SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ चैतन्यचन्द्रोदयस्य रत्ना। ते भ्रान्ताः कटकादौ साक्षिगोपालादयोऽतिप्राचीना एव ततः। गं। संस्कृतेन । दण्डवगुवि निपत्य ववन्दे तां स साऽपि तमपूजयदुच्चैः । अस्य मूटि पतताऽलमकस्माच्छेखरेण शिरसः सवलितेन ॥ रत्ना। ततस्ततः। गं। संस्कृतेन । ततो भगवता सप्रेम किच्चिदपश्लोकितम्। तथा हि। न्यच्चत्कफोणिनमदंसमुदच्चदग्रं निर्यकप्रकोष्ठकियदावृतपानवक्षाः । आरज्यमानवलयो मुरलीमुखस्य शोभा विभावयति कामपि वामबाहुः ।। किच्च। आकुच्चनाकुलकफोणितलादिवाधा लब्धसुता मधुरिमाऽमृतधारयैव। आप्लावयन् क्षितितलं मुरलीमुखस्य लक्ष्मी विलक्षयति दक्षिणबाहुरेषः ।। रत्ना । ततस्ततः। गं। पुणवि वणमागं लम्भित्र पुणेोवि साच्छिगोपालदंसणत्यं कडअ-णामधेयं राजधाणों गो (१) । रत्ना । दर्शनीय एवायम्। यः खलु प्रतिमाकार एव वस्तुतस्तु स्वयं भगवान् । यतः १ पुनरपि वनमार्ग लब्धा पुनरपि शाक्षीगोपाल-दर्शना) कटकनामधेयां राजधानी गतः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy