SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य अवै। कुतोऽत्र रघुनाथा नाथो हि यदूनामयमुज्जृम्भते । तत्र भवान् भगवान्। भगवान्। अद्वैत तव बिच्छेद-छेदकर उपायो निरपायो निरवधि मया चिन्त्यते। येन निरन्तराया निरन्तरा सहवसतिः स्यात्। श्रीवा। देव यद्यपि शान्ति-परवास एवाहतोपयोगी तथापि नवानां भक्तीनां दीप इवेति नवदीपे चरणाविभावावधि अत्रैवाद्वैत-पक्षपातः । तेन व्यापको नित्यानन्दश्चात्र । अदै। अतोत्र श्रीवासः। श्रीवा। सा तु तिरोभूतैव। भगवान्। श्रीविष्णुभक्तिः सा भवत्सु सत्सु वर्तत एव । अद्वै। इदानीं सैव विष्णुप्रिया। भगवान्। अथ किं सत्म ज्ञानादिमार्गेष भक्तिरेव विष्णोः प्रिया। अवै । अत एव भगवानपि तामङ्गीचकार । नेपथ्ये भो भो विश्वजनन्या पाचोदेव्या निगद्यते।। अहैतस्यान्यत्र विश्रामस्थली न कार्या। ममैवालयो विश्रमणीयो मणीयोग इव स्वयं वृत्तः। याकर्ण्य। यथाऽऽज्ञापयति विश्वजननी। तदुच्यता सहैवाद्य भोक्तव्यं भगवता विश्वम्भरेणभरेण हर्षस्य मन्थरोऽयं मे देहः । श्रीवा। तन्ममापि मापितव्यं तत्र भोजनम् । भगवान्।तहि परिश्रमोऽस्य महान् भविता वितानेन पाकस्य। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy