SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीया प्रेममैयाद्यभिनयः । नार। सत्यमात्य तदेवमेव कुर्व । इति तथा स्थिती । ततः प्रविशति कदम्बतरु-काण्ड-कृताऽऽलम्बस्त्रिभङ्गो-ललितो मुरली वादयन् कतिपयैः सखिभिः सह श्रीकृष्णः । श्रीकृष्णः । सखे रम्यमिदं वृन्दावनस्य सौभाग्यम् । तथा हि हसन्ती वासन्ती वलितमुकुलो बालवकुलो विशोकश्चाशोकः सुलभविचयश्चम्पकचयः । अनागः पुन्नागः स्तवककमनः पश्य सुमनः कुटीरः पाटीरश्वसनसुरभिति सुरभिः ॥ वयस्याः। भो वअस्म तुभ एदं कीला-काणणं कधं रमणिज्जंण विस्मदि (१)। प्रेम। निर्वर्ण्य। अहो किमेतत्। अयं नैवाईतो वत न तदिदं वेशरचनाकलाशिल्पं किन्तु स्वयमिह हरिः प्रादुरभवत् । यथार्थं वस्वेव प्रथयति चमत्कारमधिकं यथार्थस्याकारः सुखयति च सन्देहयति च ॥ युनर्निभाल्य सपरामर्शम् । अकृष्णः कृष्णत्वं ब्रजितुमसमा हि भवति खयं कृष्ण नानाकृतिकृतिसमर्थाऽपि भवति । ग्रहीतुं योग्यः स्यादवयवकलापं ावयवी कथकारं धत्तामवयवविशेषोऽवयविताम् ॥ (९) भी वयस्य तव इदं क्रीडा-काननं कथं रमणीयं न भविष्यति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy