________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सुरतसमरभेरीभाकृतिः पूतनारे
जयति हृदयदंशी कोऽपि वंशीनिनादः॥ प्रेम । वत्से भगवतः श्रीकृष्णचन्द्रस्य प्रवेशो भविता । तदिदानों विस्मयंतामाजन्मदुःखम् । सफलीक्रियेताच्च नयने। मै। सव्वं तुह चरण-पसादादोज्जेव (१)। नार। निपुणं निभाल्य । स्नात। सत्यमेव ब्रजराजकुमारस्यैव वंशीनिनादोऽयम्। यतः। विततिरपि गिरीणां मुञ्चतीवाश्रुधाराम्
पुलकयति तरूणां वीरुधाच्चैष वर्गम्। विदधति सरितोऽपि स्रोतसः स्तम्भमुच्चै
ईरि हरि हरिवंशीनाद एवोज्जिहीते॥ इत्येतदेव पद्यं पूर्व बदुपवीणयन्नृत्यति ।। सात । यथार्थमेवेतनटनम् । यतः
श्रुतिभिरपि विमृग्यं ब्रह्मसम्पत्तिभाजामपि पुरु रसनीयं मूर्त आनन्दसारः। यदहह भविताऽद्य श्रीलशमुखयम्भू
प्रभृतिभिरभिवन्धं पादपद्मं दृशोनः॥ तद्देवर्षे क्षणमपवार्य स्थातुं युज्यते । किमसौ सहचरैरेवोपसर्पति किम्बा सौभाग्य-रस-गभीराभिराभीर-भीरुभिरिति सहसोपसर्पणमसाम्प्रतम्।
(१) सर्व तव चरण-प्रसादादेव ।
For Private And Personal Use Only