________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
विरा। ततस्ततः। भक्तिः । तदो भअवदा जादानुकम्पेण कम्पेण रोमच्चेण अ विलसन्त-देहं तं बम्हणपाशं पाशं मिच्चुणे उवगदं लच्छीकदुअणिअदिदम् (१) । अये यस्तावदीश्वरः स खलु दुध्याप्प एव सर्वेषां किमिति मामुपालभसे । किन्तु तवास्य रोगस्योपशमोपाय एको वर्त्तते । तच्चेदाचरसि तदाऽयं गमिध्यति नात्र सन्देहो देहोऽयं तव पूर्वतोऽपि समोचीन एव भवितुमर्हति। विरा । ततस्ततः।
भक्तिः। तदो बह्मणबन्धुणा पफुल्ल-अणेण गदिदम् (२)। देव कोऽसो उवाओ तदो पहुणा भणिदं णिदंसण-रू किम्यि (३)। अये दिजबन्धो बन्धोरखिलजगतां गतावासङ्घानां भगवतः प्रेम-परायणानां प्रधानतमोऽयमहैताचार्यः। अस्य चेत्पादोदकं पिवसि तदा पापकृतोऽयं गदा हेत्वभावे हेतुकाभाव इति दूरीभविष्यति।
तदो बह्मणेण गदिदम। तुह दंसणादोजेव गमिस्सदि किं उण कधिदेण उवाअ-विशेषेणेत्ति । तस्म पहावदो तधा
(१) ततो भगवता जातानुकम्मेन कम्पेन रोमाञ्चेन च विलसद्देह तं ब्राह्मण पाशं पाशं म्रत्योरपगतं लक्षीकृत्य निगदितम् । (२) ततो ब्राह्मण बन्धुना प्रफुल्ललोचनेन गदितम् । (३) हे देव कोऽसौ उपायस्तदा प्रभुणा भणितं निर्दर्शनरूपं किमपि ।
For Private And Personal Use Only