SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य सुरतसमरभेरीभाकृतिः पूतनारे जयति हृदयदंशी कोऽपि वंशीनिनादः॥ प्रेम । वत्से भगवतः श्रीकृष्णचन्द्रस्य प्रवेशो भविता । तदिदानों विस्मयंतामाजन्मदुःखम् । सफलीक्रियेताच्च नयने। मै। सव्वं तुह चरण-पसादादोज्जेव (१)। नार। निपुणं निभाल्य । स्नात। सत्यमेव ब्रजराजकुमारस्यैव वंशीनिनादोऽयम्। यतः। विततिरपि गिरीणां मुञ्चतीवाश्रुधाराम् पुलकयति तरूणां वीरुधाच्चैष वर्गम्। विदधति सरितोऽपि स्रोतसः स्तम्भमुच्चै ईरि हरि हरिवंशीनाद एवोज्जिहीते॥ इत्येतदेव पद्यं पूर्व बदुपवीणयन्नृत्यति ।। सात । यथार्थमेवेतनटनम् । यतः श्रुतिभिरपि विमृग्यं ब्रह्मसम्पत्तिभाजामपि पुरु रसनीयं मूर्त आनन्दसारः। यदहह भविताऽद्य श्रीलशमुखयम्भू प्रभृतिभिरभिवन्धं पादपद्मं दृशोनः॥ तद्देवर्षे क्षणमपवार्य स्थातुं युज्यते । किमसौ सहचरैरेवोपसर्पति किम्बा सौभाग्य-रस-गभीराभिराभीर-भीरुभिरिति सहसोपसर्पणमसाम्प्रतम्। (१) सर्व तव चरण-प्रसादादेव । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy