिंहानन्दब्रह्मचारीति प्रथितं परमयोगीन्द्रं साक्षान्नुसिंहमिव प्रद्युम्नब्रह्मचारित्वेन पूर्वख्यातावपि भगवतैव नृसिंहोपासनासिद्धत्वेन नृसिंहानन्द इतिकारितसज्ञं समये समुवाच। स्वामिन् आयास्यामीति कृत्वा भगवान्नायातः। वास्तूकशाकमवलोक्य मनोदुःखमेव जायते।
स्त्री। तदो तदा (३)।
पुरु। ततस्तेनोक्तम्। मयैवानेतव्यो दिनदयमपेक्षतामिति तत्प्रभावज्ञोऽसौ तथैव श्रद्धषे। स च नृसिंहानन्दो नृसिंहानन्दोऽपि तं समयमारभ्य समाधिस्थो दिनदयान्तरे शिवानन्दमाहूय अये भगवच्चैतन्यो राघवालये समानीतोऽस्ति । प्रातरत्रागमिष्यति मयैव पक्तव्यं भिक्षा च दातव्येति श्रुत्वा तस्मिन्नपि तथोद्युक्ते सति स्वयमुषसि कृतस्नानः शुचितरो भूत्वा पाके प्रवृत्तः खेच्छापूवं यथेष्टमेव पेचितवान्। अनन्तरं तस्मिन्नेव समये श्रीचैतन्यस्य जगन्नाथस्य नृसिंहस्य च पृथक त्रयो भोगा विभज्य निष्यादिताः। अनन्तरं तत्तन्नाम्ना समर्म्य
१ ततस्ततः। २ ततस्ततः। ३ ततस्ततः ।
2D
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१.
चैतन्यचन्द्रोदयस्य वधिर्भूय निमीलितचक्षुरान्तरेण चक्षुषा पश्यति त्रीनेव भोगानेक एव भगवान् भुते। अनन्तरं सञ्जातमहानन्दो गलदश्रुधारः सारवमुच्चैः प्रणयामर्षकृताक्षेपमिव भद्रं भो भद्रं जगनाथेन सह तवैक्यमतो जगन्नाथस्य भागो भुज्यतां नाम मम नृसिंहस्य भोगः कथं भुज्यते नृसिंहोऽद्य मयाऽयमुपोषित इत्युच्चैराक्रन्दञ् शिवानन्देनोक्तं स्वामिन् कथमाक्रुश्यते इति।
स्त्री। तदो तदो (१)। पुरु। ततस्तेनोक्तम्। तव गोखामिना चैतन्येन भोगत्रयमेव भुक्तं नृसिंहस्योपवास जात इति । स्त्री। तदो तदो (२)।
पुरु। ततः शिवानन्देनोक्तम्। स्वामिन् नृसिंहार्थमन्या भोगसामग्री कर्त्तव्येति । तथाकृते स्वस्थो बभूवेति स्थिते शिवानन्दस्य संशयो जातः । किमनेनावेशवशादेवोक्तमथवा सत्यमेवेति मनसि कृत्वा पुनरन्यस्मिन् संवत्मरे पुरुषोत्तममासाद्य भगवच्चैन्यसविधे गतः। प्रसङ्गतो नृसिंहानन्दस्य तन्महिमकथने वान्तरभूता पाकक्रिया तस्यातिसमोचीनेत्यपि वदति भगवति सर्वेषु सन्दिहानेषु मया गते सम्बत्मरे पोषे मासि तस्य भिक्षा कृता । तत्र तस्य पाककौशलं ज्ञातमित्युक्ते पुनः सर्वे सन्दिग्धा एव स्थिताः। शिवानन्दस्तु निःसन्देहो बभूवेति व्याख्यातस्ते त्रिविधेोऽनुग्रहप्रकारः।
१ ततस्ततः। २ ततस्ततः ।
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाती स्त्री किन्नरयोरभिनयः ।
२११ स्ली। अच्चरिअं अच्चरि। ना एदपि कधेहि रामाणन्देण कहं तत्य गन्दं णिसेहो किदो (१)।
पुरु। प्रिये सतावद्भगवतोऽतिप्रणयी तदिच्छदं न सहते। तेन तदुपरोधान्मथुरा जिगमिषुरपि वर्षदयमद्यश्व इति कृत्वा विलम्बितो भगवान्।
स्त्री। अदो वरं एत्यज्जेव वट्टिस्मदि अहवा महुरां गमिस्माद (२)।
पुरु। प्रिये अधुना तु चिरमनुनीय तमेव रामानन्दं तेनानुमतं गौडवर्त्मन्येव गन्तुमुद्यतोऽस्ति ।।
स्त्री। अज्जउत्त पुणो एत्य आअमिस्मदि (३) । पुरु । अथ किम्। स्त्री । एत्य अस्थि सन्दे हो । जदो महुरा कल एदस्म पिअठाणं (४)। पुरु । यद्यप्येवं तथापि।
आपामरं प्राणिन उद्दिधोर्षी!लाचलेन्दारतिभारमेतम्। लघुकरिष्यन् पुरुषोत्तमस्था
भूयोऽपि भावी पुरुषोत्तमोऽयम् ॥ १ याश्चर्यमाश्चर्यम् । तदिदमपि कथय । रामानन्देन कथं तत्र गन्तुं निषेधः कृतः।
२ अतः परमत्रैव स्थास्यति अथवा मथुरां गमिष्यति । ३ आर्यपुत्र पुनरत्रागमिष्यति। ४ अत्र अत्ति सन्देहः । यता मथुरा खलु कास्य प्रियस्थानम् ।
2 D2
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
चैतन्यचन्द्रोदयस्य स्ली। ओ होइ एवं हाइ (१)। नेपथ्ये । भट्टाचार्य कथं रामानन्देनास्मिन् कर्मणि कृताऽनुमतिः ।
पुरु। प्रिये श्रुतमिदं यदभिहितं मया तदेवाधुना तदिच्छेदविधरो गजपतिरपि सार्वभौमेन सह सङ्कथयन्नास्ते। तदावामपि भगवन्तं नीलाचलचन्द्रं गानेनोपस्थातुं गच्छाव । इति निष्कान्तौ। प्रवेशकः । ततः प्रविशत्यासनस्थो राजा सार्वभौमश्च ।
राजा। भट्टाचार्य रामानन्दस्याग्रहपाशग्रन्थिशैथिल्येनैव भगवान् ग्रथितः।
सार्व। ईश्वरेण सा किमधिको हठः कर्तुं शक्यते । तथापि वर्षदयमेव विलम्बितः।
राजा। भट्टाचार्य रामानन्देन मे महानवोपकारः कृतः। तथा हि।
आनीतो राजधान्याः पथि पुरुकरणः कारितं चेक्षणं मे स्पर्शः पादाम्बुजस्य व्यधित मम दुरापोऽपि सम्यक सुखापः। वाक्पीयूषच्च सानुग्रहमतिमधुरं पायितं श्रोत्रपेयं यन्नाभूरियत्नस्तदजनि सहसा शून्यमन्तस्तथाऽपि। साव। महाराज रामानन्दो हि भागवतोत्तम एव । तथा हि। प्रणयरसनया धृताघ्रिपद्मः
स भवति भागवतप्रधान उक्तः।
१ मां भवति एवं भवति ।
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाजे राजासार्वभौमयोरभिनयः । २१३ तेनास्य भगवान् वश एव अतस्तदुपरोधेन भगवता त्वय्येनादृशोऽनुग्रहः कृतः।
राजा । रामानन्देन कियहरमनुव्रजितव्यम् । भट्टा। भद्रकपर्यन्तमिति तम्। राजा। स्वामिनः सङ्गे कियन्तश्चलिताः। साव। पुरीश्वर-दामोदर-जगदानन्द-गोपीनाथ-गोविन्दाद्याः पञ्चषा एव। राजा। हन्त।
यदपि जगदधीशो नीलशैलस्य नाथः प्रकटपरमतेजा भाति सिंहासनस्थः । तदपि च भगवच्छीकृष्णचैतन्यदेवे
चलति पुनरुदीची हन्त ट्रन्या त्रिलोकी॥ सार्व। राजन् निरुपधिप्रेम्णो हीदृशः प्रकाशः । राजा। अस्मदीयः कोऽपि न गतः प्रभारनुपदम्। सार्व। राजन् प्रेम्णैवेदमुच्यते क तस्य त्वदीयजनापेक्षा। तथापि तवाधिकारं यावत् तव लेखमादाय पूर्वमेव कश्चिगतोऽस्ति करिष्यति च स एव सर्वसमाधानम्।
प्रतिवसति नवीना वासमये विधाय प्रतिगृहमुपचारै रिभिः पूरयित्वा । कृतसुरचनमुच्चैस्तत्र तत्राभियुक्तैः
पदविहरणखेदं धुन्वते ते विशन्तः॥ भगवांस्तु रामानन्दस्य कृतिरियमित्येव जानाति। प्रविश्य ।
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
२१४
दौवारिकः । देव रामानन्दरायो द्वारमधितिष्ठति ।
राजा । त्वरितमानीयताम् ।
दौवा । यथाज्ञापयति । इति निष्कृम्य तमादाय प्रविशति ।
राजा । उपसृत्य प्रणमति ।
मारा। सादरमुपवेश्य । कथय कियद्दरं भवाननुगतोदेवम् ।
रामा । इत इतो निवर्त्तखेति प्रतिपदमुक्तोऽपि भद्रकपर्य्यन्तमनुगतवानस्मि । महाराज दुस्त्यजेो हि व्यवहारमार्गः । यतः तमपि परमदीनाद्वारिकारुण्यसिन्धुं शिव शिव परिहाय त्वद्भियैवागतोऽहम् । कथमद्दह न जातस्तत्र मे देहपातः कुलिशकठिनमूर्त्तेही यतोऽहं निवृत्तः ॥ इत्यभूमि मुच्चति ।
सार्व्व । रामानन्द त्वमतिधोरोऽसि कथमेवमुत्ताम्यसि ईश्वरो हि तथाविधलील एव । व्रजवासिनो विहाय मथुरां गतः पुनस्ततोऽपि द्वारवत्यां पुनस्ततोऽपि क्वचित् क्वचित् । तत्रत्याः कथं सहन्तस्म तदिरहम् । यद्यपि दुःसह एव भगवद्विरद्दस्तथाऽपि स एव तं साक्ष्यते तद लमनुशोचनेन । राजानमधुना सान्त्वयितुमर्हसि न पुनः खखेद प्रकटनेन खेदयितुम् ।
राजा । कथय ।
रामा । भवदधिकारं यावद्भवदीया एव गच्छन्ति तदूर्द्धं मदीयाः पथि प्रज्ञा एव गौडराष्ट्रं यावद्यास्यन्ति केचित्तेषां
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजासार्बभौमपुरुषाद्यभिनयः। २१५ कियहरत एवागमिष्यन्ति केचित् दूरतरं यास्यन्ति।
प्रविश्य। दौवारिकः । देव महाप्रभुमनुव्रजन्तो ये रायस्य मनुजाश्चलिताः सन्ति तेषां कियन्तः समायाताः । राजा। प्रवेश्यन्तामविचारेणैव । दीवा। तथाकरोति । प्रविश्य । पुरुषाः । जयति देवः। रामा। कथयत रे कियद्दरं भगवन्तो गताः । पुरु । कुलियाग्रामं यावत् । राजा। सार्वभौममुखं निरीक्षते । सार्वा देव नवदीपपारे पारेगङ्गं कश्चन तन्नामा ग्रामोऽस्ति। राजा। आमूलं कथय । पुरु। देव इतो देवाधिकारं यावत्तावत्तव प्रभावेनैव निर्वाचितवनसौका अचङ्गमणेनैव सर्वं गतवन्तः। गौडसोम्नि प्रवेष्टं त्रयः पन्थानः । इयं रुद्धं एकस्तु जलदुर्गः तमेवोद्दिश्य चलिते सति तत्मीमाधिकारी तुरुष्कोऽरुष्कोषकार इव सर्वेषां मर्महा महामद्यपा दुर्वृत्तचक्रचूडामणिः । इतो देशाद् ये गच्छन्ति तेषां दुर्गतिः क्रियते इति श्रुत्वा सर्वषामेव भयमुत्यन्नं महाप्रभवे कोऽपि न श्रावयति । अस्मत्मीमाधिकारिणोक्तम्। अत्र कियान् विलम्बः क्रियतां यावन्मयाऽनेन सन्धिः सन्धीयते इत्येतावत् कथनसमकालमेव तस्यैव कश्चित् अस्मत्मोमाधिकारिणः समीपमागतः । राजा। ततस्ततः।
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य पुरु। आगत्य कथितम् । यदि त्वमनुमन्यसे तदा भवहेशादागच्छन्तं श्रीकृष्णचैतन्यदेवमहं विलोकये।
राजा। ततस्ततः । पुरु। ततोऽनेनोक्तम्। त्रिचतुरैश्चेदायात तदायातु नामेति श्रुत्वा तथैवागतो भगवत्पादसमीपभूमौ निपतितश्चिरं प्रणनाम। ततः सङ्घरुक्तम्। भगवन्नस्य साहाय्येनैव सुखेन गन्तं शक्यते । एनं प्रति कृपावलोकः क्रियतामिति तदनुरोधेन तं प्रति कृतकपाते भगवति स यवनः पुलकाश्रुगद्गदखरो भवन् ग्रहग्रस्त इव जातः। ततो गोपीनाथाचार्योक्तम् । अये महाप्रभुरयं सुखेन कथं चलति ।
राजा। ततस्ततः। पुरु। ततस्तेनोक्तं कियदरं भवद्भिर्गन्तव्यम्। तदनु गोपीनाथेनोक्तम्। गन्तव्यं तावत् पाणीयहाटीपर्यन्तमिदानीम्। .. राजा। ततस्ततः। पुरु । ततः।
प्रफुल्लरोमा गलदश्रुधारः सगगदं किच्चिदसौ जगाद। अहो मदीयं महदेव भाग्य
देवस्य साहाय्यविधौ भवेयमिति ॥ सकलसज्जननाविकैर्वाह्यमाना नवोना तरणिर्मध्यगृहशालिनी पुनः प्रक्षालिता क्षणेनाधिनदि समानायिता। अनन्तरं नोकान्तरं स्वयमप्यारुह्य भगवन्त एनामधिरोहन्त्विनि निग
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाधे राजपुरुषाद्यभिनयः। २१७ दिते देवेन सह सर्व तामारुरुहुः । अथ स एव जलचरदस्युभयनिवारणाय स्वयमग्रेसरो भूत्वा मन्त्रेश्वरमुत्तीर्य पिच्छनदायामपर्यन्तमागतवान्। निवृत्तिसमये भगवता जगनाथ-प्रसाद-मनोहराख्यमोदकाः प्रसादोकृताः। तानवाप्य हरिं वदेत्याविटो भूत्वा महाभागवतदशामापनः । राजा विस्मयं नाटयति। साव। एवमेवेश्वरस्य लोला। तथा हि
अस्थानेऽपि प्रथयति कृपामोश्वरोऽसौ स्वतन्त्रः स्थानेऽप्पुच्चैर्जनयतितरां नूनमौदास्यमेव । रामा देवः स गुहमकरोदात्मनीनं सखायं
कृष्णः स्तोत्रः प्रणमति विधौ हन्त मानी बभूव ॥ ततः। पुरु। तदाज्ञया भगवत्कीर्तनं कुर्वन्तस्ते नाविकास्तथा तरणिमवाड्यन्त यथैकेनाहा पाणीयहाटीयामे समत्तीमाः स्मः।
राजा । तत्र को वर्त्तते। सार्व। राघवपण्डितः। पुरु । ततो यदभूत्तदाश्चर्यम्। राजा। कथमिव । पुरु। देव।
यावद्देवो न सुरसरितस्तीरसीमानमाप्तस्तावत् सर्वं जनमयमभूवन्त किं तद् ब्रवीमि। किं तत्रासीनहह धरणीधूलयो लोकरूपाः
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य किं तारा वा मनुजवपुषः पेतुरुयी नभस्तः । एवं गङ्गातटतः कप्टेनैव तद्बाटोमभ्याययौ देवः । राजा । ततस्ततः। पुरु। ततस्ता रजनों तत्रैव गमयित्वा परेद्यवि नौ-वर्मनैव चलितवान्।
अथो अविच्छिन्नाभप्रवाहा निरन्तराया चपलोभिहस्ता। निरन्तरं विष्णुपदावतारा
गङ्गेव दीर्घा जनपतिरासीत् ॥ ततः कुमारहट्टे श्रीवासपण्डितवाटोमभ्याययौ। तत्र च गङ्गातोराहाटीपर्यन्तगमने यत्र यत्र पदमर्पयतीशस्तत्र पादरजसा ग्रहणाय प्राणि-पाणिपतनेन स पन्था हन्त गर्त्तमय एव बभूव । तत्रोत्तीर्ण एव भगवति जगदानन्दः शिवानन्दालये भगवदगोचर एव गतवान्। तत्र तेन चिरमेव स्थित'मिति तदाशक्त्या भगवानवानेतव्य इति रचनावैशिष्ट्यमपि कृतवान्। अथ
प्राचीरस्योपरि विटपिना सर्वशाखासु भूमौ रथ्या रथ्यामनु पथि पथि प्राणिषु प्राप्तवत्सु। उच्चैरुच्चैर्वद हरिमिति प्रौढघोषेषु देवो
रात्रीशषे तरिमधि शिवानन्दनीतः प्रतस्थे ॥ ततो जगदानन्देनोभयोः पार्श्वयोः कदलीस्तम्भपूर्णकुम्भमु
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
नवमाङ्के राजपुरुषयोरभिनयः ।
कुलदीपावलिभिः सुरचनाविशेषेण शिवानन्दवाटीपर्य्यन्तमभिमण्डितं वत्मीरूढः स्मितसुमधुरवदनो जगदानन्दकृतमिति मन्यमानो वामे वासुदेववाटीपथमपि तथाविधमालोक्य किमितोऽग्रे गन्तव्यं किमिति इति सन्दिहाना वासुदेवेनोचे । भगवन्नग्रतः शिवानन्दवाटीमेवालङ्कर्व्विति तथा कुर्व्वीणो जगदानन्देन धारितचरणाम्बुजस्तदीयभगवद्गचं प्रविष्टः । अन न्तरं तच्चरणोदकं गृचपट लोपरि किञ्चिद्दिकीर्य्य कियदन्तःपरे परिजनेभ्यो जगदानन्देनैव दत्तम्। अनन्तरं मुत्तं स्थित्वा वासुदेव वाटीमागत्य क्षणमवस्थाय पुनस्तर णिमारुह्य चलितवति भगवति चरण जलग्रहणार्थमाकण्ठमग्नानां जनानां asari जातं तदवलोक्य भगवतस्तथा करुणा जाता यथा सर्वैरेव चरणजलं प्राप्तमासीत् । ततस्तटवर्त्मनैव सर्व्वलोकाचलिता न केऽपि निववृतिरे ।
E 2
Acharya Shri Kailassagarsuri Gyanmandir
राजा । ततस्ततः ।
पुरु । ततोऽद्वैतवाटीमभ्येत्य हरिदासेनाभिवन्दितस्तथैव तरणिवर्त्मना नवद्वीपस्य पारे कुलियानामग्रामे माधवदासवाट्यामुत्तीर्णवान्। नवदीप लोकानुग्रहहेतोः सप्त दिनानि तत्र स्थितवान् । तत्र च नवद्दीपात् पारगमने ।
य आतरः काकिणिकैकमात्र आसीत् प्रतिव्यक्ति स तु क्रमेण । istrator नौ सोऽभूत् कार्षापणानामधिकाधिकोऽपि ॥
For Private And Personal Use Only
२१६
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
चैतन्यचन्द्रोदयख अपिच। दुर्गं बध्नाति वंशेर्दृढतरविपुलैमाधवा यन्निशायां
तत्यातचूर्णभावं व्रजति जनघटाघट्टनेन क्रमेण । सप्ताहान्येवमेव व्यजनि जनिमतां दर्शनौत्कण्यभाजा
सङ्कट्टो यत्र देवः स्वयममरधुनों स्नातुमीशोऽपि नेशः। एवं सप्तदिनानि तत्र स्थित्वा पुनस्तटवर्तीनैव चलितवान् ।
स यत्र यत्रोपससार देवो वृत्तान्ततः प्राक् तत एव लोकाः । ततस्ततो भूरपि भूरिभुना
विशिष्य विस्मापयते फणीन्द्रम् ॥ श्रुतच्च गौडेश्वरस्य राजधान्याः पारे गङ्गं चलतो भगवतः पश्चादुभयोः पार्श्वयो चलन्ती लोकघटामालोक्य गोडेश्वरो गङ्गातटघटमानोपकारिकामारूढो विस्मितः किमिदमिति यदा पृष्टवान् तदा केशववसुनाम्ना तदमात्येन कथितम्। प्रदरत्राण श्रीकृष्णचैतन्यो नाम कोऽपि महापुरुषः पुरुषोत्तमान्मथुरा प्रयाति तद्दिदृक्षया अमी लोकाः सच्चरन्ति इति। ततस्तेनाप्युक्तम्। अयमोश्वरो भवति यस्यैवंविधं लोकाकर्षणमिति । अतः परञ्च श्रुतम्। ततः कियहरं गत्वा पुनः प्रत्यावृत्तो न तेन पथा मथुरां गमिष्यति अपि तु पुरुषोत्तममागल्य वनपथेनैवेति न जानीमः सत्यमसत्यम्बति । नेपथ्ये। सत्यं भोः सत्यम् ।
थागतश्च सहसा स एकको नील पो लतिलकं विलोक्य च ।
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाळे राजकाशीमिश्राधभिनयः। २२१ लोकसङ्गुलभिया वनावना
निद्भुतः स मथुरा जगाम च ॥ राजा। सविस्मयम्। काशोमिश्रस्य स्वर इव श्रूयते तदाहूयताम्। प्रविश्य सत्वरम्। काशोमिश्रः । देव अयमयमनाहूत एवागतः । राजा। कथय किं तत्त्वमिदम्।। काशी। सत्यमेव लोकभिया ततोऽपि निवृत्तः। ततोऽपि केनाप्यविदित एव चलितवान्।
राजा। सार्वभौम अस्माकन्तु समः पन्थाः विच्छेददुःखस्य तुल्यफलत्वात् । एकाकिनस्तस्य निर्वाहः कथं भवतु।
काशी। भिक्षायोग्याः कियन्तो विप्राः प्रेषिताः सन्ति। भगवता तु तत्रज्ञायते।
राजा। साधु मिश्र साधु किमप्युक्वा गतम्। काशी। आगतप्रायोऽहमिति। राजा । तत्किंदिनं भविष्यति । भट्टाचार्यः । जङ्घाजोविनः कियन्तो गच्छन्तु यथा भगवतो वाती प्रापयन्ति। सार्व। उचितमेवैतत् ।
राजा । काशोमिश्रमहापात्रं चन्दनेश्वरं मदाज्ञया समादिश यथैवं करोति।
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
चैतन्यचन्द्रोदयस्य काशी। देव परीक्षामहापात्रं निवेद्य मयैव तथाकारितमस्ति कतिचिदागतप्राया एव । प्रविश्य दौवारिकः। देव महाप्रभावातीहारिणो दारि वर्तन्ते। राजा। प्रवेश्यन्ताम् । दौवा । तथा करोति। प्रविश्य वाताहारिणः । जयति जयति देवः । राजा । कथयत किं जानीथ । वाताहा। सर्वमेव जानीमः ।
प्रत्यावृत्तः स मधुपुरतो दृष्टवृन्दावनश्रोः कुञ्ज कुञ्ज तरणितनयाकूलतः क्लृप्तकलिः । गत्वा गोवईनगिरिवरं कानने कानने च
भ्रान्त्वा भ्रान्त्वा दिनकतिपयं वर्त्मनोशा व्यलोकि॥ राजा। अरे वृन्दावने किं किं कृतं भगवता तज्जानासि । वाताहा। अथ किम् । तत्मङ्गे समागतानां केषाच्चिद्भाग्यभाजां मुखतः श्रुतम्।
राजा। कथ्यताम्। वाताहा। आविर्भावादवधि म निजानन्दवृन्दैककन्दा
यद्यप्युच्चैः प्रथयतितरां तद्विकारप्रकारान्। वृन्दारण्योपगमसमये हन्त ते ते तरङ्गा वृद्धि प्रापुर्यदुपरि वचश्चित्तयोनी निवेशः ।।
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजवातीहारिणोऽभिनयः ।
२२३
तथा हि। कचन च यमुनावनान्तलक्ष्मी
मवकलयन्ननुरक्तिमुक्तकण्ठम् । विलपति परिरभ्य लोभ्यबाहुः
प्रतिलतिकं प्रतिशाखि सोऽखिलेशः ।। अपि च। नैचिकीनिचयवीक्षणमादा
दुन्मदः स्खलितवान् गलदस्रः। स्यन्दमानसुरसिन्धुरिवासी
दातभन इव मेरुतटान्तः ॥ राजा। ततः। वातीहा। ततस्तैः कथितम्।
मदमुदितमयूरकण्ठकान्तद्युतिमभिवीक्ष्य कुतश्चिदप्यकस्मात् । स्वलति लूठति वेपते विरौति
द्रवति विषादति हन्त मूर्च्छतोशः ॥ अपि च। कापि वत्मकुलमुच्चलपुच्छ
धावमानमनुवीक्ष्य वनान्तः। कण्टकावलिनि वर्त्मनि सद्यो
वीक्षताङ्गमभितः सवलतीशः ।। राजा। ततः। वाताहा।
कुञ्जसीमनि कदाऽपि यदृच्छामूर्छया निपतितस्य धरण्याम्।
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
चैतन्यचन्द्रोदयस्य आलिहन्ति हरिणामुखफेणा
ना पवन्ति शकुना नयनाम्भः ।। कदापि। पतयालरसावुपत्यकाया
मपि गोवईनभूधरस्य देवः। अनुरागसुधाब्धिमध्यममा नहि भग्नोऽपि वहिर्व्यथां विवेद ॥ अनुवनमनुकुञ्जवीक्षमाणे रुदति विभावनुरक्तिमुक्तकण्ठम्। रुरुदुरिव लताश्च शा खनश्च
दिजम्मृगराजिरभाजि मुळ्यैव ॥ अपि च। विलपति करुणवरेण देवे
जलधरधीरगभीरनिस्वनेऽपि । चिरमनुविलपन्ति वास्पकण्ठाः
कचन च लास्यमपास्य नीलकण्ठाः ॥ एवमत्यनुरागवैकल्लादीश्वरत्वेनैव धाय॑माणदेहं तमालोकयद्भिः पुण्यवभिर्बलभद्रभट्टाचाव्यादिभिरहो अनर्थोऽयमापतित इति चिन्तयभिर्बलादिव वृन्दावनानिष्कासितो भगवानिति न चिरकालावस्थितिस्तत्र तस्येति । ततश्च ।
यः प्रागेव प्रियगुणगणैाढबद्धोऽपि मुक्तो गेहाध्यासाद्रस इव परो मूर्त एवाप्यमूर्तः । प्रेमालापैदृढतरपरिष्वङ्गरङ्ग प्रयागे तं श्रीरूपं सममनुपमे नानुजग्राह देवः ।।
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५
नवमा राजसार्वभौमाघभिनयः । राजा। सार्वभौम अतिप्रेष्ठवृन्दावनोऽपि कथमसौ स्वल्पमेव कालं तत्रावतस्थे।
सार्च । जगन्नाथेन तदिरहमसहमानेन समाकृष्ट इव । अपि च। प्रियखरूपे दयितखरूपे
प्रेमस्वरूपे सहजाभिरूपे। निजानुरूपे प्रभुरेकरूपे
ततान रूपे खविलासरूपे॥ राजा। ततस्ततः। वातीहा। ततश्च वाराणस्याम्।
चन्द्रशेखर इति प्रथितस्य क्ष्मासुरस्य भवने भुवनेशः। प्राक्तनैः सुकृतराशिभिरस्य
प्रत्यपद्यत तदा स यतीन्द्रः॥ राजा। ततस्ततः। वातीचा । तदानीन्तु।
तमेत्य पश्येत्यनुरागपूर्व विश्वेश्वरो विश्वमिव न्ययुक्त। कुतोऽन्यथा तावति तुल्यकाले
तुल्यक्रियः सर्वजनो बभूव ॥ अपि च। ब्रह्मचारिगृहिभिक्षुवनस्था
याज्ञिका व्रतपराश्च तमोयुः। मत्मरैः कतिपयैर्यतिमुख्यै
2F
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२६
चैतन्यचन्द्रोदयस्य
रेव तत्र न गतं न स दृष्टः ॥
राजा । सर्व्वभौम किमिति तथाविधानामपि तादृशं मा
www. kobatirth.org
राजा । ततस्ततः ।
वातीचा । ततश्च ।
सर्य्यम् ।
सार्व्व । महाराज यावन्मनो जयो न भवति तावदेव भगती मत्सरलता न किञ्चिदपि मुच्चति ।
Acharya Shri Kailassagarsuri Gyanmandir
गौडेन्द्रस्य सभाविभूषणमणिस्त्यक्वा य ऋद्धां श्रियं रूपस्याग्रज एष एव तरुणों वैराग्यलक्ष्मीं दधे । अन्तर्भक्तिरसेन पूर्णहृदयो वाऽवधूताकृतिः शैवालैः पिहितं महासर इव प्रीतिप्रदस्तद्विदाम् ।
राजा । कथ्यताम् ।
वातीचा |
राजा । ततस्ततः ।
वातीचा । तं सनातनमपागतमक्ष्णेईष्टिमात्रमतिमात्रदयाद्रः । आलिलिङ्ग परिघायतदोर्भ्यां सानुकम्पमथ चम्पकगौरः ॥ राजा । कथमिव । तस्य दर्शनं जातम । वातीचा । श्रुतमिदं तन्मुखादेव ।
औत्कण्द्यैकपुरःसराः प्रथमतो ये यान्ति नाथाय तो निष्क्रामन्ति त ईशनामनिरताः साखाः सरोमोद्गमाः ।
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजसार्बभौमाद्यभिनयः। २२७ यातायातवां क्रमं विगणयन् तत्पादधूलोर्जुषन् सर्वज्ञेन वहिः स्थितो भगवता कैरप्ययं नायितः ।। राजा । ततस्ततः। वार्ताहा। ततश्च न मे प्रियश्चतुर्वेदीत्यादि पठित्वा सत्वरमक्ती-यं दोभ्यां परिरब्ध इति।
राजा। ततस्ततः। वार्ताहा। ततस्तत्रैव काऽपि किंवदन्ती श्रुता। राजा । काऽसौ। वाताहा। पुरुषोत्तममेत्य त पुनर्गमयित्वा कतिचिदिनान्यपि । रमितैः प्रभुनैव तद्गिरोप्यथ वृन्दावनमेव गंस्यते॥ राजा। किं देवेन सहैव वा किं पश्चात्। वातीहा। पश्चादेव भविष्यति । यतो वाराणसीत एकाकिनैव भगवता चलितमिति दृष्टम्। अन्यदपि तत्र किमपि श्रुतम्। सार्व। किं तत्। वार्ताहा। कालेन वृन्दावनकलिवाती
लुप्तेति तो ख्यापयितुं विशिष्य । कृपामृतेनाभिषिषेच देव
स्तत्रैव रूपच सनातनच्च ॥ रामानन्दः। समुचितमेवैतत्। नेपथ्ये । दूरतो जयजयेत्युच्चैः कोलाहलः ।
2 F2
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
चैतन्यचन्द्रोदयस्य सर्वे । चाकर्ण्य। अये समागत इव भगवान् श्रीकृष्णचैतन्यः । यदयमपूर्व एव कोलाहलः श्रूयते। पुनर्नेपथ्ये। व्यद्यास्माकं सफलमभवज्जन्म नेत्रे कृतार्थे
सर्वत्तापः सपदि विरतो निति प्राप चेतः। किं वा ब्रूमो बहुलमपरं पश्य जन्मान्तरं नो
वृन्दारण्यात् पुनरुपगतो नीललं यतीन्द्रः ॥ राजा। किमपरं विलम्बध्वे तत्रैव गच्छाम। इति सर्व निकान्ताः।
ततः प्रविशति श्रीकृष्णचैतन्यस्तत्कालोपनतो परमानन्दपुरीखरूपौ च । परितो दिदृक्षोपनताः काशीमिश्रादयश्च । श्रीचै। पुरीश्वरं प्रति । स्वामिन्।
तीर्थद्दयं यदपि तुल्यमिदं महान्तः काश्यादयोऽपि पुरतः कलुषापहारि। आनन्ददाः किल तथाऽपि महान्त एव
यावादीक्षणसुखं हि सुखाय तेन ॥ अतो हि त्वादृशां सङ्गस्तीर्थान्तरसेवनादपि परमो रम्य इति शीघ्रमेवायातम्।
पुरीश्वरः। अस्ति तादृशं नो भागधेयम्। यदतिकालं भगवदिरह-दक्-दहनेन न दग्धाः स्मः ।
सत्वरमपसृत्य सार्वभौमरामानन्दो दण्डवत्रणमतः श्रीचैतन्यः ता. वालिङ्गति। काशीमिश्रः । खामिन् जगन्नाथवल्लभावकाशानन्तरं श्री
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २२६ जगन्नाथः शिशयिषुरपि भगवन्तं प्रतीक्षते तत्त्वरितमेव तमवलोकयन्तु। श्रीचै। एहि पुरीश्वर एहि । इति सङ्घः सह निष्क्रान्तः । इति निष्कान्ताः सर्वे ।
इति मथुरागमनो नाम नवमोऽङ्कः ॥
दशमाङ्कः। নন: মনিমুনি কাহিত্মিঃ।
वैदेशिकः । श्रुतं मया प्रत्यब्दमेव गुण्डिचासमये अद्वैताचार्यादयः सर्वे श्रीकृष्णचैतन्यदर्शनार्थं गच्छन्ति। तेषामभिभावकतया शिवानन्दनामा कश्चित्तस्यैव भगवतः पार्षदो वमनः कण्टकायमानानां घट्टपालानां घट्टदेयादिनिघ्नविघ्ननिवारक आचाण्डालमपि प्रतिपाल्य नयति तदहमपि तमनुसन्दधामि यथा तस्य सङ्ग एव गम्यते । इति कतिचित्पदानि गत्वा । अये पुरतोऽयं समीचीनो जन आलोक्यते तदयमेव प्रष्टव्यः । इत्युपसर्पति। ततः प्रविशत्यदैतसेवकः कश्चिद्गन्धर्व नामा। गन्धर्वः। अये नियुक्तोऽस्मि स्वामिनाऽढतेन । यथा
आयातः पुरुषोत्तमस्य गमने कालः शुभाऽयं वयं यामः सत्वरमेव सम्प्रति शिवानन्दस्त्वया भण्यताम् । प्रस्थानस्य दिनं विधाय लिखतु कैकत्र सर्व वयं गच्छन्तः सहसा भवेम मिलिताः पश्चात्युरोभावतः ॥
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
चैतन्यचन्द्रोदयस्य तदहमुपैमि। इति परिक्रामति। वैदे। उपसृत्य। भ्रातः क यासि । गन्ध। घायात इत्यादि पठति । वैदे। सहर्घमात्मगतम् । यत् श्रुतं मया तदवितथमेव । तथाऽपि पृच्छामि। प्रकाशम् । भ्रातः अपरिचितं प्रतिपाल्य स किं नयति।
गन्ध । भ्रातः कुक्कुरोऽपि तेन प्रतिपाल्य नीतोऽस्ति किं पुनर्मानुषः ।
वैदे। भ्रातः कथय कीदृशं तत्।
गन्ध । भगवतो मथुरागमनात् पूर्वमेकस्मिन्नब्दे सर्वेष परस्महस्रेषु लोकेषु चलितवत्सु कश्चित् कुक्कुरोऽपि रोपितयादृच्छिकेछः शिवानन्दनिकटे चलितः। शिवानन्दोऽपि सङ्गे सङ्गे चलन्तमालोक्य सश्रद्धमेवानुसन्धत्ते। प्रतिवसति समयेऽनुच्छिष्टमेवान्नं तस्मै प्रयच्छति । यत्र नद्यादिपारं तत्र तदर्थं पृथक् यथेष्टमातरं दत्वा नावमारोहयति । सोऽपि तदनुपदमेव प्रत्यहं चलति । एवं वर्मनस्त्रिभागपर्यन्तं गते कुत्रापि दिवसे तब्रक्ष्यमन्नं विस्मृत्य म्हत्येन न दत्तं पश्चात्तमनवलोक्य अहो अद्य शने भक्ष्यं न दत्तमित्यनुतपता स्वयमितस्ततो नामग्राहमाझ्यताऽपि न तस्य दर्शनं लब्धम्। तदवधि पुरुषोत्तमपर्यन्तमेव न दृष्टः। पश्चान्मनःकष्टतरमेवास्य जातम् । तदनु दैवगत्या पुरुषोत्तमे समुत्तीर्ण तमेव श्वानं जलधितीरोपकण्ठमेकाकिन उपविष्टस्य भगवतश्चैतन्यस्य समीपे दृष्ट्वा
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २३१ शिवानन्दः सापराधमिव प्रणम्य दूरे स्थितोऽवलोकयति । भगवान जगन्नाथप्रसाद-नारिकेलशस्यं खण्डशः प्रक्षिप्य ददाति कृष्णं ब्रूहीति च वदति स च एकैकं भक्षयति कृष्ण कृष्ण कृष्णेत्यपि वदति तदपूर्वमालोक्य । शिवानन्दः पुनस्तं प्रणम्य खापराध क्षमापयति स्म। पुनस्तदवधि सेोऽपरं न केनाप्यदृश्यत । मन्ये तेनैव शरीरेण रूपान्तरं लब्धा लोकान्तरं प्राप्तः।
वैदे। भ्रातरद्य मे शुभा दिवसः । यदियं श्रीकृष्णचैतन्यकथा कातिथिजीता । यो देवः कुक्कुरमपि भगवन्नाम ग्राहयामास तस्य नृलोकं प्रति यत् कृपा भविष्यति तत् किमुत। तवातः पथि गच्छतामेषां वर्त्मकण्टकभूता घट्टपालाः कीदृशं व्यवहरन्ति। गन्ध । भ्रातः श्रूयताम्।
प्रभावादेव देवस्य प्रत्यब्दमनुगच्छताम्।
यातायातसुखं भूरि सर्वेषामेव निश्चितम्॥ तथा कचनाब्दे कष्टञ्च भवति। वैदे। कीदृशं तत् । गन्ध। कचनाब्दे सर्वेषु मदीश्वरप्रतिषु परस्महस्रेषु जनेषु चलितेषु सकलजनाभिभावकेन शिवानन्देनापि सपरिकरेण चलितम्। स एव प्रतिघट्ट मदीश्वरादिगणवज्नं यावन्तो गच्छन्ति तावतामेव घट्टदेयस्य प्रतिभवी भूत्वा स्वयमेव जनं प्रति यत्र यजगति तस्य निर्णयानुरूपं परिच्छेद्य दत्वा याति।
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य लोकाः सुखं गच्छन्ति। एवं गच्छत्म सत्सु रेमुणाजनपदे घट्टपालानामधिकारी कश्चित् गजपतेरमात्यो गजपतिमहाराजे दक्षिणां दिशमीयुषि स्वतन्त्रः सन् तत्रैवागतः। तेन दुरात्मना लजितमादेन करं वर्द्धयित्वा प्रत्येकं जनान् विगणय्य गतानामब्दानामपि तत् क्रमेणैव लेखयित्वा पुञ्जीभूतं शुल्कमादातुं शिवानन्दः काष्ठनिगडेन बद्दः । तद्दन्धने सर्व एव मदीश्वरादयः परमोदिग्ना अकृताहिका एव तस्थुः ।
वैदे। ततः। गन्ध । ततो रात्रेयामदये गते तेनैव पामरेण शिवानन्दा यटिधारकेण केनचिदनुचरेणाऽऽजुड़वे । स तदानों परमोदिग्न आसीत् । कदाचिदयं प्रहरतीति चैतन्यचरणं स्मृत्वा वनभेन सह तत्पुरत ईयिवान्। अनन्तरं सुप्तोत्थितं दीपिकाधारिभिर्वहुभिः परिवृतं वीक्ष्य विभयाञ्चकार। अनन्तरं अमात्येन पृष्टः। अये त्वं सपरिकरः समायातोऽसि। अनेनोक्तम्। अथ किम्। पुनः स ऊचे। त्वं कस्य लोकः। अनेनोक्तम्। श्रीकृष्णचैतन्यस्य । पुनस्तेनोक्तम्। त्वं चैतन्यस्य अहं जगन्नाथस्य जगन्नाथचैतन्ययोः को महान्। अनेनोक्तम् । मम तु कृष्णचैतन्य एव महान् इत्याकर्ण्य प्रीति सुमुखो भूत्वा सापराध इव अये मया खप्नो दृष्टः श्रीकृष्णचैतन्यो मामुक्तवान् मदीयो लोकस्वया बद्धोऽतित्वरितमेवमुच्यतामिति तदयमपराधो मे क्षन्तव्यः। तव किच्चिदपि दातव्यं नास्ति सुखेन प्रातरुत्याय सर्वैः सह गम्यतामित्युक्का दीपिकाधारिण द्वौ उक्तवान्।
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
दशमा वैदेशिकगन्धर्वयोरभिनयः । अस्य परिकरो यत्र वर्तते तत्रायं स्थाप्यतामिति तथा याते तदा सर्वेऽस्मदीश्वरादय आह्निकमारब्धवन्तः । वैदे। अहो विचित्रैव चैतन्यदेवस्य करुणा प्रभाव ऐश्च
र्यच्च।
गन्ध । त्वं कुतोऽसि। वैदे। अहमुत्तरराढतः। गन्ध । कथमेकाकी। वैदे। नरहरिदासादिभिरहं प्रेषितः । गन्ध । किमर्थम्। वैदे। कदाऽसौ पुरुषोत्तम गन्तेति ज्ञातुम् । गन्ध । तदिहैव मदीश्वरालयनिकटे तिष्ठ यावदहं ज्ञात्वा समागच्छामि । अन्ये केचिद्दशजना भवानिव तत्र चलन्तो मदीश्वरेणैव स्थापिता मयैव सह यूयं यास्यथ इति ।
वैदे। कथं तेषु भवदीश्वरस्य तादृशानुग्रहो जातः। गन्ध । तेष्वेकः परममधुरो लोकलोचनरसायनमिव नवीनवया रमणीयरूपः । सहजावतोर्णश्रीकृष्णप्रेमरसवाह्यान्तरसरसः श्रीनाथनामा दिजकुलचन्द्रस्तमतिलोभनीयं दृष्ट्वा मदीश्वरः परमं पिप्रिये। उक्तच्च।मया रहसि श्रीकृष्णचैतन्यं भवान् दर्शयिष्यते माऽन्यसङ्गे गन्तव्यमिति । गृहतस्तदनुरोधेन मासमारभ्य दशानामेव योगक्षेमं करोति ।
वैदे। भवत्वहमिहेव स्थित्वा भवन्तं प्रतीक्षे। गन्ध। अहमपि शिवानन्दमनुसपीमि। इति उभा निष्कान्तौ ।
2G
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
२३४
विष्कम्भकः । ततः प्रविशति शिवानन्दस्तत्स यियासवः किय
न्तोऽन्ये च ।
शिवा । तत्रैकं प्रति । अये त्वं कुतोऽसि ।
सः। महात्मन् गोवर्द्धनदासेनाहं त्वत्समीपं प्रेषितः । शिवा । श्र ज्ञातम्। रघुनाथदासे । द्देशार्थं गमिष्यति भवान् । सः। अथ किम्।
शिवा । किं तदुद्देशेन |
अन्यः । महाशय स त्वया परिचीयते ।
शिवा । श्रूयताम् ।
श्राचार्य्येी यदुनन्दनः सुमधुरः श्रीवासुदेवप्रियस्तच्छिष्यो रघुनाथ इत्यधिगुणः प्राणाधिको मादृशाम् । श्री चैतन्यक्कृपातिरेक सतत स्निग्धः स्वरूपानुगो वैराग्यस्य निधिर्न कस्य विदितो नीलाचले तिष्ठताम् ॥ अपि च । यः सर्व्वलोकैकमनेोऽभिरुच्चा
सौभाग्यभूः काचिद कृष्टपच्या । यत्रायमारोपणतुल्यकालं तत्प्रेमशाखी फलवानतुल्यम् ॥
तथाऽपि आगच्छ मयैव प्रतिपाल्य नेतव्योऽसि यावदद्वैतदेवाज्ञा न लभ्यते तावदेव विलम्बः । इति चिन्तयति ।
ततः प्रविशति गन्धर्व्वः ।
गन्धर्व्वः । अये अयमयं शिवानन्दः । तद्यावदुपसर्पमि ।
इत्युपसर्पति ।
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा शिवानन्दगन्धर्वाधभिनयः । २३५ शिवा। पुरोऽवलोक्य। अये पुरतोऽयमाचार्यगोखामिनो मृत्य इव लक्ष्यते। तभद्रं जातं यदर्थ चिन्त्यते तदेव सम्पन्नम्।
उपसृत्य गन्ध । महाशय श्राज्ञापयति भगवानद्वैतगोखामी भवन्तम्। शिवा। अवहितोऽस्मि कथ्यताम् । गन्ध। आयातः । इत्यादि पुनः पठति । शिवा । अहमपि तदाज्ञां प्रतीक्षमाण एवास्मि । गन्ध । विशेषः कश्चिदस्ति। शिवा। कोऽसौ। गन्ध । अस्मिन्नब्दे खानयात्रा च द्रष्टव्येति । शिवा। अभीष्टमेवैतदखिलस्य तत्माधय भगवन्तो ज्ञाप्यन्ताम्। अयमहं दिनानि निद्धार्या चरणान्तिकं गच्छन्नस्मि । तावदहं श्रीवासपण्डितप्रभृतिभिनितुं तत्र गच्छामि त्वमपिसाधय । इति निष्कान्ताः। ततः प्रविशत्ययटोक्षेपेण सार्वभौमः ।
सार्वभौमः। यद्यपि भगवतोऽस्मिन्नर्थे नानुमतिजीता तथाऽपि हठादेवाहं वाराणसों गत्वा भगवन्मतं ग्राहयामीति हठादेव तत्र गच्छन्नस्मि न जाने किं भवति। यद्यपि भगवत इच्छाधीनैव करुणा तथाऽपि करुणापरतन्त्रत्वं तस्येति कदाचित् करुणाऽपि स्वतन्त्रा भवतीति करुणाया एव साहाय्येन यद्भवति तदेव भविष्यति । इति परिक्रामन् पुरोऽवलोक्य । अहो यदमी एकत्र समुपचिता अनेकश नानादेशीया जनाः परतो
2G 2
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
चैतन्यचन्द्रोदयस्य दृश्यन्ते तदमी तैर्थिका एव। पुनर्निभाल्य । अये सर्व एव गौडीयाः। पुनर्निरूप्य । अयमयमद्वैताचार्यः । अयमयं नित्यानन्दावधूतः। अयमयं श्रीवासः। अयमयं हरिदासः । अयं गदाधरदासः। इमे गोविन्दघोषादयः । एष मकरध्वजः । एष काशीनाथः। एते नरहरिप्रमखाः । एते कुलीनग्रामीण रामानन्दादयः। एते नित्यानन्दपार्षदा गौरीदासादयः । किं बहुना सर्व्व चैतन्यपार्षदा एव समागच्छन्ति। तद्रमेव जातमद्यात्रैव स्थित्वा प्रत्येकमेते सम्भाषणीयाः। इत्युपसर्पति । ततः प्रविशन्ति भगवद्दर्शनार्थं प्रस्थिता व्यदैतादयः । अद्वै। अये पुरतः सार्वभौम इव दृश्यते कोऽर्थः ।
साव। उपस्त्यावेतं प्रणमति एवमन्यानमि। दूरे चरिदासं विलोक्य । कुलजात्यनपेक्षाय हरिदासाय ते नमः ।
हरिदासः। दूरेऽपसर्पन ससाध्वसं प्रणमति ।
अहै। सार्वभौम भवद्भिः कथं श्रीकृष्णचैतन्यपदारविन्दस्य विच्छेद उरीकृतः। . सार्व। एवमेव। इति सर्व कथयति ।
अहै। हहो अद्यात्रैव सर्वे विश्रामन्तु भट्टाचार्येण सह गोष्ठी कर्त्तव्या। सर्वे । यथारूचितं भवाः। इति यथायथं वासं कुर्वन्ति । श्रीकान्तः। शिवानन्दं प्रति । भो मातुलमहाशय अहं अये यामि यदि वोऽनुमतिर्भवति।
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
दशमाङ्के महाप्रभुश्रीकान्तयोरभिनयः ।
Acharya Shri Kailassagarsuri Gyanmandir
ऽधुनैव समायातः । स्वरू। क्कासैौ।
गोवि । महाप्रभुना सह सङ्कथयन्नास्ते ।
शिवा । यथासुखं साधय ।
श्रीका | प्रणम्य निष्कामति ।
द्वै । एहि भट्टाचार्य्य एहि वासं कृत्वा समये सव्र्व्वं श्रोत
व्यम् । इति निष्कान्ताः ।
ततः प्रविशतः स्वरूपगोविन्दौ ।
1
स्वरू। श्रुतं गौडतः सर्व्वेऽद्वैनादयः समागच्छन्ति ।
गोविन्दः । सम्प्रति तान मध्यवर्त्मनि परित्यज्य श्रीकान्ता
२३७
स्वरू। तदावामपि श्टणुव । इत्युपसर्पतः ।
ततः प्रविशति सुखोपविष्टः पुरीश्वरेण सह स महाप्रभुः कियद्दूरे
श्रीकान्तश्च ।
महा | श्रीकान्त कथय के के समायान्ति ।
श्रीका । प्रभो सर्व्व एव त्वदीयाः । अस्मिन्नब्दे न कोऽपि तत्र वर्त्तते । श्रदृष्टश्रीचरणाश्च केचित् ।
स्वरू । उपसृत्य । जयति जयति महाप्रभुः ।
महा । एह्येहि स्वरूप । इति खसमीपमुपवेशयति ।
For Private And Personal Use Only
श्रीका । खरूपं प्रणमति ।
महा । श्रीकान्त ततस्ततः के तेऽदृष्टपूर्व्वीः । श्रीका। प्रभो अद्वैताचार्य्यस्य पुत्रा विष्णुदासगोपालदासादयः। अन्यश्चाद्वैतसङ्गे कश्चिद खिलजनप्रियः श्रीनाथनामा ।
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
२३८
महा । कथमसैा शिवानन्दसङ्गं त्यक्का तत्सङ्गे श्रयाति ।
श्रीका । तेनेाक्तं मया निम्मृते भवान् महाप्रभोः समीपे नीत्वा तद्विशेषानुग्रहं ग्राहयितव्य इति तदाश्वासेन । महा । विहस्य स्वरूपं प्रति । श्रूयताम् ।
अद्वैतेोपायनमिदमतिखादुभावीति कार्य्यं प्रेमैतस्मिन् किमपि भवताऽप्यत्र मैत्रीस्वरूपे । त्वञ्च्चास्मिन् शङ्करसुमधुरं भावमुद्भावयेथाः सर्व्वेषां हि प्रकृतिमधुरो इन्त तुल्येन योगः ॥ उभौ । यथाऽऽज्ञापयति देवः ।
महा । पुनः के | श्रीका। वासुदेवापत्यं मातुलस्य पुत्रैौ । महा । तैौ दृष्टपूर्वै ।
श्रीका । कनीयांस्तु यः सोऽदृष्ट श्रीचरणः । महा । पुरीश्वरं प्रति । स्वामिन् तव दासः । श्रीका। प्रभो एवमेव ।
महा । ततस्ततः ।
श्रीका | रामानन्दवसोरपत्यं एवमन्येऽपि ।
महा । स्वामिन् पुरीश्वर हो स्वरूप अस्मिन्नब्दे एतेष कृते खल्वमो मद्दर्शनं लस्यन्ते
1
उभौ । स्वगतम् । अहो कः सन्दर्भेऽस्य वचसः । भवतु
स्वयमेव स्फुटिष्यति ।
महा । अस्मिन्नब्दे भूपालदर्शनमाचार्य्यस्य भविष्यति ।
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाङ्के महाप्रभुश्रीकान्ताद्यभिनयः। २३६ श्रीका। देव मया दूरादेवागतं तेन तदनभिज्ञोऽस्मि । पुरीस्वरूपौ। खगतम् । अहो अवगतं गतेऽब्दे अद्वैताचायेण यङ्गपालः सम्भाषितस्तेन स एवाक्रोशोऽद्यापि भगवतो मनसि जागर्ति।
महा। पुरीश्वरवासुदेवचरितमेव मे रोचते। पुरी। भाग्यवानेवासा यस्य परोक्षेऽपि भगवन्तः प्रशंसन्ति । नेपथ्ये कलकलः। पुरी। शाकर्ण्य । देव उपसन्ना एवामी । यदयं कोलाहलः श्रूयते।
महा। गोविन्द भगवत्प्रसादमालां गृहीत्वा उपसर्पत भवान्।
गोविन्दः। यथाऽऽज्ञापयसि । रति निष्कान्तः । प्रविश्य वाणीनाथः । प्रणम्याञ्जलिं बवा। देव महाप्रसादानादीनि भगवतः श्रीजगन्नाथस्य ।
महा। वाणीनाथ साधु समयज्ञोऽसि यदधुनाऽद्वैतादीनामागमनमाकलय्यैवं कृतवान् यावगोविन्द एति तावत् कापि समावेशय। वाणी। तथा करोति । प्रविश्य काशीमिश्रः। भगवन् श्वः खलु भगवतः स्नानमहोत्सवः । महा। आं जानामि। किन्तु भो मिश्र यथास्मिन्नब्दे आपा
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
चैतन्यचन्द्रोदयस्य मरमपि स्नानमहोत्सवं मदीयगौडीयाः सुखेन पश्यन्ति तथा कर्त्तव्यम्।
काशी। स्वामिन् भूपतिनाऽऽदिष्टोऽस्मि अस्मिन्नन्द मदीयावरोधादयः केऽपि देवनानं न द्रक्ष्यन्ति। ते यत्र चक्रवेष्टोपरि स्थित्वा पूर्व देवस्नानं पश्यन्ति तत्रैव सर्वं गोडोया आरोहणीयाः। महा । स्वस्ति तस्म। पुनर्ने पथ्ये सङ्कीर्तनध्वनिः। पुरी। स्वामिन् चारगणेशं प्राप्ता अमो। महा। स्वरूप त्वमग्रतोऽभिगच्छ पश्चादहमपि । स्वरू। यथाऽऽज्ञापयसि। इति निष्कान्तः । पुरी। खगतम्।
आक्षेपोऽपि महानसौ प्रकटितः सम्प्रत्ययच्चादरो भूयानेव विकाश्यते भगवताऽद्वैतं प्रति स्निह्यता। सौहाईस्य स एवमेव महिमा देव स्वभावात् सतोर्बन्धूनां गुणदोषयोरपि गुणे दृष्टिर्न दोषग्रहः ।। महा। पुरीश्वर उत्तिष्ठ वयमप्यभिगच्छाम । पुरी। उत्तिष्ठन्तु गोस्वामिनः । इति पुरादभ्युपगच्छन्ति । ततः प्रविशति भगवत्प्रसादमालालम्भनलब्धद्दिगुणों टत्यानन्दनिर्भरोऽवैतः परितः कीर्तयन्तश्च अभितः शिवानन्दादयश्च । अदैतः दूरादागच्छन्तं महाप्रभुमालोक्य नृत्यन्नेव भूमौ पतति । शिवा। खतनयं प्रति सान् श्रावयित्वा । पश्य पश्य अयमयम्।
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमात्र महाप्रभख रूपाधभिनयः । विद्युद्दामद्युतिरतिशयोत्कण्ठकण्ठीरवेन्द्रक्रीडागामी कनकपरिषद्राधिमाद्दामबाहुः। सिंहग्रीवो नवदिनकरद्योतविद्योतिवासाः
श्रीगौराङ्गः स्फुरति पुरतो वन्द्यतां वन्द्यतां भोः ।। रति सर्व भूमौ प्रणम्य पुनयावदुत्तिष्ठन्ति तावदेवादैतगोठोविएं भगवन्तं पुनर्दिग्भिरन्वेषयन्ति । शिवानन्दः। निर्वर्ण्य ।
अद्वैतचैतन्यदृढोपगृहने न कोऽपि किञ्चित् परिचेतमीश्वरः । चैतन्यमद्वैतमितीक्षते जनो
ढतच चैतन्यमितीक्षते क्षणम्॥ पश्यत भाः। अद्वैतमये विनिधाय देवो
दिदृक्षया तस्य गतः पुरस्तात्। प्रवेशयत्येव निजाश्रमान्त
विलम्ब्य सर्वे क्रमतो विशन्तु ॥ इति सान्निवार्य्य क्रमात् प्रवेशयन्ति। महाप्रभुरुपविश्य प्रत्येकमदैतादीन् यथायथमालिङ्गानसम्भाषणावलोकनादिभिरानन्दयित्वा भगवत्प्रसादानं श्रीहस्तेन मुष्ठिप्रपूरं ददाति। चईतादयो यथाकर्म एहन्ति ।
भगवान्। भो भो अद्य नापरं भोक्तव्यं चक्रवेष्टोपरि सर्वेरेव रजनीमुखे समारोढव्यं यथा सुखेन स्नानमहोत्सवो दृश्यते।
सर्वे । यथाऽऽज्ञापयन्ति। रति निष्कान्ताः ।
2H
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य स्वरू। भगवन् स्वयमपि यथासमयाहिकं कर्तुमर्हन्ति । भगवान्। यथारुचितं वः । इति पुरीखामिना सह निष्कान्तः ।
स्वरू। काशीमिश्र भूपालो राजधानीतः साम्प्रतमागन्ता किंगण्डिचानिकटे। नेपथ्ये । यायातः। काशी।गोवामिन् यथाऽयं प्रस्तौति तथाऽऽगत इव लक्ष्यते। खरू। तर्हि स्नानदर्शनं सुखेन भावि । काशो। तत्त्वं जानामि । इति निष्कान्तः । स्वरू। गोविन्द एहि भगवन्तमनुगच्छाव। इति निष्कान्तः । ततः प्रविशति वडभीयो राजा पुरोहितश्च ।।
राजा। पुरोहित अस्मिन्नब्दे मया इह स्थितेनैव स्वानं द्रष्टव्यम् । अन्यथा भगवतो गौराङ्गस्य सङ्कोचा भविष्यति। पुरोहि। उचितमेवैतत्। राजा। कः कोऽत्र भो अयता काशीमिश्रः । प्रविश्य काशीमिश्रः । अयमस्मि आज्ञापयतु देवः । राजा। मिश्रा
ये गौडीया इह भगवतः पार्षदास्तज्जना वा तेषां ये वा तदनुगमिनो हन्त ये वा सम्मृत्याः । साऽस्मत्स्त्रोतनयसुहृदो यत्र यत्रापविश्य
स्नानं पश्यन्त्यतिसुखममो सन्तु तत्रोपविष्टाः । काशी। महाराज भगवदा
थैव सम्पादितम स्त।
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा राजमशिष्योरभिनयः ।
२६३ राजा। सुविहितम् । प्रविश्य कश्चित्पदातिकः कञ्चुकी। देव देव्यो विज्ञापयन्ति । अस्माभिर्देवस्नानं द्रष्टमागतं तन्नाभूदिति।
राजा । कथं नो भविष्यति इदैव स्थित्वा तभिरपि द्रष्टव्यं पण्यायं तत्प्रकारोऽस्ति कल्पितः । काशी। देव पश्य पश्य।
स्नानालयस्याभिमुखं सुसधिमझं गताश्चन्द्रकराभिगुप्तम्। देवा इवैते विलसन्ति भक्ताः
सर्व्व नभोमध्य इवोपविष्टाः ।। राजा। साधु प्रवेशिता इम श्रीकृष्णचैतन्यपार्षदाः । तदधुना साधयतु भवान् जगन्नाथ-विजयसमयो नेदीयानिव जातस्तदचितकर्मणे नापरं विलम्बख।
काशी। यथाऽऽज्ञापयति। इति निष्कान्तः । ततः प्रविशन्ति महिष्यः। महिष्यः । जयदु जयदु महाराओ (१) ।
राजा। देवी प्रति। एहि देवि एहि कृतार्थीकुरु जनुः । इति समाधमुपवेश्य । देवि पश्य पश्य ।
इमे चैतन्यदेवस्य पार्षदा विश्वपावनाः । कियतैव विलम्बन तमप्यालोकयिष्यसि ॥
ne.hern----
-
१ जयतु जयतु महाराजः।
2H2
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४४
तदेतान् प्रणम । देवी प्रणमति ।
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
Acharya Shri Kailassagarsuri Gyanmandir
राजा । पश्य पश्य महदिदमाश्चर्य्यम् । महाज्यैष्ठीयोगे भवति भगवद्देवकुलगा पताकोदञ्च्चन्तीत्यतिसुविदितोऽयं जनरवः । इति श्रद्धेनेत्रा युगपदभिपयन्ति त इम लिहन्तों तज्जिह्वामिव तुहिनभानोरिव वपुः ॥ महिषो। देश्र सच्चंज्जेव एसा जमुई (९) । राजा । पश्य स्वयमपि । इति उत्पतन्तीं पताकां दर्शयति । नेपथ्ये काहलध्वनिः ।
राजा । आकर्ण्य | देवि पश्य पश्य जगन्नाथदेवस्य विजयसमयो जातस्तदाकलयामि श्रीकृष्ण चैतन्यदेवस्यागमनम् । इति तथा कृत्वा सङ्घर्षम्। श्रयमयं श्रीकृष्णचैतन्यः । पश्य पश्य । श्रविरलजनसङ्घ सर्व्वमर्दे। ईवर्त्ती
स्फुरति भगवतोऽयं मण्डलः श्रीमुखस्य । तरदुरुविधहंसे वारिराशाविवाच्चैः
कलय किमपि हेम्नः पद्ममुद्दण्डनालम् ॥ देवी । श्रज्जउत्त अम्हाणं ऊसवादो ऊसवान्तरमापडिदं । जदो जणाच- दंसणत्थि णीणं गोर चन्ददंसणं जादं (२) ।
१ देव सत्यमेव एषा जनश्रुतिः ।
रार्यपुत्रस्माकमुत्सवत उत्सवान्तरमापतितम् । यतो जगमाथदर्शनार्थिनीनां गौरचन्द्रदर्शनं जातम् ।
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाने राजमहिष्योरभिनयः ।
संस्कृतेन । महः पूरः सद्यो विषयरस संशोषण विधा प्रचण्ड मार्त्तण्डव्यतिकर इवास्य प्रसृमरः । हा माधुर्यं भगवदनुरागाम्टतकिरो महावर्षाः कोऽयं कनकनिधिरक्ष्णोः पथि गतः ॥ अपि च । निर्मञ्छयानि विधुभिर्मख विम्ब मस्य नीराजयानि च रुचं कनकप्रदीपैः । सम्पूजयानि पदपद्ममसु प्रसृनैः प्रत्याददानि करुणामपि लक्षदेहैः ॥
इति प्रयमति ।
राजा । यथार्थोऽयमनुभवो भवत्याः । तदाकलय श्रीजग
नाथेोऽपि स्नानालयमध्यारूढः ।
देवी च्यालोक्य प्रणमति ।
नेपथ्ये
पुनः कालध्वनिः ।
राजा । देवि पश्य पश्य श्रीजगन्नाथस्नानम् ।
देवी । उभयतो दृष्टिमाधाय । श्रज्जउत्त महज्जेव कोटूहलं (२) ।
राजा । किं तत् ।
देवी। संस्कतेन ।
श्रन्योऽन्याभिमुखस्थितैा विनिमिषावन्योन्यसन्दर्शने स्नानाम्भोनयनाम्भसोः सुततनू दुर्वारया धारया ।
।
१ चार्यपुत्र महदेव कौतूहलम् ।
For Private And Personal Use Only
२४५.
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कारुण्यैकमहानिधीभवभयप्रध्वंसनैकौषधी देवो तुल्चरुची पुरो विलसतः प्रश्यामगौरावपि ॥ राजा । सत्यमेतत्।
देवी। अज्जउत्त णिब्बूढो सिणाणमहूसवा देअस्म । जदो दक्षिणामुह-विलोअण-कवणे अमदा सरइ गोरचन्दमा(९)। राजा। एवमेव।
अग्रतोऽस्य विरलायते जनः पृष्ठतस्त्वविरलायते पुनः। पार्षदास्तु परितो भुजाभुजि
श्रद्धया विदधति स्म मण्डलम्॥ नेपथ्ये। घनवसरतामभ्यायाते प्रभुजगदोश्वरे
विरहविधुरां हन्तावस्था जगाम यतीश्वरः। भवति विशदप्रेमानन्दावतारवयायदा
ह्यभिनिविशते यस्मिन् तस्मिन् तदेव स सन्मयः॥ राजा। बाकये। अये निश्चितमिदमुक्तं काशीमिश्रेण। तत् पुनराकलयामि वाक्यशेषम्। इति सावधानस्तिष्ठति । पुनस्तत्रैव ।
स्नानं नो तुलसोनिषेचनविधिी चक्रसन्दर्शनं नो नामग्रहणच नो नतितविनों हन्त भिक्षाऽपि नो। श्रीनीलाचलचन्द्रमोऽनवसरव्याजात् खयैवेच्छ या खीकृत्य खवियोगदुःखमनिशं निःस्पन्दमाक्रन्दति ।
१चार्यपुत्र नियंः खानमहोत्सवो देवस्य । यतो दक्षिणामुखविलोकनक्ष धन्यतः सरति गौर चन्द्रमाः ।
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा राजकाशीमिश्रयोरभिनयः । राजा। अहो प्रमादो यावदनवसरं तावदेव चेदेवं स्यातदा किं भवति । पुनस्तत्रैव।
नान्योऽप्युपायः प्रियकीर्तनस्य सशीर्तनानन्दथुमन्तरेण । रसान्तरायेति तदेव कत
खरूप रवोद्यममातनोति ॥ राजा। भद्रं भो भद्रम। देवी प्रति। प्रिये त्वमितोऽपसर । आकारयामि तावदेनं काशीमिश्रमिति ।
देवी। जह आणवेदि (१)। रति निष्कान्ता । মন: মনিমুনি জামুীমিঃ ।। काशीमिश्रः । जयति जयति देवः। . राजा। मिश्र कथय किमुक्तं भवता । काशी। यदुक्तं तथैव तत्। राजा। कथय स्वरूपगोस्वामिना कि मन्त्रितमस्ति । काशी। भगवता स्वीकृते तथाविधविरहवैकल्यानुभवे तदपनोदार्थं सकलैरेव सुहद्भिः सह मन्त्रितम्। अद्य सायं यदि गोपीनाथविजयदर्शनानन्तरं भगवता मधुरतर-भगवत्कोतनं श्रूयते तदा रसान्तरं भवति तस्मिंश्च सति विरहावेशः श्लथत इति सम्मन्व्य रोहिणीकुण्डसविधे परमाप्तैस्तदीयहृदयज्ञैरेव कतिपयैर्मधुरमधुरं कीर्तनमारधितमस्ति । .
