SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 88 चैतन्यचन्द्रोदयस्य केवि अणुरत्ताओ केवि मज्झमाणुरत्ताओ केवि खाणुरत्ताश्रावि विरताओ । विज्झत्थिो हि एअर विहीए अप्पाअं श्रवारि सुराई -सिलाणं कदु त्थिमिद - णिच-वसणं क्षेत्र अच्छन्तं पेवि कोवि मजरतरं भश्रवदो णामपदं कोवि सरसतरं भावद - पज्जं कोपि पेम्म पडिपलं ललिदतर - गीदं सुणावेदि । तदो तं सुन्तोज्जेव मग्ग-मज्झम्मि भूदले विडि त्थिमिद - वसण-विडन्त - जल - कद्दमिदपुवोदन - शिवडण - कद्द मिद - सव्वङ्गी वास्प - सलिलेहिं सीमन्तिद-वच्छत्थल- कदमो आन्द - भेम्भलदाए लदाए बो विश्व विज्जुद्दाम-दाम-पुञ्जो विश्र लुठन्तो वट्ठेदि (१) । तधावि पेक्खि ते सह-अराओ चावल - दोस-दुसिदाओ हसन्तो कोदूहलं कुणन्ति । मुत्तन्तरे णि परिश्रणा उत्थाविच पुणेणे सुरणईं लम्भित्र पक्वालिद - सव्वङ्गं सिणावेन्ति । एदं Acharya Shri Kailassagarsuri Gyanmandir 1 (१) तत ईश्वरभावस्तावदीदृशस्तस्य कथितः । प्रेमावेश पूट व्यस्मिन् पुरे त्रिविधा एव पुरुषाः । केपि अनुरक्ताः केपि मध्यमानुरक्ताः केपि नानुरक्ता नापि विरक्ताः । विद्यार्थितो हि नगरवीथ्याम् च्यात्मानम् उत्तार्य सुरनदीस्नानं कृत्वा स्तिमित- निज - वसनं चेमम् आगच्छन्तं प्रेक्ष्य कोऽपि मधुरतरं भगवतो नामपदं कोऽपि सरसतरं भागवत - यद्यं कोऽपि प्रेमपरिपन्नं ललिततर गीतं श्रावयति । ततस्तं पूटखन्नेव मार्गमध्ये भूतले निपत्य स्तिमित- वसन- निपतज्जल- कईमित पुरवीथीनिपतन-कर्द्दमित-सर्व्वीङ्गो वास्प-सलिलैः सोमन्तित - वक्षःस्थलक च्यानन्द-विह्वलतया लतया बद्ध इव विद्युद्दाम-दाम- पुञ्ज इव लुठन् वर्त्तते । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy