________________
Shri Mahavir Jain Aradhana Kendra
___www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
द्वितीया भक्तिवैराग्ययोरभिनयः। किदे सदि पुव्वदोवि समीचीण-देहो सो संवुत्तो (१)।
विरा। किं चित्रमिदं तस्य भगवतः । तत्कथय व गछन्तीच्छन्ती च किं तत्र भवती भवतो यत इयं छायामात्रसहचरी चरीकर्ति त्वराम।।
भक्तिः। अज्ज अज्जउत्तो सिरिवास-वास-मभम्मि आप्रदेण अद्वैवदेएण सद्धं किम्यि णिविरह-रहस्स-वुत्तन्तं कुणन्तो वट्टदि। तं अणुसरिदं तुवरेमि (२) ।
विरा। भगवति हतीयप्रश्नस्योत्तरमवशिष्यते शिष्यतेयं भगवत्या मम। तदनुशाधि मां स किं मदाश्रयो भविताऽविता वा किं माम्। भक्तिः । संस्कृतेन । अथ किम्।।
आनन्दोऽपि च मत्ती व्यापी च तथा परिच्छिन्नः । तदन्नित्यविलासोऽपि च वैराग्याश्रयो भगवान्॥ तदेहि सहैव गच्छावः । इत्युभी निष्क्रान्तौ । ततः प्रविशत्यासनस्थो भगवान् विश्वम्भरोऽवैताचार्यश्च परितः श्रीवासादयश्च।
भगवान् । सपरिहासं यदेतं प्रति । सीतापतिर्जयति लोकमलनकीर्तिः।
(१) ततो ब्राह्मणेन गदितम् । तव दर्शनादेव गमिष्यति किं पुनः कथितेन उपाय-विशेषेणेति। तस्य प्रभावतस्तथा कृते सति पूर्वतोऽपि समीचीन-देहास संवत्तः ।
(२) धार्या धार्यपुत्र श्रीवास-वास-मध्ये अागतेन व्यदैतदेवेन साड किमपि निर्विरह-रहस्य-वृत्तान्तं कुर्वन् वर्तते। तमनुसत्तुं त्वरयामि।
For Private And Personal Use Only