SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठाझे रत्नाकरराङ्गयोरभिनयः। १३३ साक्षित्वेन वृतो द्विजेन स चलस्तस्यैव पश्चाच्छनैः श्रीमत्कोमलपादपद्मयुगलेनारान्नदन्नूपुरम्। दृष्टस्तेन विवृत्तकन्धरमहो माहेन्द्रदेशावधि प्राप्यैव प्रतिमात्वमत्वरमनास्तत्रैव तस्थौ प्रभुः ।। ततश्चिरेण गजपतिमहाराजेन पुरुषोत्तमदेवेनायमानीय खराजधान्यां स्थापितः। गं। एव्वन्नेदं (१)। .. रत्ना। ततस्ततः । गं। तदो तं आलोइअ अप्पणो हिआदो णिकमित्र पुरदो अवडिदं वित्र मणमाको पुणेवि तत्य स पविसन्तो वित्र मुत्तं पासि (२)। संस्कृतेन अथ किच्चिदुपश्लोकितच्च। शोणस्निग्धाङ्गलिदलकुलं माद्यदाभीररामावक्षोजानां घुसूणरचनाभरिङ्गत्यरागम्। चिन्माध्वीकं नखमणिमहापुञ्जकिञ्जकमालं जवानालं चरणकमलं पातु नः पूतनारेः ॥ रत्ना । ततस्ततः। गं। तदा सव्वेहिं एवंज्जेव दिह (३) । रत्ना। कीदृशमिव । १ एवमिदम्। २ ततस्तमालोक्य यात्मनो हृदयतो निष्कम्य पुरतोऽवस्थितमिव मन्यमानः पुनरपि तत्र खयं प्रविशन्निव मुहूर्तमासीत् । ३ ततः सव्वरेवमेव दृशः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy