SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० चैतन्यचन्द्रोदयस्य सह विरोधे गमनागमनमेव न वर्तते कथमयं चतुभिरेव परिजनैः सह गच्छति। ___गं । संस्कृतमाश्रित्य। आर्यपुत्र नैतदाश्चयं पश्य पश्य । योऽन्तामोभवति जगता योयमव्याजबन्धुर्यस्य देण्या न जगति जनः कोऽपि के तं द्विषन्तु। द्वैराज्येऽस्मिन् पटुविकटयोः सेनयोरेव मध्या निष्पत्यूहं कलय चलितो बन्धुभिः पञ्चषैः सः ॥ अपि च। ग्रामे ग्रामे पटकपटिनो घट्टपाला य एते येऽरण्यानीचरगिरिचरा वाटपाटच्चराश्च । शङ्काकाराः पथि विचलता तं विलोक्यैव साक्षा दुद्यद्दाष्याः स्खलितवपुषः क्षौणिपृष्ठे लुठन्ति ॥ रत्ना। भवति हि भगवान् सहजाऽऽसुरभाव-भावितान्तःकरणानेव नानन्दयति तदितरान् परम-पामरानपि दृक्पातेन पवित्रयति चित्रयति च भक्तिरसेन । रत्ना। ततस्ततः। गं। तदो निरन्तर-सच्चरन्त-गअवइ-महासामन्त-सन्तदि-महादन्तावल-तुङ्गतुरङ्ग-पत्तिसम्पत्ति-दग्गमं राअपहं उभित्र वणमग्गांजेव अगाहिय चलिदवन्तो (१) । रत्ना। ततस्ततः। १ ततो निरन्तर-सच्चरजपति महासामन्त-सन्तति महादन्ताबल-तुणतुरङ्ग-पत्तिसम्पत्ति दुर्गमं राजपथमुज्झित्वा वनमार्गमेव अव गाम चलितवान् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy