________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य अवै। कुतोऽत्र रघुनाथा नाथो हि यदूनामयमुज्जृम्भते । तत्र भवान् भगवान्।
भगवान्। अद्वैत तव बिच्छेद-छेदकर उपायो निरपायो निरवधि मया चिन्त्यते। येन निरन्तराया निरन्तरा सहवसतिः स्यात्।
श्रीवा। देव यद्यपि शान्ति-परवास एवाहतोपयोगी तथापि नवानां भक्तीनां दीप इवेति नवदीपे चरणाविभावावधि अत्रैवाद्वैत-पक्षपातः । तेन व्यापको नित्यानन्दश्चात्र ।
अदै। अतोत्र श्रीवासः। श्रीवा। सा तु तिरोभूतैव। भगवान्। श्रीविष्णुभक्तिः सा भवत्सु सत्सु वर्तत एव । अद्वै। इदानीं सैव विष्णुप्रिया।
भगवान्। अथ किं सत्म ज्ञानादिमार्गेष भक्तिरेव विष्णोः प्रिया।
अवै । अत एव भगवानपि तामङ्गीचकार । नेपथ्ये भो भो विश्वजनन्या पाचोदेव्या निगद्यते।।
अहैतस्यान्यत्र विश्रामस्थली न कार्या। ममैवालयो विश्रमणीयो मणीयोग इव स्वयं वृत्तः। याकर्ण्य। यथाऽऽज्ञापयति विश्वजननी। तदुच्यता सहैवाद्य भोक्तव्यं भगवता विश्वम्भरेणभरेण हर्षस्य मन्थरोऽयं मे देहः ।
श्रीवा। तन्ममापि मापितव्यं तत्र भोजनम् । भगवान्।तहि परिश्रमोऽस्य महान् भविता वितानेन पाकस्य।
For Private And Personal Use Only