________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
हितीया भक्तिवैराग्ययोरभिनयः । सुणि णि-तणअस्म णअस्म वइवसिअं अणुभवइ तत्स जणणी जण-णीदि-विसारदावि (१)। विरा। अहो प्रेमानन्दवैवश्यमवश्यमस्य । भक्तिः। अवरस्मिं वासरे वासरेस-सहस्म-सरिस-महा-महानन्द-परवसा आचारिअ-रअण-पुर-रअण पुरदो णच्चित्र णि-घरं आअच्छन्तो मग्ग-मज्झमि केणावि बह्मण-बन्धुणा बन्धु-णाहो णित्र-अणम देओ दिहो। दिहिय तं सो सव्वङ्ग-गलन्त-सित्तो-सकाउ वाअं उवाअं अरणं ण पेकिन किम्यि गदन्तो आसि । भो भो शचीपुत्त विस्मम्भर भवन्तं पभवन्तं परमं पुरिसं सव्वे णिअदन्ति। दन्तिवर-विक्कमविकम-वैभवं तुह बहुतरंज्जेव णिरूपेन्ति । जइ मज्भ पामरस्म एसो गो गो करिज्जइ तदो सच्चज्जेव तुमभू-मङ्गल-रूओ ईसरो सरोअ-णअणो मज्जेव (२)।
(१) तथाविधं प्रेक्ष्य ते सहचराचापल-दोष-दूषिता हसन्तः कौतूहलं कुर्वन्ति । मुहतान्तरे निज-परिजना उत्थाप्य पुनः सुरनदी लम्भयित्वा प्रक्षालित-साङ्ग सापयन्ति । इदं श्रुत्वा निज-तनयस्य नयस्य वरिवसितमनुभाव्य तस्य जननी जन-नीति-विशारदापि ।
(२) अपरस्मिन वासरे वासरे-सहख-सदृपा-महा-महानन्दपरवश याचार्य-रत्न पुर-रत्न पुरतो नर्तित्वा निज-रहमागच्छन् मार्ग-मध्ये केनापि ब्राह्मण-बन्धुना बन्धु-नाथो निज-जनस्य देवो दृष्टः । दृष्ट्वा तं स सवाङ्ग-गलन-सिक्तः स काकु वाचम् उयायम चन्यं न प्रेक्ष्य किपि गदन् आसीत् । भो भोः शचीपत्र विश्वम्भर भवन्तं प्रभवन्तं परमं पुरुषं सर्वे निगदन्ति । दन्तिवर-विक्रम-विक्रम-वैभवं तव बहुतरमेव निरूपयन्ति । यदि मम पामरस्य एघ गदोगतः क्रियते तदा सत्यमेव त्वं भू-मङ्गलरूप ईश्वरः सरोज-नयनः खयमेव ।
For Private And Personal Use Only