१ यथा आज्ञापयति ।
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। मिश्र कथमिदमालोक्यते । मिश्रः । जगतोच्चेदारोइसि। राजा। तथैव क्रियते । इति तेन सह तदारो नाट यति । नेपथ्ये मधुरतरसोर्तनकलकलः । मिश्रः । निरूप्य । भो महाराज पश्य पश्य । विरहव्यथैव मूर्ती करुणे रस एव मूर्त्तिमान् दिवसम् ।
आसीद्य एष सम्पति कीर्तनकलतोऽयमन्यथा जातः॥ राजा। भवति हि।
आनन्दकन्दलितमस्य वपुर्यदाऽयं भावं स्पृशत्यथ तमेव वहिर्व्यनक्ति। यैः पूर्यते स्फटिकजा घटिका रसैस्तै
स्तवर्णभाग्भवति तानुपदर्शयन्ती॥ पुनर्नेपथ्ये गानध्वनिः। राजा। अाकर्ण्य । किमेतगीतम्।। काशी। भगवदंशी-नाद-माधुरी-प्रतिपादकमिदं गौडीयभाषोपनिबद्धमिति देवेन नाकलय्यते। राजा। अहो चित्रं यदेषः। गौरः कृष्ण इति स्वयं प्रतिफलन् पुण्यात्मनां मानसे नीलाद्री नटतीह सम्प्रथयते वृन्दावनोयं रसम्। श्राद्यः कोऽपि पुमान् नवोत्सुकबधूकृष्णानुरागव्यथा
खादी चित्रमहो विचित्रमहहो चैतन्यलीलायितम्॥ पुननिरूप्य। अयेचिरकालमेकस्यैवगीतपदस्यध्वमेवगीयते।
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दामाङ्क राजकाशीमिश्रयोरभिनयः । २४६ काशी। प्रथमतो यस्यां लोलायां मनः प्रविवेश न ततः पुनरावर्तते।
राजा। भवत्येवमेव। इति पुनरालोक्य सहर्धम्। अहो कीशमस्य माधुय्यं पश्य पश्य।
जानत्वोपभुजावधननपदन्यासाक्षिविक्षेपणैहन्तानन्दयतो मनांसि सुहृदां विश्वं जडीकुव॑तः । निष्ठेवैर्मुखमस्य भाति सुभगम्मेरं महानन्दतः फेणैर्हेमसरोरुहं वृतमिव स्त्यानेरिवेन्दईिमैः ।। पुनरालोक्य सविस्मयम् । अये।
क एष निःसाध्वसमास्यमण्डलानिष्ठेवमाकृष्य पिवन प्रमोदते। चन्द्रादहि तमिवामृतद्रव
स्योल्लासिनं फेणमहो चकोरकः ।। काशी। शुभानन्दनामाऽयं वैष्णकः ।
राजा। अहो एकमेव गीतध्रवपदम्। एक एव तारस्वरः । एक एवोल्लासो गाथकानां यामदयं यावत् । भगवतोऽपि समान एवानन्दप्रकाशचमत्कारः। तदमीभी रसान्तरण विरहावेशतरङ्गो दूरीकृतः । प्रकृतरसान्तरं के नान्तरयन्त उभयथैव भगवत आशिकविगमः ।
काशी। तथाऽपि विरहावेशो भक्तानां दुःसहः । इति पुननिभाल्य। देव नियंढोऽयं नृत्योत्सवः । यदमी भगवन्तं धत्वा खाऽऽवासं प्रति गच्छन्ति।
21
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
चैतन्यचन्द्रोदयस्य
. राजा। भद्रं सम्भाव्यते कदाचिदाहिकमपि तदधुना मिश्र भगवत्समीपं गम्यतामहमिहैव क्षणं निद्रामि। काशी। यथाऽऽज्ञापयसि । इति निष्कान्तः ।
राजा। गतो मिश्रस्तदिह निद्रामि । इति निद्रा नायित्वा पुनरुत्याय। अहो विभातेयं विभावरी। यतः
अस्ताचलोदयमहीधरयोस्तटान्तं शीताशचण्डकिरणावुपसेदिवासौ। तुल्यत्विषो मृदुतया वहतः प्रगस्य
वर्षीयसः क्षणमिवोपरि लोचनत्वम् । इति परितो विलोकयति । नेपथ्ये । अहो महत्वौतुकम्।
प्रातः प्रत्य हमर्थ्यगन्धतुलसीपुष्पादिभिः पूजयत्यदेते भगवन्तमन्तरसुखावेशोल्लसद्रोमणि । स्मित्वा ईठतो हरतिरसेनादैतमभ्यर्चय
न्देवो वुर्वरितैर्मुखेऽङ्गुलिदलेगदाद्यवाद्यं व्यधात् ॥ अपि च । यस्य न्यस्य कराजकोषकुहरे पूजोपचारं प्रभोः
पूजां कर्तुमनाः प्रयाति कुतुकाददैतदेवोऽन्वहम् । श्रीनाथः स तदा प्रभामुणनिधेः सन्दर्शनस्पर्शन
प्रेमालापकृपाकटाक्षकलया पूर्णान्तरोऽजायत । राजा । अये कथमयं तुलसीमिश्रः परीक्षामहापात्रं किमपि प्रस्ताति तत् श्रोतव्यं यत् सत्वरमित एवाभिगच्छति। प्रविश्य
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाङ्के राजतुलस्याद्यभिनयः ।
२५१
तुलसी । देव जगन्नाथस्य रथयात्रा नेदीयसीति गुण्डि - चामन्दिरमार्ज्जनक्षालनार्थं स्वयमेव महाप्रभुस्तत्रोद्यतः । राजा । प्रियं मे प्रियं किञ्चिदाज्ञप्तमस्ति । तुलसी। यदाज्ञाप्तं तत् काशीमिश्रेणैव सम्पादितम् । राजा । किं तत् ।
तुलसी । यावन्तस्तल्लोकास्तावत्य एव सम्मार्ज्जन्यो घटास्तु ततोऽधिकाः ।
राजा । एतावन्मात्रम् ।
तुल । किमन्येन तत्प्रयोजनम् ।
नेपथ्ये कलकलः ।
तुलसी । देव पश्य पश्य ।
श्रीहस्तेन विलिप्य चन्दनरसैः प्रत्येकमेषां वपुनिक्षिप्याप्यधिकन्धरं भगवतो निर्माल्यमाल्यानि च। उल्लासद्रुममञ्जरीरिव करे सङ्गादयञ् शोधनीमीद्यत्तुङ्गमतङ्गजालसगतिगैौरो विनिष्क्रामति ॥ अपि च । निर्गच्छन्ति मुदा मनोरथरथैः सन्तोषदन्तावलैरत्युज्ञासतुरङ्गमैर्भवजये जैत्रा इवामी भटाः । रोमाञ्च्चावलिकञ्चुकाव्यवपुषोऽश्रान्तस्रवैर्विश्वतो वास्पैर्वारुणमस्त्रमेव समदं डङ्कारद्मकारिणः ।। राजा । धिग्भूपत्वं कदाऽहमेषा मध्ये यः कश्चिदेव भवन् भगवन्तमनुव्रजामि। तुलसी मिश्र कथमिदं कौतुकमामूलमाकर्ण्यते ।
212
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
चैतन्यचन्द्रोदयस्थ तुल। अस्ति कश्चिन्मदीयः पुरुषः स एव सव्वं समाकलय्यागतप्रायः।
राजा। प्रियं मे प्रियम। प्रविश्य सत्वरः कश्चित् राजानं प्रणम्य । महापात्र सर्वमवलोक्यागतम्। राजा। कथय । पुरुषः। देव अवधीयताम्।
पाणी कृत्वा मधुरमृदुले शोधनीमूर्द्धमूर्द्ध सवः साई खयमयमसौ गुण्डिचामण्डपान्तः । लूतातन्तून् मलिनरजसः सारयन्नेव तैस्तै
याप्तो गौरः शशधर इव व्यक्तलक्ष्मा बभूव ॥ अनन्तरम्। हस्ताप्राप्ये कमपि समुपारोप्य कस्यापि चांश
मा भैषारित्यहह निगदन मेघगम्भीरयोक्त्या। अभ्युन्नेत्रः सरजसतनुर्मार्जयित्वार्द्धमूर्द्ध
भित्तीः सिंहासनमथतलं शोधयामास देवः ।। अपि च । वहिवासोऽञ्चल्यामवकरचयं शोधनिकया
समाहृत्यापूर्य्य स्वयमथ वहिः सारयति सः। कचिद्धस्तप्राप्यावधि सरभसं मार्टि च कलं
सुहृदर्गायत्यपि स कुतकं गापयति च ।। राजा। ततस्ततः। पुरु। एवं मूलमण्डप-जगन्मोहनभोग-मण्डपाना माजनानन्तरम्।
कूपात् केऽपि समुद्दरन्ति कतरः कस्यापि हस्ते ददा
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाके राजपुरुषाद्यभिनयः । २५३ सोऽप्यन्यस्य करे स चापरकरे सोऽम्भः करे कस्यचित्। इत्थं श्टङ्खलया घटानथ नयन् पूनानपूर्णांस्त्यजन्
पूर्मापूर्णपरिग्रहत्यजनयोः शिक्षा व्यतानीज्जनः॥ अपि च। केचिगौरगिरा मनोज्ञमतयः सिच्चन्ति सिंहासनं
भित्तो केचन केऽपि तस्य करयोवार्य्यर्पणं कुर्वते। केचित् तत्पदपङ्कजोपरि घटः सिञ्चन्ति सन्तोषत
स्तत्केऽप्यञ्जलिना पिवन्ति ददते केचिच्च मूर्द्धन्यपि॥ राजा। ततः। पुरु। ततः पूर्ववत् क्रमेण प्रक्षाल्य धौतपादा एव सर्व्व स्वखवासोभिस्तत्क्रमेण सलिलान्यपसारयाम्बभूवुः। तथा कृत्वा अङ्गणमुत्तीर्य्य तच्छोधनारम्भे।
पशीभूयोपविष्टे निजजननिकर कौतुकान्मध्यवर्ती चिन्वन्वासःप्रपूर चिरसमुपचिताः शर्कराश्चत्वरस्य । पश्यामः के कतीमा विदधति विचिता इत्यवोचद्यदेशस्त वामी प्रमोदादहमहमिकया चेतुमुद्योगमीयुः ।। एवं स्वचरितमिव निरवकर वहृदयमिव स्निग्धच्च सर्वतश्चत्वरतलं कृत्वा ते मी भगवत्कीर्तनमारेभिरे। तथा हि
क्षोभं क्षौणीम्गाच्याः स्थगनमिह रवे कम्पमाशाबधूनां स्तम्भ वातस्य कुर्वन्नमरपरिवृढस्यास्रमण सहने। खेदं सप्तर्षिगोष्याः परमरसमयोल्लासमौत्तानपादे
ानध्वंसं विरिच्छेः स जयति भगवत्कीर्तनान्दनादः॥ ततश्च । नर्त्तित्वा क्षणमेव चारु मधुरं गौरो हरिनतया
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२५४
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
श्चक्रेऽद्वैततनूजमेकमधुरं गोपालदासाभिधम् । नृत्यन्नेव समूर्च्छितः मुखवशाद्देदान्तरं यन्निवा द्वैते खिद्यति पाणिपद्मवलनाद्देवः सतं प्राणयत् ॥ ततो हरिध्वनिरुच्चैरुच्चचार ।
Acharya Shri Kailassagarsuri Gyanmandir
राजा । अहो मे दुरदृष्टं यदेतदपि न दृष्टम् । पुरु। ततो नरसिंहनाथमण्डपञ्च संस्कार्य्य धावयित्वा इन्द्रद्युम्नसरसि कृतजलविहारः सर्व्वेरेव तदभ्यर्णवर्त्तिनि कुसुमाद्याने विशश्राम | तदनु वाणीनाथपट्टनायकेनोपनीतानि भगवत्प्रसादादीनि सर्व्वेरेव सेवितानि । नेपथ्ये ।
नेत्रोत्सवः सर्व्वजनस्य भावी
श्वः श्रीपतेः श्रीमुखदर्शनेन ।
इतीव चित्तोत्सव एष जातो
महोत्सवस्यापि महोत्सवो यः ॥
राजा । महापात्र काशीमिश्रोऽयं यथाऽऽलपति तथा मन्ये भवन्तमेव श्रावयति तदधुना नेत्रोत्सवस्य कृताकृतावेक्षणमा
चरतु भवान् ।
तुलसी । यथाऽऽज्ञापयसि । इति निष्कान्तः ।
ततः प्रविशति काशीमिश्रः ।
काशीमिश्रः । अहो अतिमधुरं भावी । काशीश्वरक्षपितलेोकचयः पुरस्ताद् गोविन्दपालितविलासगतिः परस्तात् । पार्श्वदये च सपुरीश्वरसस्वरूपो
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५
दशमात्रै राजकाशीमियोरभिनयः ।
नेत्रोत्सवाय स भविष्यति गौरचन्द्रः॥ राजा। अहो मनसा सह सङ्कथयन्मामपि नावलोकते मिश्रः। मिश्रः। दक्षिणेऽक्षि निक्षिप्य। अहो निष्यन्नमण्डनैव रथत्रयी विशेषताऽयं श्रीजगन्नाथस्य रथः।
उत्सर्पिदर्पणसहस्र विभावितश्रीः सच्चारुचामरसुचीनचयैः परीतः । तेजोमयः समयमेत्य विराजमान
आनन्दयन्नयनमेव रथो विभाति ॥ सम्मुखमवलोक्य। अये कथमिहैव राजा। उपसृत्य । जयति जयति महाराजः । महाराज इह स्थितेनैव त्वया रथारोहणं भगवतोऽवलोकनीयं पश्चात् स्नानोत्तरं स्वसेवा विधेया।
राजा। रथविजयसेवा मे नियताऽपि तथा मां नोत्कण्ठयति यथा महाप्रभात्यदर्शनस्पृहा ।
काशी। रथारोहणे जाते सति यामाान्तरित एव महाप्रभात्यारम्भो भावी। राजा। सवितर्कम्।
इतश्चेत् पश्येयं भवति परितोषो न मनसस्ततो वा पश्येयं तदपि सुलभं नैव भवति । प्रवेशस्तगोण्या मम न घटते तद्वततया
तदन्तर्वत्तित्वात् कथम् कलये तस्य नटनम् ॥ तथाऽपि यावन्नटनं तावदेव तत्रैव स्थेयं तत्कृपादेव्येव शरणम्।
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
चैतन्यचन्द्रादयस्य काशी। महाराज कच्चुकिद्वारा महिषीभिरभ्यर्थितमस्ति भगवतो गौरचन्द्रस्य नृत्यदर्शनार्थमिहावस्थानम् । राजा। सुखेन पश्यन्तु कृतार्थयन्तु लोचने जनुश्च । काशी। तत्त्वरख भगवता रथारोहणकालः सन्निकृष्ट एव। राजा। एवमेव । काशी। अहमपिभगवन्निकट एव गच्छामि। इत्युभौ निष्कान्तो। ततः प्रविशन्ति कञ्चुकिनोपगम्यमानास्तामेव वडभीमारूला महिष्यः । कञ्चु। देव्यः पश्यन्तु।
सम्प्राप्तो रथकन्धरं तनुभृतां नेत्रैर्मनोभिः समं श्रीनीलाचलचन्द्रमा रथपथं सम्पाप गौरो हरिः । भावाक्रान्ततयैव नेत्रमनसी तेषां वरं मुच्चतः
पूर्व नैव परन्तु पूर्वपरयोः सत्यं बलीयान् परः॥ अपि च। मण्डलैस्त्रिभिरसौ स्वजनाना
मावृतो जयति काञ्चनगौरः। वीजकोष इव वारिरहस्य
प्रोल्लसत्तरसहस्रदलस्य ॥ देव्यः सोत्कण्ठं निरीक्ष्य प्रणमन्ति । कच्चु । देव्यः पश्यन्तु पश्यन्तु।
काशीश्वरोऽजनि वहिर्बलयस्य मुख्या गोविन्द उत्तमतमोऽजनि मध्यमस्य । अभ्यन्तरस्य मणिवज्जयति स्वरूपः सामाजिकः किल पुरीश्वर ईश्वराग्रे॥
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
दशमा देवीकञ्चुक्योरभिनयः । क्षणं निभाल्य। अहो महत् कौतुकम् ।
सङ्कोचादिरलोकरोति न जनांश्चैतन्यपादाश्रयांस्तैस्तैाढनिरन्तरावृततया गौरच्च नो पश्यति। सोत्कण्ठं नयनदयों तत इतो व्यापारयन्नन्तरं
सम्प्रेमहरिचन्दनांसविलसदाहु पो भ्राम्यति ॥ देव्यः। अस्म जादिसी उक्कण्ठा तादिसंज्जेव ववहरदि (९) । कञ्चु। अहो प्रमादः।
राजाक्षिवद्मभिदुरं हरिचन्दनोऽसौ श्रीवासमन्तरयति स्वकरेण मन्दम्। रुष्टो जघान तमसौ प्रतिरुष्टमेनं
राजैव सान्त्वयति सानुनयं नयेन ॥ देव्यः। तादिसाणं निरवेछाणं को वरात्री हरिचन्दण (२)। कच्चु । पश्यन्तु पश्यन्तु।
उद्दामताण्डवविधौ जगदीश्वरस्य सर्व्व परस्परकरग्रहणं विधाय। बाहू प्रसार्या परितः प्रतिषन्ति शश्वद
भूमी सवलत्तरतनोः क्षतशङ्कयैव ॥ देव्यः । दाणं सुहेण दीसह (३) । कञ्च । पश्यन्तु।
१ अस्य यादृशी उत्कण्ठा तादृपा मेव व्यवहरति । २ तादृशानां निरपेक्षाणां को वराको हरिचन्दनः । ३ इदानीं सुखेन दृश्यते ।
2K
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
चैतन्यचन्द्रोदयस्य क्षणमुत्प्लवते मृगेन्द्रकल्प क्षणमाधावति मत्तनागतुल्यम्। भ्रमति क्षणमप्यलातचक्र
प्रभमानन्दतरङ्गतो यतीन्द्रः॥ अपि च। अन्तभावविदामुदारमनसामाद्यः स्वरूपो यदा
यगातुं दिशतीदमेव सकलः प्रीत्यैव तद्गायति। तस्यार्थस्तनुमानिव प्रतिफलन् गारो नरोनृत्यते
स्तम्भाश्रुखरभङ्गकम्पपुलकावेदमू स्मितैः ।। देव्यः । अच्चरिअं कवु एदं पेम्मानन्द चमकारस्म (१)। कच्चु । पश्यन्तु।
आनन्दाम्बुनिधेर्न वेद्मि कतमैरुच्चावचैरुर्मिभिनत्योन्मादमदेन गौरभगवत्यानन्दमूछी गते । निष्ठेवः कठिनोऽसमस्रवदभूच्छासो न संलक्ष्यते
कान्तिः केवलमुज्ज्वलैव सुहृदामाश्वासवोजायते ॥ देव्यः। ईसरोत्ति सम्बित्तोज्जअ णो जीअणं धारेदि। अणधा एदं किं दंसिदं सक्कोअदि (२)। कच्च। क्षण निभाल्य। अहो जीवितमहो जीवितम्। रामाच्चाः पुनरुन्मिषन्ति नयने भूयोऽपि पर्यश्रुणी निष्ठेवश्च पुनः प्ररोहति पुनः श्वासोऽधरं धावति ।
१ आर्चयं खल इदं प्रेमानन्द चमत्कारग्य । २ इश्वर इति संविजिरेव नो जीवनं धारयति । अन्यथा एतत् किं दर पाक्यते।
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
दणमाके देवीकञ्चक्यारमिनयः । सर्वेषामभितोऽभितः समुदयत्याह्लादकोलाहला
देवा जागरयाञ्चकार हृदयं स्वानन्दमूछी त्यजन्॥ देव्यः । अम्महे जीविदम्ह जीविदम्ह (१) । कञ्चु। पुनर्निभाल्य । अहो अद्भुतम्।
येनैव गोतेन बभूव मूर्छा तेनैव भूयोऽजनि सम्प्रबोधः। किमेक एवैष स कोऽपि मन्त्रः
प्रयोगसंहार विधौ स्वतन्त्रः ॥ अपि च। नृत्योन्मादतरङ्गिणीर्बलवतीरानन्दवात्या क्रमा
दत्यलासयति स्म तत्र जनितो वोचोतरङ्गक्रमः। कश्चित् कच्चिदनीनशत्तमपरखच्चापरस्तं पर
श्चेत्यानन्दतरङ्गजैव विविधा वृत्तिन गीतार्थजा॥ अहो स्वरूपस्य प्रेममार्यम्। तथा हि
उत्याय मन्दमुपविश्य सुखोर्मिवेगनिघ्नस्य तर्जनिकया लिखतो धरित्रीम। आशशितः क्षतिकृते सदयं स्वरूपो
देवस्य पाणिमरुणनिजपाणिनैषः ।। पुनर्निरूप्य । अहो कष्टम्।
गच्छत्येष जगत्पती रथगतो बाहू प्रसार्या स्वयं प्रीत्योत्यापयितुं रथोदरमिव श्रीगौरचन्द्रं पुरः।
१ यहा जीविताः स्मो जीविताः स्मः ।
2K2
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य नृत्यन्नेव स चापसर्पति परं वास्पोदयेनात्मना
दावेवाक्षिपथं व्यतोयतुरहो भाग्यं विशश्राम नः॥ तदयमितोऽवतरामा यदयं राजा पीत एवागच्छति। इति देवीरवता> ताभिः सह निष्कान्तः । ततः प्रविशति राजा काशीमिश्रश्च । राजा। अहा निर्मूढो रथोत्सवः।
गुण्डिचागृहमवस्थित एकः प्राप्तवानपवनान्तरमन्यः । देवयुग्ममिदमेव जनानां
चित्तमेव युगपत् प्रविवेश ॥ काशीमिश्रः। होरापञ्चम्यां भगवत्याः श्रियो देव्याः प्रयाणयात्रा सर्वतश्चमत्कारिणी यथा भवति तथा कार्या। छत्रचामरादोनि भगवद्भाण्डारागारे यावन्ति सन्ति यावन्ति वा मम कोषागारेषु सन्ति तावन्त्येव समानेयानि यथा रथोत्मवादपि लोचनचमत्कारकारकत्वेन मूर्त एवाहुतरसो भवति । काशी। यथाऽऽज्ञापयसि । राजा। त्वमद्यारभ्य तथा कुरु अहमपि पुरं प्रविशामि। इति निष्कान्तः।
काशी। खगतम् । आरामान्तरमागतेषु भगवत्पादेषु अद्वैतादिषु च समस्तेषु महत्सु किं वृत्तमिति निभालयामि। इति जगन्नाथवल्लभाख्यमुपवनं स इर्घमालोक्य। अहोभगवतः श्रीজামাল ব্যান্।
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाङ्के श्रीचैतन्यखरू पाद्यभिनयः । श्व मे परश्वा मम तत्परेऽह्नि ममापरेधुर्मम चापरेहि। ममेति भिक्षादिननिर्णयेना
द्वैतादयः कौतुकिनो बभूवुः ।। तदधुनात्र मम प्रवेशोऽयोग्यस्तदहमासन्नस्य होरामहोत्सवस्य सामग्रीसमवधानाय गच्छामि। इति निष्कान्तः । ततः प्रविशति श्रीकृष्ण चैतन्यः परितोऽदैतादयश्च ।
श्रीचै। स्वरूप यद्यपि जगन्नायो द्वारकालीलामनकरोति तथाऽपि गुण्डिचाव्याजेन वृन्दावनस्मारकेवेतेषूपवनेषु विहां प्रत्यब्दमेव नीलाचलं परित्यज्य सुन्दराचलमागच्छति । कथं देवों श्रियं परित्यजति।
स्वरूपः । स्वामिन् वृन्दावनस्मारकेष्विति यदुक्तं स्वयमेव तदेव सिद्धान्तो नहि वृन्दावने श्रिया सह विहारोऽपि तु गोपाङ्गनाभिरेव । श्रोचे। तथाऽप्येषा कोपिनी भवति। स्वरू। प्रणयिनीनां प्रकृतिरवेयं यत्वायोग्यतां नेक्षते । नेपथ्ये महावादित्रनिर्धाघः।
सर्वे । व्याकर्ण्य । अहो निमेषमात्रमिव दिनचतुष्टयं जातम्। यदयं हारापञ्चमीमहोत्सवः प्रत्यावर्त्तते।
श्रीचै। यथाप्रस्तावमेवायं भगवत्याः श्रीदेव्याः कोपप्रयाणमहोत्सवः । तदयमालोकनीयो भवति । सर्वे । एवमेव । इति चालोकनसमुचितं स्थलं उपसन्ति ।
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
चैतन्य चन्द्रोदयस्य
पुनर्नेपथ्ये जयजय ध्वनिः । खरूपः । बालोक्य । भगवन् मानस्य क्रम एष नैव यदियं स्वैश्वर्यविख्यापकेनानादिव्यपरिच्छदैः स्वयमहो देवं प्रतिक्रामति। व्यक्तं रौद्ररमोऽयमम्बुधिभवः क्रोधस्य यत् स्थायिनो
भूयानेव विकार एष विदितं वैदग्ध्यमस्याः परम् ॥ पुरोश्वरः । स्वरूप सत्यमेव । किन्तु पश्यतां पुनरद्भुत एव रमः। तथा हि। पताकाभिर्देवी कलहमनुभोगीन्द्ररसना
सहस्रस्य दाभ्यां यगपदिव लोढा दशदिशः । नभो वापीहंसैरिव स्मृदुचलैश्चामरचयः
सितछत्रैः फन्नदवलकमलोपैरिव वृता॥ अपि च। सुधूपानां धूमैः प्रतिदिशमुदीर्णरुपचिने
घनौघे गम्भोरं ध्वनति मुरजादिव्यतिकरे। बलाकानां श्रेण्यामिव धवलसत्तोरणततो
चलन्त्यामुन्मत्ता इव दधति लास्यानि शिखिनः॥ अद्वैतः। पुरो वारस्लोभिर्गुणविजितरम्भाप्रमृतिभि
लसल्लीलालास्यं मुहुरभिनयन्तीभिरभितः । समन्ताहासीभिर्व्यजनचयताम्बूलपुटिका
मणीभृङ्गारादिग्रहणचटुलाभिः परिवृता ।। अपि च। विमानस्य म्लानोमिव विदधती मुग्धमहसा
चतुर्दोली चामोकरमणिमयोमुत्थितक्ती। अतिक्रोधान्धाऽपि स्मरभरसमाभुनहृदया
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'दशमाङ्के श्रीचैतन्यखरूपाद्यभिनयः ।
For Private And Personal Use Only
२६३
पुत्रीयं पितृजनितदर्पेव बलते ॥
स्वरू | सेोपहासम् । अहो मानवैदग्ध्यमस्याः । श्रोचैतन्यः। स्वरूप कीदृशं प्रणयकोपवैदग्ध्यम् । स्वरू। या यादृशी तस्याः खलु तथाविधं वैदग्ध्यम् । श्रीचै । तथाऽपि श्टणुमः ।
स्वरू । कदाचित् कृतापराधे प्रणयिनि श्रीब्रजराजकिशोरे सविधमागत्य समुचितं व्याचरति सति ।
किं पादान्तमुपैषि नास्मि कुपिता नैवापराद्वेो भवानिर्हेतुर्न च जायते कृतधियां कोपोऽपराधेोऽथवा । योग्य एव हि भोग्यतां दधति ते तत्किं मयाऽयोग्यया तेनाद्यावधि गोकुलेन्द्रतनयस्वाच्छन्द्यमेवास्तु ते ॥ इदं कोपवैदग्ध्यम् । प्रकारान्तरच्च । दूरादुत्थितमन्तिकं मयि गते पीठं करेणार्पितं स्मित्वा भाषिणि भाषितं मृदु सुधानिःस्पन्दि मन्दं वचः । आरूढेऽर्द्धमथासनं प्रकटितो हर्षस्तयाऽऽश्लिष्यति प्रत्याश्लिष्टमवामयैव मनसो वाम्यं तयाऽऽविष्कृतम्॥ इति । श्री । पूर्व्वतोऽपि सुरसमिदम् ।
श्रीवासः । सपरिहासम् । गोपालललनानां चैतादृशमैश्वर्य्यम् । ऐश्वर्यं हि मदहेतुः ।
अस्याः पश्यत भो मदस्य महिमा दासीकुलेनेश्वरीगव्वात्सेकमदोड्डुरेण यदमी बड्डा कटी रोधसि । मुख्या एव जगत्पतेः परिजनाः प्रत्येक माकर्षता
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
चैतन्यचन्द्रोदयस्य पात्यन्ते स्म निजेश्वरीपदपुरः प्रापय्य चौरा इव ।। मृत्यापराधे स्वामिनो दण्ड इत्येव श्रुतम। इदन्तु तदिपरीतमेवेत्यहो अत्यङ्गतम्।
स्वरू। श्रीवासं प्रति। भाः पण्डित पश्य पश्य तव देव्या वैदग्ध्य म् ।
अचेतनस्यास्य रथस्य को वा मन्तुः कथं तायत एष मृत्यैः । यास्याम्यदूरेऽहमितीश्वरेण
प्रोक्त कथं वाऽशमि दीर्घकोपः॥ श्रीवा । स्वामिन् ईश्वर्या हि इयमेव रीतिः । श्रीचै। श्रीवास नारदत्वेन भवान् द्वारकाविलासप्रिय एव तेन तुभ्यमैश्वर्यांश एव रोचते। स्वरूपस्य वृन्दावनप्रियत्वात् तथाविधानन्दवैदग्ध्यांश एव प्रेयान्। अहतः। भगवन्
भवत्पदाम्भोरुहयोरनुग्रहादस्मादृशामोदृशमीदृशं महत्। बभूव सौभाग्यमहो महोत्सवा
मूर्ती इवामो विविशुद्देशोः पथि ॥ श्रीचै। किन्ते भूयः प्रियमुपकरोमि । अद्वै। किं भूयः प्रियमपकरिष्यसि ।
हेलाखेलायितेनातनि कलिमथनं ख्यापितो भक्तियोगो .. व्यक्तं तत्रापि नीतः परमसुनिभृतः प्रेमनामा पदार्थः ।
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। एवमव।
दशमा श्रीचैतन्याद्वैताद्यभिनयः। २६५ कापि कापि प्रकीणा पुरुतरसुभगम्भावुकाभावुकानां
तत्राप्याभारनारोमुकुटमणिमहाभावविद्याऽनवद्या ॥ अस्माकन्तु। धर्मार्थकामेषु परैव कुत्मा
लिमा न मोक्षस्य च काईचिन्नः । एभिः समस्तैस्तव देव लोकै
लीकान्तरेप्यस्तु सहैव वासः॥ श्रीचै। एवमेव। वृन्दारण्यान्तरस्थः सरसविलसिते नात्मनात्मानमच्चरानन्दस्यन्दवन्दीकृतमनसमुरीकृत्य नित्यप्रमोदः । वृन्दारण्यैकनिष्ठान खरुचिसमतनून कारयिष्यामि युष्मानित्येवास्तेऽवशिष्टं किमपि मम महत्कर्म तच्चातनिष्ये। अपि च। दास्ये केचन केचन प्रणयिणः सख्ये त एवोभये राधामाधवनिष्ठया कतिपये श्रीद्वारकाधीशितः। सख्यादावुभयत्र केचन परे ये वाऽवतारान्तरे मय्याबद्धहृदोऽखिलान् वितनवै वृन्दावनासङ्गिनः ।। अदै । तथाऽस्तु।
निजेच्छया प्रापय यद्यदेव स्थलान्तरं ना वपुरन्तरं वा। तवैतदाश्चर्यचरित्रमेव
जातिस्मरा एव चिरं सारामः ॥ तथाऽपीदमस्तु।
आकल्पं कवयन्तु नाम कवयो युयादिलासावलों
21
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
चैतन्यचन्द्रोदयस्य तामेवाभिनयन्तु नर्तकगणाः श्टण्वन्तु पश्यन्तु ताः । सन्तो मत्सरता त्यजन्तु कुजनाः सन्तोषवन्तः सदा सन्तु क्षौणिभुजो भवच्चरणयोर्भत्या प्रजाः पान्तु च ।। भगवान्। तथैवास्तु। निष्कान्ताः सर्वे ॥
महामहोत्सवो नाम दशमोऽङ्गः ॥ यस्थोच्छिष्टप्रसादादयमजनि मम प्रीढिमा काव्यरूपी वाग्देव्या या कृतार्थो कृत इह समयोत्कीर्त्य तस्यावतारम्। यत् कर्त्तव्यं मयैतत्कृतमिह सुधियो येनुरज्यन्ति तेऽमी श्टण्वन्त्वन्यान् नमामश्चरितमिदममी कल्पितं ना विदन्त। श्रीचैतन्यकथा यथामति यथादृष्टं यथाकर्णितं जग्रन्थे कियती तदीयकृपया वालेन येयं मया । एतां तत् प्रियमण्डले शिव शिव स्मृत्येकशेषं गते को जानातु श्टणोतु कस्तदनया कृष्णः वयं प्रीयताम्॥ दृष्टा भागवताः कृपाप्युपगता तेषां स्थितं तेषु च ज्ञातं वस्तु विनिश्चितच कियता प्रेम्णाऽपि तत्रासितम्। जीवद्भिन मृतं मृतैर्यदिपुनर्मर्त्तव्यमस्मदिधैसत्पद्यैव न कि मृतं वत विधेरामाय तुभ्यं नमः ।।
शाके चतुर्दशशते रविवाजियुक्त गोरो हरिर्धरणिमण्डल आविरासीत्। तस्मिंश्चतुर्नवतिभाजितदीयनीला- . ग्रन्थ्योयमाविरभवत् कतमस्य वनात्। समाप्तमिदं चैतन्यचन्द्रोदयनामनाटकम् ॥
-
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
" न्यग्रः ६६ भावात्कं
-खरूपो
४ १९ - स्वरूपा ४ १४ यात्रात्तनीडं यत्रात्तनीडं ४ १६ भवाब्वि १० कवलं
५ ३ सनन्दनाद्य- सनन्दनाद्युप
पगीतं
१० ६ गाच्युतः २० 8 च्या ज्ञातम्
पत्र पङ्क्ति अयोग्यः ।
योग्यः ।
पत्र पङ्क्ति च्ययोग्यः ।
योग्यः ।
३ ३ तया विद्यया ऽस्तयाऽविद्यया | ३४ १० सन्निहितेक - सन्निहितैव
जीवान्नानन्द जीवानानन्द
३४ १३ पच्चाणासि पराणोसि
२१ १८ सतत २२ ८ वेद्मि
www. kobatirth.org
शुशोधनं पाठपरिवर्त्तनञ्च
३३ ∈ सङ्कलं
३३ १० कृष्ण २ सन्तोष
३४
भवाध्व
केवलं
ग्रन्थः
भावत्कं
गायुतः
यां ज्ञातम्
गीतम- ३६
३७
सन्तत
यां वेद्मि
पुरुष
दनुज
Acharya Shri Kailassagarsuri Gyanmandir
संघुलं
कृष्णं
सन्तोषं
३५ १० सद्धम्म
३६
|
४ पनीमश्चा
३७
३७
३८
७ दीन्ह ३८९ भेन्हो ३८ १८ जिह्नतर
२२ २१ परुष
२३ २ दनज
भगवता
४० १ - पेच्छतुणं २३ ९ तद्भवाना तद्भवना ४० ९५ श्यामबिदं २४ ३ भाव - दातारो भावदाता ४१ १० दर२६ १३ पुत्रभावभा- पुत्रभावं भावं ४९ ११ भवता - वंदेयत्वेन श्रीयस्त्वेन | ४२ २ यच्चारिदो यच्चाविदो २६ १८ साध साधना साधु साऽधुना ४२ १० दधञ्चारु२८ ५ ऽभूदेवकस्य ऽभूद्देवक 88 २ यच्चरवि३० २१ - विशेषाञ्चि - विशेषाचिदुप
दधच्चारु
दुप
ण्डाल -
खातन्त्रेण खातन्त्र्येण
४ होन्ति । ज- होन्ति जयाया यो
यो
५ सायंज्जेव सांज्जेव
७ व्यशिशव्यालं काा शिशु बालं
दीभेन्हलो
दीर्घतर
For Private And Personal Use Only
सम्मो पुनीमश्चण्डाल
ची मुहबोधन
88
८
४४ २० पुरवोथी ४६ १० णोच्ाणेण ४७ २२ सार्द्ध
-
- पच्छत्तां सामनिद
दे
water
पुहवीदल
पृथिवीतल
लोच्चयेय
साईं
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्यि
पत्र पनि अयोग्यः । योग्यः । पत्र पति अयोग्यः । . योग्यः । ४८ १३ मागध मार्गेषु | ७८ १ पासेर यासेसि ५२ ५ कामयत कामायते । ७८४ घणथा- असधा ५४ २ शचीदैव्या शचीदेव्या | ७ ५ णिम्मञ्जणं हिम्मञ्छणं ५४ १० हद्दो हद्दी हड़ी हद्धी ७६ ७ सङ्ग सद्धं ५५ ७ इयं ज्जेय इयंज्जेव्व ७६ १६ निर्मञ्जनन्ते निर्मुञ्छनन्ते ५६ ६ समते- . . मते- ८. ६ चान्द्रमा चन्द्रमो ५० १ पणचं परमयं. ८० १४ ठिद्योहिं ठिहिं ६१ २० सनियमता- सनियतताम. ८० २२ धियैः घरीः
मनियम नियतता ८१ १ कुसु-मचो- कुसुम-चोता
८३ १० तदाऽयम. तदयम६३ १४ कलायलिनी कथापलिकी ८४ १ फणिहारो फणिहारा ६४ ८ Pणना गुणना ८४ १० गन्देण गान्दणे ६४ १७ कुमाय्या कुमार्यो ६ २१ दुशाकारः दुपाचारः ६७ २१ सर रस
८३ १३ ते न इ६ पलकयति पुलकयति ६५ २१ प्रमोदीर्ण प्रेमोदीस ७० १६ कुसुमाऽऽसवो कुसमासवो- ८६ २२ तै७१ २२ यो यतो EE ५ दोर्मनस्येन दोर्मनस्येन ७२ ५ ताचणी- ताअली १०० ८ मरारिः मुरारिः ७४ १० खल खलु १०१ ५ यास्यतीति यास्यसीति ७५ ३ लवणिमा लवणिम १.१ ८ लोकोत्तरम लोकोत्तरम् ७६ ६ चूर्णित घूर्णित १०१ २० भम भने १६ १८ माचरन्त्यश्च माचरन्त्यश्च- १०२ २० भजध्वमज्ञाः भजध्वमद्धा
रन्त्यः १०३ १० तणमिव तुणमिव ७७ ७ ब्रम्हण-डिन्ह बम्हणडिम्ह- १०४ ५ मरा
मुरा छीर-कण्ठो छोरकण्ठो १०४ ७ रत्नच्च रत्नश्च
तेन ।
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serying Jin Shasan 0129:857 gyanmar kabatirth.org For Private And Personal Use Only