SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० चैतन्यचन्द्रोदयस्य स्वरूपत्वात् ज्ञानस्वरूपत्वाच्च किं केन बाध्यताम् । तेन वाधीनाऽऽनन्दः स्वाधीन-ज्ञानश्चाऽयम् । भगवान्। सस्मितम्। तत् खलु मदधीनं न भवति यन्मया दर्शयिष्यते । स्वयमेव भावचक्षुषा दृश्यताम् । इति तदन्तःकरणे खरूपमाविर्भावति । अहै। चक्षुषी निमील्य प्रणिधानं नाटयति । श्रीवा। चिरं निर्वर्ण्य । अहो चित्रम्। अतोऽद्वैतोपरि परिवर्त्तते। तथा हि यद्दाह्येन्द्रियवृत्तयोऽस्य गलिताः स्वानन्दसान्द्रो लयः कोऽप्यन्तःकरणस्य हन्त नितरां स्पन्देन मन्दं वपुः । आत्माप्येष लयं ययावनुभवाऽऽस्वाद्ये परे वस्तुनि प्रायोऽयं श्वसितोति बोधविषयं प्राप्नोति रोमोगमः ॥ भगवान्। एवमेव तदास्वाद-सम्बादः।। श्रीवा । भगवन तवैव नाट्यमिदम्। वहिर्न दर्शितमम्माभिरपि न दृश्यते। इति भवतु अस्माकं तवैतदेव स्वरूपं महाधनम्। किन्वधुना धुनातु भवान् । माऽतःपरं परन्तप चेताऽस्य तिरोधापयान्तःकरणतोऽस्य तद्रपम्। अन्यथा समाधिसमा धिषणाऽस्य न परं वहिचारिणी भविष्यति। पृच्छामश्चैतं किं दृष्टमिति। भगवान। स्वयमेवासो प्रबोध्यताम् । इति तदन्तःकरणात्तद्रयं तिरोधापयति । अदै । हृदि स्फुरदूपं तत्किमप्यनालोकयन् सुप्तास्थित इव चक्षुषी उन्मील्य क्षणं तदेव पश्यन्निव दशां कामप्यभिनयति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy