________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य सज्जेव तालकोऽलं कोदूहलेण सम्भूतो । तदो तच्चरिदाऽऽहिद-णत्र-णअ-गीद-पदाई गाअन्तेहिं तेहिं णच्चारिदो बहुदरं ईडिदोवि कवणं विन्हअ-कारि संवुत्तो (१)। विरा। ततस्ततः। भक्तिः। एव्वं बुद्द-वराह-णरसिंह-मुक्वतराऽवदाराणुआरं कमेण कटुअ गदे दिअहे अहेदुअ-करुणेण णिच्चाणन्दरम छब्भु सूअं तेण दंसिदम् (२)। विरा। कीदृशं तत्। भक्तिः । संस्कृतेन ।
भुजाभ्यामुभाभ्यां दधंश्चारुवंशों चतुर्भिर्गदाशङ्खचक्राम्बुजानि। किरीटच्च हारांश्च केयूरके च
स्रजं वैजयन्ती मणि कौस्तुभच्च ॥ अपि च।
अनाहा@ौन्दर्य्यमाधुर्याधुयं महादा-चातुर्यगाम्भीर्य शौर्यम्।
(१) ततस्तथा निगदन्नेव स देवस्तैर्मदिरा-मोद-मुदित-लोल-लोहित-लोचन एक-कर्म-तट-ताण्डवित-कुण्डलः शशि-मण्डल-पाण्डरः स एव गौरचन्द्रोऽविधयं खयमेव तालाशोऽलं कौतूहलेन सम्भूतः। तदा तच्चरिताहित-नव-नव-गीतपदानि यागद्भिस्तै तितो बहुतरमीडितोऽपि क्षणं विस्मयकारी संवत्तः।।
(२) एवं बुद्ध-वराह-नरसिंह-मुख्यत रावतारानुकारं क्रमेण कृत्वा गते दिवसे अहैतुककरुणेन नित्यानन्दस्य घड्भुजं रूपं तेन दतिम् ।
For Private And Personal Use Only