________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
चैतन्यचन्द्रोदयस्य सह विरोधे गमनागमनमेव न वर्तते कथमयं चतुभिरेव परिजनैः सह गच्छति। ___गं । संस्कृतमाश्रित्य। आर्यपुत्र नैतदाश्चयं पश्य पश्य ।
योऽन्तामोभवति जगता योयमव्याजबन्धुर्यस्य देण्या न जगति जनः कोऽपि के तं द्विषन्तु। द्वैराज्येऽस्मिन् पटुविकटयोः सेनयोरेव मध्या
निष्पत्यूहं कलय चलितो बन्धुभिः पञ्चषैः सः ॥ अपि च। ग्रामे ग्रामे पटकपटिनो घट्टपाला य एते
येऽरण्यानीचरगिरिचरा वाटपाटच्चराश्च । शङ्काकाराः पथि विचलता तं विलोक्यैव साक्षा
दुद्यद्दाष्याः स्खलितवपुषः क्षौणिपृष्ठे लुठन्ति ॥ रत्ना। भवति हि भगवान् सहजाऽऽसुरभाव-भावितान्तःकरणानेव नानन्दयति तदितरान् परम-पामरानपि दृक्पातेन पवित्रयति चित्रयति च भक्तिरसेन । रत्ना। ततस्ततः।
गं। तदो निरन्तर-सच्चरन्त-गअवइ-महासामन्त-सन्तदि-महादन्तावल-तुङ्गतुरङ्ग-पत्तिसम्पत्ति-दग्गमं राअपहं उभित्र वणमग्गांजेव अगाहिय चलिदवन्तो (१) । रत्ना। ततस्ततः।
१ ततो निरन्तर-सच्चरजपति महासामन्त-सन्तति महादन्ताबल-तुणतुरङ्ग-पत्तिसम्पत्ति दुर्गमं राजपथमुज्झित्वा वनमार्गमेव अव गाम चलितवान् ।
For Private And Personal Use Only