SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घष्ठावे रत्नाकरगङ्गयोरभिन यः । १३१ गं। संस्कृतेन । ततः। आश्चर्य प्रागहह गहनं गाहमाने रघूणां पत्या दीपिदिरदमहिषा गण्डकाचण्डकाया । तत्कोदण्डप्रतिभयहता दुद्रुवुर्य त एते यन्माधुर्य्यद्रवलवलभः स्तब्धतामेव दधुः ॥ एवं कियन्ति दिणाणि वणे वणे चलन्तो विविह-तरु-लदा सोहग्गमणुगेर्हन्तो पुणेवि राअ-पहं अङ्गीकिदवं (१)। रत्ना । कुतः। गं। संस्कृतेन । रेमुणानगरमण्डलमूर्तिणुपाणिभगवत्प्रतिमूर्तिः । प्राक्तनीति बहुमानत आसीद्वन्दनार्थमथराजपथस्थः ।। रत्ना । प्राक्तनीति कोऽर्थः । गं। अअं कवु देश्रो चउम्भुअ-रूअदोवि दुअ-भुअ-सूत्र गोवीणाहंज्जेव्व भत्तेहिं भणीति भणन्ति कवि। कवि भणन्ति पुराअणो चउब्भुत्र मुत्तोज्जेव दीसइ सव्वत्यलेज्जेव ण कबु दुअ-भुअ-रूआ गोवी-णाह मुत्ती पुराअणीत्ति (२)। १ एवं कियन्ति दिनानि वने वने चलन् विविध-तरु-लता-सौभाग्यमनटहून पुनरपि राजयथम् अङ्गीकृतवान् । २ अयं खलु देवश्चतुर्भुज-रूपताऽपि द्वि भुज-रूपो गोपीनाथमेव भक्तैर्भजनीयमिति भणन्ति केऽपि । केऽपि भणन्ति पुरातनी चतुर्भुजमूर्तिरेव दृश्यते सर्वस्थ ले एव न खलु हि-भुज रूपा गोपी नाथ-मूर्तिः युरातनोति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy