SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य विरा। ततस्ततः। भक्तिः । तदो भअवदा जादानुकम्पेण कम्पेण रोमच्चेण अ विलसन्त-देहं तं बम्हणपाशं पाशं मिच्चुणे उवगदं लच्छीकदुअणिअदिदम् (१) । अये यस्तावदीश्वरः स खलु दुध्याप्प एव सर्वेषां किमिति मामुपालभसे । किन्तु तवास्य रोगस्योपशमोपाय एको वर्त्तते । तच्चेदाचरसि तदाऽयं गमिध्यति नात्र सन्देहो देहोऽयं तव पूर्वतोऽपि समोचीन एव भवितुमर्हति। विरा । ततस्ततः। भक्तिः। तदो बह्मणबन्धुणा पफुल्ल-अणेण गदिदम् (२)। देव कोऽसो उवाओ तदो पहुणा भणिदं णिदंसण-रू किम्यि (३)। अये दिजबन्धो बन्धोरखिलजगतां गतावासङ्घानां भगवतः प्रेम-परायणानां प्रधानतमोऽयमहैताचार्यः। अस्य चेत्पादोदकं पिवसि तदा पापकृतोऽयं गदा हेत्वभावे हेतुकाभाव इति दूरीभविष्यति। तदो बह्मणेण गदिदम। तुह दंसणादोजेव गमिस्सदि किं उण कधिदेण उवाअ-विशेषेणेत्ति । तस्म पहावदो तधा (१) ततो भगवता जातानुकम्मेन कम्पेन रोमाञ्चेन च विलसद्देह तं ब्राह्मण पाशं पाशं म्रत्योरपगतं लक्षीकृत्य निगदितम् । (२) ततो ब्राह्मण बन्धुना प्रफुल्ललोचनेन गदितम् । (३) हे देव कोऽसौ उपायस्तदा प्रभुणा भणितं निर्दर्शनरूपं किमपि । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy