________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य रुचिराण्यम्ब सन्तः प्रसन्नहासारुणलोचनानि। रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्तीति” तद्रूपतेव तेषां मोक्षो न तु कैवल्यमत एव त एवमूचिरे कपिलपादाः । "भक्तिः सिद्धेगरीयसीति” । अतः खलु कलौ नाम नामसङ्कीर्त्तनमेव पुरुषार्थसाधकताऽतिरस्कारिपुरस्कारि रत्याख्यभावस्य ।
पारि। भाव भावात्कं वचनमिदं अतीव विस्मापकं यतो भगवन्नाम मुक्तिमेव जनयतीति शास्त्रं तदन्यथा चेत्। उच्यते। वस्तुतस्तु “नारायणेति म्रियमाण इयाय मुक्तिमिति श्रूयते।
सूत्र । विहस्य मुक्तिशब्दोऽत्र पार्षदस्वरूपपरः। यतस्तत्रैव "सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनामिति”। इदमेव श्रीकृष्णचैतन्यमतमन्यमतमपास्तं करोति। अनुतिष्ठन्ति चैतत् सुकृतिनः कृतिनः । अतस्तदवतारेण कलिरप्ययं कृतार्थः । पारि। कथमेतत्।
कला न राजन् जगतां परं गुरूं त्रिलोकनाथानतपादपङ्कजम्। प्रायेण मा भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतसः ।। इति निन्दाश्रवणात्। सूत्र। तत्तु श्रीकृष्णावतारतः पूर्वपूर्वकलिपरम् । अन्यथा
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ कली खलु भविष्यन्ति नारायणपरायणाः ।
For Private And Personal Use Only