________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ठा रत्नाकर गङ्गयोरभिनयः ।
Acharya Shri Kailassagarsuri Gyanmandir
रत्ना । ततस्ततः ।
गं । तदो भवं सहरिस गदिदवं (९) यथाऽऽज्ञापयति विश्वजननी तदाज्ञापयत गच्छामि ।
१२८
रत्ना । ततस्ततः ।
गं । तदो सव्वेहिं गदिदं (२) देव कियन्ति दिनानि स्थीयतां पश्यामस्ते चरणकमलमिति ।
१ ततो भगवान् सहर्षं गदितवान् । २ ततः सर्वैर्गदितम् ।
रत्ना । ततस्ततः ।
गं । तदो जणणीए ताणं च पमोत्थं तिष्ठदिपाणि तत्य ठाऊण पूव्वं विश्र भश्रवदीए जणणीए अच्चु दाणन्दजणणीए च पाइदं अमं सव्वेहिं सह भुञ्जित्र ताणं अणुरञ्जित्र चउत्थे दि गन्तुं पत्ते सव्वेहिं मन्ति पित्याएन्द - जश्रदाएन्द- दामोदर - मुउन्दाओ सङ्गे दिलाओ । तदो गदेसु अद्दीअवासिसु तेहिं सद्धं देवे पत्थिदे चारिएण बहु
दरं रोइदं । देवो तं णामन्ति चलिदो (२) । रत्ना । चन्त इदानों गौडाधिपतेर्यवनभूपालस्य गजपतिना
For Private And Personal Use Only
ततो जनन्या तेषाञ्च प्रमोदार्थं त्रीणि दिवसानि तत्र स्थित्वा पूर्व - मिव भगवत्या जनन्या अच्युतानन्दजनन्या च पाचितमन्नं सर्वैः सह भुक्का ताननुरज्य चतुर्थे दिवसे गन्तुं प्रवृत्ते सर्वैर्मन्त्रित्वा नित्यानन्दजगदानन्द- दामोदर - मुकुन्दाः सजे दत्ताः । ततो गतेषु नवदीपवासिषु तैः सार्द्धं देवे प्रस्थिते यद्वैताचार्येय बहुतरं रोदितम् । देवस्तमनामन्त्य चलितः ।
$