________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
द्वितीया भक्तिवैराग्ययोरभिनयः ।
रनि दोसन्तम्मि कोवि काम्बरी - परिमलो सचल-जणेहिं
आला (१) ।
Acharya Shri Kailassagarsuri Gyanmandir
विरा । ततस्ततः ।
भक्तिः । तदो आल परिमले सलेहिं भवं पुच्छिदो । जधा (२) भगवन् कथमाकस्मिकोऽयं पुष्यन्धय-गणान्धीकरणचणः परिमलो विमला विस्मयं नः समुल्लासयति कादम्बय्यीः । परतश्च जनितकौतूहलं हलं विपक्ष - पक्ष - मुषलं मुषलच्चालोक्यते ।
४१
विरा । ततस्ततः ।
भक्तिः । तदो सिरिविसम्भरदएण उत्तम् । (३) हन्त भो निखिल-हृदय-सङ्कर्षणेन सङ्कर्षणेन भवताऽवताऽद्य प्रादुर्भवि तव्यम्। तदग्रे कादम्बरी वरीयसी तत्प्रियाणां तदायुधं युधं विनापि विराजमानं चल मुषलश्च प्रादुरभूत् ।
G
विरा । ततस्ततः ।
भक्तिः । तदा तच णिश्रदन्तोज्जेव सेो दे ओ तेहिं महरा - मोअ-मुदि-लाल-लोहिद-लोणो एक- कण-तड-तण्डविंदकुण्डलो ससि-मण्डल-पाण्डरो सोज्जेव गोर चन्दो अस
(१) च्यग्रतो वम्भ्रम्यमाण-मत्त मधुकर निकर परिपीयमान- चन्द्रिका-चय-तत्काल-श्यामलित गगन तलान्धकारे दृश्यमाने कोऽपि कादम्बरी-परिमलः सकलजनैरालब्धः ।
-
(२) तत च्यालब्धे परिमले सकलैर्भगवान् ष्टष्टः । यथा (३) ततः श्रीविश्वम्भरदेवेन उक्तम् ।
For Private And Personal Use Only