________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाने भक्तिवैराग्ययोरभिनयः। अवैधुर्यधैय्यं सदा सौकुमायं
महस्तुर्यमाय्यं तदाश्चर्यमासीत् ॥ विरा। ततस्ततः। भक्तिः। तदो तं रूअं पेकिवत्र परमाणन्द-णिप्फन्दो उअच्चिद-रोमच्च-कच्चुओ बहुदरं त्युवन्तो आसि णिच्चाणन्दो। जहा (१)
हरिस्त्वं हरस्त्वं विरिच्चिस्त्वमेव त्वमापस्त्वमनिस्वमिन्दुस्वमर्कः । नभस्त्वं क्षितिस्त्वं मरुत्त्वं मुरारे
नमस्ते नमस्ते समस्तेश्वराय॥ अपि च ।
भुजैः षड्भिरेभिः समाख्याति कश्चिनिसर्गायषड्वर्गहन्तेति भोस्वाम्। वयं ब्रूमहे हे महेछ त्वमेभि
श्चतुर्वर्गदो भक्तिदः प्रेमदश्च॥ विरा। अहो अत्यद्भुतमिदम् ततस्ततः।
भक्तिः । तदो ईसरभावो दाव ईदिसो तस्म कधिदो। पेम्मावेसो सुणीअदु । एत्थ पुरे तिमविहाज्जेव पुरिसाओ।
(१) ततस्तद्रपं प्रेक्ष्य परमानन्द-निस्यन्द उदश्चित-रोमाञ्च कञ्चुको बहुतरं स्तुवन चासोत् नित्यानन्दः । यथा
For Private And Personal Use Only