SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयाले विश्वम्भराद्वैताद्यभिनयः । ४६ अई। अस्येति किमुच्यते अस्या इत्युच्यताम्। इति कच्चिदात्मनीनं तत्र प्रेषयति । स च इङ्गितं बुद्ध्वा निकान्तः। अहै। श्रीवासस्य कर्म लगति । भगवान्। किमाहाचार्य आर्य्यः। श्रीवा। नित्यानन्दन देवस्य षड्भुज रूपमवलोकितं तद्भवते दर्शनीयमिति स्वरूपदर्शनाय यदङ्गीकृतं मह्यं मह्यं तत्कथं न दर्श्यते भगवताऽवताऽदृष्टं मे कीदृशमिति । नेपथ्ये । भो भोः घड्भुजं रूपमवलोकितम् । भगवान्। सावहित्यम्। मम स्वरूपमिदमेव। यदिदमदैतप्रेमपात्रम्। अदै । स्वगतम्। किमत्र बमहे महेच्छ प्रति यदि तवैतदेव स्वरूपं तदा दर्शनीयम्। श्यामसुन्दर-विग्रहाभिलाषा विश्रान्तः । यदि स एव स्वरूपमित्यच्यते तदास्मिन् प्रेमहानिः । इति क्षणं यराम्टशति। श्रीवा। अस्माकमिदमेव भवदपुः प्रेमपात्रमत्र का सन्देहः। किन्तु स्वयमेवोक्तं “तद्भवते दर्शयिष्यामि” इति कृत्वाऽसौ निवेदयति। भगवान्। उन्माद-दशायां केन किं न भण्यते । श्रीवा। भगवन् अन्योन्मादस्तु व्याधिरेव। अयन्तु तवोन्मादो द्रष्ट-श्रोहणामपि व्याधि-निर्मलकः । किञ्च जीवस्तु वस्तुतः क्षुद्रानन्देनापि विलुप्तधीरधीर एव भवति। ईश्वरस्य त्वानन्द For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy