SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org द्वितीया भक्तिवैराग्ययोरभिनयः । रनि दोसन्तम्मि कोवि काम्बरी - परिमलो सचल-जणेहिं आला (१) । Acharya Shri Kailassagarsuri Gyanmandir विरा । ततस्ततः । भक्तिः । तदो आल परिमले सलेहिं भवं पुच्छिदो । जधा (२) भगवन् कथमाकस्मिकोऽयं पुष्यन्धय-गणान्धीकरणचणः परिमलो विमला विस्मयं नः समुल्लासयति कादम्बय्यीः । परतश्च जनितकौतूहलं हलं विपक्ष - पक्ष - मुषलं मुषलच्चालोक्यते । ४१ विरा । ततस्ततः । भक्तिः । तदो सिरिविसम्भरदएण उत्तम् । (३) हन्त भो निखिल-हृदय-सङ्कर्षणेन सङ्कर्षणेन भवताऽवताऽद्य प्रादुर्भवि तव्यम्। तदग्रे कादम्बरी वरीयसी तत्प्रियाणां तदायुधं युधं विनापि विराजमानं चल मुषलश्च प्रादुरभूत् । G विरा । ततस्ततः । भक्तिः । तदा तच णिश्रदन्तोज्जेव सेो दे ओ तेहिं महरा - मोअ-मुदि-लाल-लोहिद-लोणो एक- कण-तड-तण्डविंदकुण्डलो ससि-मण्डल-पाण्डरो सोज्जेव गोर चन्दो अस (१) च्यग्रतो वम्भ्रम्यमाण-मत्त मधुकर निकर परिपीयमान- चन्द्रिका-चय-तत्काल-श्यामलित गगन तलान्धकारे दृश्यमाने कोऽपि कादम्बरी-परिमलः सकलजनैरालब्धः । - (२) तत च्यालब्धे परिमले सकलैर्भगवान् ष्टष्टः । यथा (३) ततः श्रीविश्वम्भरदेवेन उक्तम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy